Dhank plates of Śīlāditya I, [Valabhī] year 290, Bhādrapada ba. 8 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00051

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (295 pādāvarta and a cistern surrounded by 25 pādāvarta) in favour of [god] Mahādeva.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād valabhīpradvārahommbavaāsakāt prasabhapraṇatāmitraāṇā maitrakāṇām atulabalasaṁpannamaṇḍalābhogasasaktaprahāraśataladbdhapratāpāt pratāpopāanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān māpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavaāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭaāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsasāaktapādanakharaśmisaṁhatis sakalasmritipraṇītamārggasamyakparipālanaprajāhṛdayaranñjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśāayānaś śaraṇāgatābhayapradānaparatayātṛṇavadapāstāśeṣasvakāryyaphala prārtthanaādhikārtthapradānānanditavidvatsuhtpraṇayihṛdayaḥ pādacaārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitaāśeṣakāalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitaākhilabaladhanurddharaḥ prathamanarapāatisamatisṛṣṭānām anupālayitaā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekaādhivaāsasya saṁhataārātipakṣalakṣmīpāaribhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakāalāajagadaānandanātyadbhutaguṇasamudayasthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhaāras ysarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitopaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmaānuparodhaojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmaādityadvitiīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān evaāyūuktakavidhniyuktakāadrā ṅgikaśaulkikacauroddharaṇīikacāṭabhaṭakumaārāmātyādīn anyāṁś ca yathaāsambaddhyamaānakān samaājñāpayaty astu vas saṁviditaṁ yathā mayā maātāpitroḫ puṇyāpyāyanāya balavarmmānakavāaṭapadrasvatalaniviṣṭaharināthakāritamahādevapādānaāṁ pūjāsnapanagandhadhūpapuṣpamālyadīpatailādyavyavacchittaye cvādyagītanṛtyādyupayogāya devakulasya ca khaṇḍasphuṭitapratisaskaāraāya pādamuūlaprajīvananimittaāya vaṭapadrasvatala Evottarasīmni vāṇijakaghoṣasastkavāpyā Aparataḥ tathā balabhaṭasatkavāpyā dakṣiṇataḥ tathā candrabhaṭasatkavāpyāpūrvvataḥ vaṭapadrād evottarataḥ paṁcaviṅśatpādāvarttaparisarā yamalavaā tathāparasīmni bhadrāṇakagrāmapathād dakṣiṇataḥ vītakhaḍḍāyā Aparataḥ dinnānākagrāmapathaād uttarataḥ baraṭakamaryyaādaāyāḥ pūrvvataḥpādāvarttaśataṁ sārddhaṁ tathā dakṣiṇasīmni Ādityadevapādīyavāpyā pūrvvataḥ kuṭumbimūvakasatkakṣaetrād uttarataḥ bramilanakagrāmapathaād dakṣiṇataḥ puṣpilānakagrāmasīmnia Aparataḥ Evam etat saha vāpyā pādāvarttaśatadvayaṁ paṁcanavatyāadhikaṁ sodraṁgaṁ soparikaraṁ savātabhūtapratyaāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭīikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmadeyavarjjitaṁbhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ dharmmadāyatayā pratipādita yatoa Uparilikhitasthityā bhujyamānaṁ na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmanyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāninirrbhuktamaālyapratimāni tāni ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vased iti . dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 200 90 bhaādrapada ba 8 svahasto mama .