Jesar plates of Dhruvasena II, [Valabhī] year 311, Śrāvaṇa śu. 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00061

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (112 pādāvarta, including a cistern) in favour of a Yajurvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjaitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapraśitasatvanikaṣas tatprabhāvapraṇatārāticūḍaāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ paādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavāvnāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhaīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddopair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasakhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaparitoṣātiśaya satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samara śatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātas saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥprājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśa dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇaāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasena kuśalī sarvvān eva yathāsambaddhyamānakaṁān samājñāpayaty astu vas saviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāya sthāṇeśvaravinirggatamaṭasaranivāsikauśikasagotramāddhyandinasabrahmacāriṇe brāhmaṇadevaśarmmaputrabrāhmaṇapratirūpāya suṣṭreṣv osātikhāṭasthalyantarggatapepyāvaagrāme Aparasīmni kuṭumbikuhuṭapratyayā dvādaśabhūpādāvarttaparisarā vaavāpīsaṁjñitā vāpī Asyāḥ Āghāṭanāni pūrvvasyān diśi mahattaramiśraṇakasatkavāpī dakṣiṇasyāṁ guhadāsasatkavāpī Aparasyāṁ yamalavāpīprattccīhā Uttarasyāṁ vivītaṁ grāmādyaḥ panthā vrajati tathāsminn eva grāme dakṣiṇasīmni kuṭumbināgahradaprakṛṣṭaṁ bhūpādāvartaśataparimānaṁ kṣetraṁ yatrāghāṭanāni pūrvvasyān diśi dinnakasatkakṣetraṁ dakṣiṇasyāṁ mandasātīnadī Aparasyāṁ drāṅgikamiśraṇakasatkakṣetraṁ Uttarasyāṁ rāmasthalī Evam etac caturāghāṭanaviśuddhavāpīkṣetra sodraṅgaṁ soparikaraṁsabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭīikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvadattadevabrahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvatasamakālīnaṁ putrapautrānvayaparibhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭo yato syocitayā brahmadeyasthityā bhuñjataẖ kṣataẖ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁyānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirvvāntamālyapratimāni tāni ko nāma sādhu punar ādadīta ṣaṣṭiṁvarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra sāmantaśīlādityaḥlikhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 1 śrāvaṇa śu 3 svahasto mama ..