This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
saṁpannamaṇḍalābhogasa
gād anuraktamaulabhṛtaśreṇībalāvā
pi
ghaṭ
lasm
buddhisaṁpadbhiḥ smaraśaśāṅkād
tṛṇavadapāstāśeṣasvakāryyaphala
bhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya suta
jāhnavījalaughaprakṣālit
rabhasam ābhigāmikai
tisṛṣṭānām anupālayit
ty
mam
gradi
bh
rito
kṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmm
nirūḍhadharmm
ṅgikaśaulkikacaur
yaty astu vas saṁviditaṁ yathā mayā m
kāritamahādevapādān
payogāya devakulasya ca khaṇḍasphuṭitapratisa
rasīmni vāṇijakaghoṣasa
pūrvvataḥ vaṭapadrād evottarataḥ paṁcaviṅśatpādāvarttaparisarā yamalav
grāmapathād dakṣiṇataḥ vītakhaḍḍāyā
pādāvarttaśataṁ sārddhaṁ tathā dakṣiṇasīmni Ādityadevapādīyavāpyā
ttarataḥ bramilanakagrāmapath
śāparādhaṁ sotpadyamānaviṣṭ
bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ dharmmadāyatayā pratipādita
khitasthityā bhujyamānaṁ na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny ai
śvaryy
layitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena
sya yasya yadā bhūmi
ni
midaḥ Ācchettā cānumantā ca tāny eva narake vased iti
grahādhikṛtadivirapativatrabhaṭṭinā