This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
tārāti
kāntisthairyya
ṇavadapāstāśeṣasvakāryya
pramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ pr
ṇayiśatasahasropajīvyamānasampad rūpalobhād ivā
khi
rśayit
vija
la
suvyaktaparamakalyāṇasvabhāvaẖ khilībhūta
sampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇe
va guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva
han khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho
mānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ
yopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhatiḫ prasabha
prathamasaṁkhyādhigama
mātāp
vyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthi
m asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya
tadā phalaM
dūtakaś cātra śrīdharasenaḥ likhitaṁ sandhivigrahādhikṛtadivirapativattrabhaṭṭinā
svahasto mama