This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti vijayaskandhāvārāt kheṭakavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsakta
prahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriya
ḫ paramamāheśvaraśrībhaṭārkkād avyavacchinnarā
ś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāva
cūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanā
nvarttharājaśabdo rūpakāntisthairyyadhairyya
yānaś śaraṇāgatābhayapradānapara
nanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvara
ś śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ
praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśi
kṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadā
yānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya
sa
heśvaraśrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagita
samagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā
samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśaya
tipathaviśodhanādhigatodagrakīrttir dharmmānuparodho
nirūḍhadharmmādityadvitīyanāmā paramamāheśvara
svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī
dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyā
tiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānā
tyajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratik
prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddo
khyātapauruṣāstrakauśalātiśayagaṇat
gamaḫ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidyādhigamavihitani
ḫparitoṣātiśayas satvasaṁpadā tyāgaudāryy
gupalakṣitānekaśāstra
ṇas samaraśatajayapatākāharaṇapratya
bhūtāstrakauśalābhimāna
yathāsambadhyamānakān samājñāpayaty astu va
gāṅgānāyanasagotrabahvṛcasabrahmacāribrāhmaṇabrahma
s sodraṅgas soparikaras sabhūtavā
m ahastapra
kātisarggeṇa dharmmadāyo nisṛṣṭo yato syocitayā brahmadeyāgrahārasthityā bhu
ścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśa
m avagacchadbhir ayam asmaddāyo numantavyaḫ pari