Kumāroṭaka grant of Śīlāditya I, [Valabhī] year 290, Aśvayuja ba. 11 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00053

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (420 pādāvarta in 4 villages) in favour of a Yajurvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād prācīṇavāsakāt prasabhapraṇatāmitrāṇāṁ maitulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisapadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalaābhogapramodaḫ paramamāheśvaraḥśrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhnajalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḫ prathamanarapatisamatisṛpṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānādarśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmiīparibhogadakṣavikramo vikramopasaṁprāptavimalaprārtthivaśrī paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhātalavepi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyonāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrtti dharmmānuparodhojjvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitiīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyādīn anyāś ca yathāsambaddhyamānakān samājñiāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puyāpyāyanāyavalāpadravinirggatakumāroṭakagrāmavāstavyākāśāpeyasagotramaitrāyaṇīyasabrahma cāriṇe brāhmaṇasomaguptaputranāgadattāya rakṣovaṭasthalyāṁ pādanakagrāme pūrvvadakṣiṇasīmni mūlaputragrāmasīmna Aparataḥkuṭumbibhaṭṭidattakṣetrād dakṣiṇataḥ kuṭumbigoyakakṣetrāt pūrvvataḥ mūlaputragrāmasīmnia Uttarataḥ pādāvarttaśatakṣetraṁ tathāsyām eva sthalyaāṁ mūlapūutragrāme Uttarāparasīmni brāhmaṇāḍḍhakapattakebhyor aparataḥ nadyā dakṣiṇataḥ mahattaramaṅgallarakṣetrāt pūrvvatakuṭumbidhausaṭṭakṣetrād uttarataḥ pādāvarttaśatakṣetreaṁ tathā bāUvānakasthalyaāṁ puggalaśamīgrāme pūrvvadakṣiṇasīmni kumāroṭakagrāmasīmna Aparataḥ nāpitakṣetrād dakṣiṇataḥ grāmān nadīgāmisaāgarāt pūrvvataḥ mūlaputrapathād uttarataḥ pādāvarttās saptatiḥ tathāsyām eva sthalyaāmaṇḍūkasarakagrāme Uttarasīmni kuṭumbitettirikakṣetrād aparataḥ brāhmaṇanāgadattalollakābhyāṁayoḥ satkakṣetraād dakṣiṇataḥ kumāroṭakagrāmasīmnaḥpūrvvataḥ kuṭumbitettarakakṣetraād eva Uttarataḥ pādāvarttaśatakṣetraṁ tathāsminn eva grāme Uttarasīmny eva brāhmaṇalollakapratyarddhakṣetrādd aparataḥtattaripāṭakagrāmasīmna dakṣiṇata kumāroṭakagrāmasīmchnaḥ pūrvvataḥ Etadīyoparilikhitānapūacaturāghāṭanāavigśuddhapādāvarttaśatād uttarataḥpādāvarttāḫ pañcāśad aevam etac caturuṣu grāmeṣu pādāvarttaśatacatuṣṭayaṁ viṅśatyavdhikaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁsadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmadeyavarjjitaṁ bhūmiccchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyatsthityā bhuṁjataẖ kṛṣataẖ karṣayataḫ pradiśato na kaiścid vyāsedhe varttitavyam eāgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vā anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagaccchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktaṁ cabhagavatā vedavyāsena vyāsena bahubhir vvasudhā bhuktā raājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasyatasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāniko nāma sādhuḫ punar ādadīta ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaḥ Āccchettā cānumantā ca tāny evanarake vased iti dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā saṁ 200 90Aśvayuja ba 10 svavahasto mama .