Valabhipur plates of Śīlāditya I, unknown date EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition D. B. Diskalkar DHARMA Berlin DHARMA_INSMaitraka00055

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of two villages in favour of a Buddhist monastery.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

maulabhṛtaśreṇīvaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśehur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tasaṁsaktapādanakharaśmisaṁhatiḥ sakalasmṛtipraṇītamārggasamyakparājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādriśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣadhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanadaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ibhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḫ prathamasṛṣṭānām anupālayitādharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ datyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātas sakalajagadānandanāsthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuragurumanorathamahābhāraḥ sarvvavidyāparāvaravibhāgādhigamavimalamatir api sanāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucarimakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhatārtthasukhasampadupasevānirūḍhadharmmā kadrābadhyamānakān sa puṇyāpyāyanāya vaṅśakaṭasvatalaniviṣṭāsmatkāritavihārapiṇḍapātaśayanāsanaglānapratyayabhiaiṣajyapariṣkarāyasnānagandhadīpatailapuṣpamālyavādyagītanṛtyādyupayogāya ca vihā Akṣasarakapathakāntarggatavyāghradinnānakaṁ tathā kālalaṇam etad grāmadvayaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭi sarvvarājakīyānām ahastaprakṣepaṇīyaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ vihārasaṅgha Uparilikhitasthityā bhuṁjamānasya na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhiḥsmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sāṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tā dūtako tra śrīkharagrahaḥ . likhitaṁ sandhivigrahādhikṛtadivirapatihula 7 svahasto mama