This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anurakta
śrībhaṭārkkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśaiśavāt prabhṛti khaḍgadvitīyabāhur eva sa
madaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛt
praṇītamārggasamya
śāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala
rtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacā
śrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhna
sropajīvyamānasaṁpad rūpalobhād ivāśritaḥ sarabhasam ābhigā
ladhanurddharaḫ prathamanarapatisamatisṛ
darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣm
śrī
gradi
rvvavidyāparāvaravibhāgā
dhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamaka
nādhigatodagrakīrtti
raḥ śrīśīlādityaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyā
dīn anyā
valāpadravinirgga
cāriṇe br
ku
syām eva sthaly
sīmna Aparataḥ nāpitakṣetrād dakṣi
ṇḍūkasarakagrāme Uttarasīmni kuṭumbitettirikakṣetrād aparataḥ brāhmaṇanāgadattalollak
pūrvvataḥ kuṭumbitettarakakṣetr
pādāvarttāḫ pañcāśad
sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmade
yavarjjitaṁ bhūmic
sarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeya
na kaiścid vyāsedhe varttitavyam
nuṣyaṁ sāmānyañ ca bh
bhagavatā vedavyāsena vyāsena bahubhir vvasudhā bhuktā r
tasya tadā phalaṁ
ko nāma sādhuḫ punar ādadīta
Aśvayuja ba