This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
lābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktam
ragajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsa
ktapādanakharaśmisaṁhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañja
nānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkād
dhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstā
śeṣasvakāryyaphala
r
tpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣ
sahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais saha
jaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddhara
pālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrī
sarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopa
saṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyā
tas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍala
jayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābh
ryyahṛdayo pi
d
y
pyāyanāya kuberanagarasvatalaniviṣṭayaśonandikāritavaḍḍavihāre tannivāsicaturddigabhyā
khaṇḍasphuṭitapratisaṁskārāya kuberanagaraviṣayāntargga
soparikaraḥ savātabhūtapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamāna
viṣṭ
nyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ vihārasaṅghopabhogyaḥ dharmmadāyo
nisṛṣṭaḥ yato devāgrāhārasthityā bhujyamānako na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpa
tibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala
m avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyā
s
yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma s
saṁ