Bhadreṇiyaka grant of Śīlāditya I, [Valabhī] year 292, Caitra śu. 14 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00054

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (100 pādāvarta and a bhaikṣaka) in favour of [god] Ādityadeva.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād devīsarovāsakāt prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasaṁpannamaṇḍalaābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇipāībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭaārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥśeaiśavāt prabhṛti khaḍgadvitiīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapranatārāticūḍaāratnaprabhāsasaktapādanakharaśmisaṁhatis sakalasmṛtoipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥrūpakāntisthairyyadhairyyagāmbhīryyabuddhisapadbhis smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayāna śaraṇāśgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayaihṛdayaḥ pādacārīva sakalanbhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūbpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḫ prathamanarapatisamatisṛṣṭām anupālayitādharmmadāyānām apākarttā prajāopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya syaaṁhatārātipakṣalakṣmībparibhogadakṣavikramāo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāhenśvearaḥ śrīdharasoenas tasya sutas tatpādānuddhyātas sakaladijagadānandanātyadbhutaguṇasamudayasthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamāahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyaāṇasvabhāvaḥ khiliībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmāmnuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyādīn anyānś ca yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitraoḫ puṇyāpyaāyanāya bhadre ṇiyakagrāmāanipvpiṣṭādityadevapādānā pūjāsnapanagandhapuṣpamālyadīpatailādyupayogāya vādyagītanṛtyādyartthe balicarusatrotsarbppaṇāya pādamūlaprāajīvāanāyāa devakulasya ca khaṇḍasphuṭitapratisaṁskārāyaca bāUvanasthalyāṁ bhadreṇiyakagrāme pūrvvasīmni brāhmaṇaprabhandatasatkabrahmadeyakṣetrāt pūrvvataḥ rudrasatkabrahmadeyakṣetrād dakṣiṇataḥ baraṭikādaṇḍakād uttarataḥ gopparabvāṭakagrāmasīmāsandher aparataḫ pādāvarttaśataṁtathaāsminn eva grāme bhaikṣakaṁ Evam etat pādāvarttaśataṁ bhaikṣakaṁ ca sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇiīyaṁ pūrvvaprattabrahmadeyavarjjitaṁ bhūmaicchidranyāyenācandrārkārṇṇavakṣitaisaritparvvatasamakālīnaṁ dharmmadāyatayā nisṛṣṭaṁ yataḥ Uparilikhitasthityā bhujyamānasya na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānya ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyāaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadābhūmis tāasya tasya tadā phalaM . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanimuīkṛtāni nirbhbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta . ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vased iti . dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivigrahādhimukṛtadivirapativatrabhaṭṭinā saṁ 200 90 2 caitra śu 10 4 svahasto mama .