Ambalasa plates of Śīlāditya I, [Valabhī] year 290, Śrāvaṇa bahula 12 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00049

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Buddhist monastery.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād bhadreśvaravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣaālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddhara prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍala samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhambhī ryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttair ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyādīn anyāṁś ca yathābhisambaddhyamānakān samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāya kuberanagarasvatalaniviṣṭayaśonandikāritavaḍḍavihāre tannivāsicaturddigabhyāgatāryyabhikṣusaṅghasya ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāropayogāya bhagavatāṁ ca buddhānāṁ pūjāsnapanagandhapuṣpamālyadīpatailādyavyavacchittaye vihārasya cakhaṇḍasphuṭitapratisaṁskārāya kuberanagaraviṣayāntarggatamadayantikāpadragrāmas sodraṅgaḥsoparikaraḥ savātabhūtapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattabrahmadeyavarjjitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ vihārasaṅghopabhogyaḥ dharmmadāyonisṛṣṭaḥ yato devāgrāhārasthityā bhujyamānako na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁyānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta ṣaṣṭiṁ varrṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumatntā ca tāny eva narakevased iti dūtakaś cātra śrīkharagrahaḥ . likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā .saṁ 200 90 śrāvaṇa bahula 10 2 svahasto mama