This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
t prat
ṭārkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur
va samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatp
lasmṛtipraṇītam
dhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛda
yaḥ pādac
v
viśeṣavismāpitākhiladhanurddhara
darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁpr
śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanā
thamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāpara
subh
khil
yan
pi r
parityajya prakhyātap
ghaṭitasakalakalivilasitagatir nn
tithavipakṣakṣitipatilakṣmīsvaya
tpādānuddhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśaya
vigatānusandhānāśa
gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajaya
patākāharaṇapratya
nṛpatimaṇḍal
kalapū
nur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntim
dhvāntarāśis satatoditas savitā prakṛtibhya
niścayan
kramo pi karuṇāmṛduhṛ
tānurāgaparipihitabhuvanasamartth
sam
cāriṇ
mā
dakṣiṇasyā
Uttarasyā
soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇy
pūrvadattadevabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūm
bhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭo
varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir a
yam asmaddāyo numantavyaḫ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhir yyasya yasya yad
tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirvvāntamālyapratimāni tāni ko nāma sādhuḥ pu
ta
likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā