BBRAS plates of Dhruvasena II, [Valabhī] year 312, Jyeṣṭha śu. 4 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00062

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (a wet-field with a bhṛṣṭī) in favour of a Sāmavedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt prataāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur aeva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍaāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo ruūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacaāriīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāhaeśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnaviījalaughaprakṣaālitāśaeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddhara prathamanarapatisamatisṛṣṭānām anupaālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁdarśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁpraāptavimalapaārtthaivaśrī paramamāhaeśvaraḥśrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥsubhāṣitalavenāpi sukhopapādaniīyaparitoṣas samagralokāgaādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhaāvaḥkhilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatariīkṛtārtthasukhasampadupasevānirūḍhadharmmaādityadvitīyanāmā paramamāhaeśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upaendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampaādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchaāyopaguūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim eparityajya prakhyātapoauruṣaābhimāneair apy araātibhir anaāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodapvimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nniīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭaātyunnatahṛdayāaḥ prakhyātapauruṣaāstrakauśalaātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakāśitapraviīrapuruṣaprathamasakhyādhigamaḫ paramamāhaeśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśaya satvasampadā tyāgaudāryyaeṇa cavigatānusandhānāśahitārātipakṣamanorathaākṣabhaṅgas sabmyagupalakṣitānekaśaāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajaya patākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayas svadhanuḫprabhāvaparibhuūtaāstrakauśalābhimaāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātas saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasaādhayitā viṣayāṇaā mūrttimān icva puruṣakāraḥ parivṛddhaguṇaānurāganirbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimaān nirvṛtihetur akalaṅkaẖ kumudanātha prājyapratāpasthagitadigantartarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānāubandham āgamaparipūrṇṇa vidadhānaḥ sandhivigrahasamaāsaniścayanipuṇa sthāne nurūpam ādeśa dadad guṇavṛddhividhānajanitasaṁskāras sādhūnnāṁ rājyasaālāturīyatantyrayor ubhayor api niṣṇaātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānnto pi praśamiī sthirasauhṛdayyo pai nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthaitaprathitabālādityadvitiīyanāmaā paramamāheśvaraḥ śrīdhruvasenaẖ kuśaliī sarvvān eva yathāsambaddhyamānakaṁānsamaājñāpayaty astu vas saviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāya girinagaravinirggatakhaeṭakanivāsibharadvājasagotracchandogasabrahmacāriṇae braāhmaṇaskandavasuputrabraāhmaṇamātrākālāya kheṭāhāraviṣaye koṇakapathake hastikapallikāgreāme Aparottarasīmni khaeṭakatrenna vrīhipiṭakacatuṣṭayavāpaṁ sārasakedārasaṁjñitaṁ kṣetraṁ sabhṛṣṭīkaṁ yatrāghāṭanāni pūrvvasyānn diśi aṅkollakedāraḥ jarapathaś cadakṣiṇasyān diśi mallavāpīvahaḥ bhartrīśvarataḍākavahaś ca Aparasyānn diśi mātaṅgakedārāḥ tathā mallavāpī vīravarmmataṭākaparivāhaś ca Uttarasyān diśīi vīravarmmataṭākaṁ Ādityabhaṭasatkabhṛṣṭī Indraśarmmasatkabhṛṣṭī ca Evam etac caturāghāṭanaviśuddhaṁ kṣetraṁ sabhṛṣṭīkaṁ sodraṅgaṁsoparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyaādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁpūrvadattadevabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūmaicchidranyaāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīna putrapautrānvayaparibhogyam udakātisarggeṇa dharmmadāyo nisṛṣṭo yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataẖ karṣayata pradiśato vā na kaiścid vyāsedhevarttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhir yyasya yasya yadā bhūmis tasyatasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirvvāntamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Āccchettā cānumantā ca tāny eva narake vaseT . dūtako tra sāmantaśīlādityaḥ .likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 2 jyeṣṭha sśu 4 svahasto mama ..