Botad plates of Dhruvasena II, [Valabhī] year 310, Āśvayuja ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00060

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Buddhist monastery.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitraāṇā maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśraeṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsasaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipaālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā triṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpaādanakhamayūkhasantānavisṛtajāhnavījalaiaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaprāptavimalapaārtthivaśrī paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanaātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavidjaśyatśobhāsanāthamaṇḍalāgradyutibhāsurāatarānsapīṭhodūḍhagurumanorathamahābhārasarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhaopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyaāṇasvabhaāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmānuparodhojjvalatariīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktā paramabhadra Iva dhuryyas tadājñāsaṁpādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapaādapīṭho pi parāvajñābhimaānarasānāliṅgitamanovṛttiḥ praṇatim ekā parityajya prakhyātapaauruṣābhimānair apy akatibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalaivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapāaurauaāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakaāśśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahas tasya tanayāas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayas satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamaāhitārātipakṣamanorathākṣabhagas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadrapraktir akṛtrāimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabaāhu nikhilapratipakṣapdarvvāppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvatidussādhānām api prasādhayaitā visayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbharacittavritir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhaigatakalaākalāpaḥ kāntimān nirvtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansaitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ para pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthaāne nurūpam ādeśaṁdadad guṇavṛddhaividhānajanitasaṁskaāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇāta prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo bhpi nirasitā doṣavattām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamaānakaān samājñāpayaty astu vas saṁviditaṁ yathā mayā maātāpitroḥ puṇyāpyaāyanāyavalabhīsvatalasanniviṣṭarājñīduḍḍākāritavihāramaṇḍalaāntarggatagohakakāritavihāranivāsyāryyabhikṣusaṅghāya cīvarapiṇḍataśayaśsanaglānapratyayabhiaiṣajyapratiskārāya buddhānā ca bhagavattāṁ pūjāsnānagandhadhūpapuppadīpatailādyarttha vihārasya khaṇḍasphuṭitapratisaṁskārāya pādamūlaprajīvanāya surāṣṭraeṣu kālāpakapathake bhasantagrāmaḥ sodraṅgaḥ soparikaraḥ sabhuūtavātapratyāyas sadhānyahiraṇyaādeya sadaśāparādhas sotpadyamānaviṣṭika sarvvarājakīyānām ahastaprakṣepaṇīyapūrvvadattadevapbhrahmadeyarahitaḥ Ācandrārkārṇṇavakṣaitaisaritparvvatasamakāliīnaḥ Āryyabhikṣusaṅghaparibhogya Udakātisargeṇa brahmadāyo prasṛṣṭo yato syocitayā devāgrāhārasthityā bhuñjataḥ kṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhevarttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthairaṁ mānuṣyaṁ sāmaānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety ukta ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasyayadā bhūmis tasya tasya tadā phala . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirvvāntamālyapratimānitāni ko nāma sādhuḥ punar ādadīta ṣaṣṭiṁ varṣasahasraāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vasyyeTdūtako tra sāmantaśīlādityaḥ . likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 AĀśvayuja ba 10 5svahasto mama ..