Amreli plates of Kharagraha I, [Valabhī] year 297, Śrāvaṇa śu. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00057

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land in favour of a Yajurvedin; is seems as if the passage describing the donee had been tampered with.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatālabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavo>pārjjitānurāgād anuraktamaulabhṛtaśreṇīlāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsamsaktapādanakharaśmisaṁhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarāañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ prāaṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣapitākhilabaladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍala samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāpvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaẖ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikri> yopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhatiḫ prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayāmātāpīitroḫ puṇyāpyāyanāya kāśahradavinirggatatramadīvaāstavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇāptaputraguptāyānumañjīsvatale rājakīyārddhakaśītalakṣetravāpī yamalavāpyāḥ Aparataḥ śrāvakavāpītaḥ Uttarataḥ dūṣavāpyāḥ pūrvvataḥ bhadravāpyāḥ dakṣiṇataḥ tathā Ānumañjīsthalyāṁ ḍaṁbharapāṭake bapypabhaṭavāpī temlaruvakārtahṛṇḍabaraṭakagāmikapathād aparataḥ saurāṣṭrabāṭakapathād uttarataḥ dvitīyabappabhaṭavāpyāḥ pūrvvataḥ sīhikākṣetrād dakṣiṇataḥ Evam etad vāpīdvayaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭīikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmadeyavarjjaṁ bhūmicchaidranyānyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrapautrānvayabhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśator vvā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasyatadā phalaM . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta . ṣaṣṭi varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumaṁtā ca tāny eva narake vased iti .dūtakaś cātra śrīdharasenaḥ likhitaṁ sandhivigrahādhikṛtadivirapativattrabhaṭṭinā . saṁ 200 90 7 śrāvaṇa śu 10svahasto mama .