Kasandra plates of Dharasena III, [Valabhī] year 305, Śrāvaṇa śu. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00059

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Ṛgvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāt kheṭakavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā triṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraś śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥpraṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasyasaṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvaraśrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥsamagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevā nirūḍhadharmmādityadvitīyanāmā paramamāheśvara śrīśīlādityas tasyānujas tatpādānuddhyātaḥsvayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Ivadhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhatiprasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoair amṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatīithaśvipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayas satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānaāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḫ paramamāheśvaraḥ śrīdharasenaẖ kuśalī sarvvān eva yathāyathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyaāpyaāyanāyānandapuravāstavyagāṅgānāyanasagotrabahvṛcasabrahmacāribrāhmaṇabrahmamitraputradivākaramitrāya kāśahradaviṣaye Adroṭakagrāmas sodraṅgas soparikaras sabhūtavātapratyāyas sadhānyahiraṇyādeyas sadaśāparādhas sotpadyamānaviṣṭikas sarvvarājakīyānām ahastaprakṣepaṇīyo bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḫ putrapautrānvayabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭo yato syocitayā brahmadeyāgrahārasthityā bhukṣñjataḥ kṛṣataẖ karṣayataḫ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair apy anyair vvānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadābhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair dhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT dūtako rājaputrasāmantaśīlā likhitaṁ sāndhivigrahikaherambakaputrarogghabhaṭeneti saṁ 300 5 śrāvaṇa śu 10 5 svahasto mama .