This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
javaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapra
satvanikaṣas tatprabhāvapraṇatārāticūḍ
ya
ratayā tṛṇavadapāstāśeṣasvakāryyapha
gapramodaḥ paramamāheśvaraḥ śrīgu
tasahasropajīvyamānasampad rūpal
manarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavā
vāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas ta
sya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsa
nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā
pi sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbh
makalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparo
vānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva gur
ṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodva
n khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi
mānarasānāliṅ
tanikhilabhuva
tyunnatahṛdayaḥ
sa
paritoṣātiśaya
palakṣitānekaśāstrakalāloka
tātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān
ṣṭo
ntavyaḥ pari
yānīha dāridryabhayān na
likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā