This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
pāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśr
cchinnarājavaṅśā
prakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsa
lanaprajāhṛdayarañjanā
ṇāgatābhayapradānaparatayā t
va sakalabhuva
prakṣālitāśeṣa
kṣāviśeṣavismāpitākhiladhanurddharaḥ pra
ghātakāriṇ
gāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakaly
r dharmmānuparodhojjvalatar
nujas tatpādānuddhy
ryyas tadājñāsaṁpādanaikarasatayaivodvahan khedasu
ratnacchāyopagūḍhap
py a
janādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātap
k
n
s samyagupalakṣitānekaśāstrakalālokacaritagah
yavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatāk
nikhilapratipakṣa
bhinanditaśāsanaḥ p
sakalapūr
rāganirbharaci
nāthaḥ prājyapratāpa
m ati
dadad guṇavṛddh
ruṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pra
mupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvase
naẖ kuśalī sarvvān eva yathāsambadhyam
valabh
nā
parikaraḥ sabh
pūrvvadattadeva
ṇa brahmadāyo prasṛṣṭo yato syocitayā devāgrāhārasthityā bhuñjataḥ k
varttitavyam āgāmibhadranṛpatibhir apy asmad
gacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety ukta
yadā bhūmis tasya tasya tadā phala
tāni ko nāma s
dūtako tra sāmanta
svahasto mama