This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
prahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ parama
māheśvaraśrībhaṭārkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīya
bāhur eva
raśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpa
dbhi
nādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasena
s tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānasampad rūpa
lobhād ivāś
m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārāti
pakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvara
sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsura
tarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukho
papādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛta
yuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho
paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātas svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rāja
lakṣmīṁ skandhāsakt
dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḫ praṇatim ekāṁ parityajya prakhyāta
pauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaẖ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati
kṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvara
nudhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayas satvasampadā tyāgaudāryy
sandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi
paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya
bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna
bhinanditaśāsanaḫ paramamāheśvaras śr
pūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḫ parivṛddha
guṇānurāganirbbharacittavṛttibhir manur iva svayam abhyupapannaḫ prakṛti
rvṛtihetuḥ akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantartarā
savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ
sandhivigrahasamāsaniścayanipuṇaḥ sth
yatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasau
hṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādi
tyadvitīyanāmā paramamāheśvaraś śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vo viditaṁ yathā
mayā mātāpitroḥ puṇyāpyāyanāya prakāśāvinirgatoṅgaputragrāmavāstavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇabhrā
tṛśarmmaputraraviśarmma tathaitatputradevaśarmma tathoparilikhita
ṅgama tathā bharadvājasagotravājasaneyasabra
brahmacāribrāhmaṇabhadraśarmmaputrabrāhmaṇadharaśarmma Ebhyaḥ pañcabhyaḥ surāṣṭreṣu guṇṭhāpaṭṭe vaṭapadrasthalyantarggata Uṅgaputragrāme dakṣiṇasīmni brāhmaṇa
Āḍhyaśarmmakṣetrāt pūrvvataḥ brāhmaṇagovaśarmmakṣetrād dakṣiṇataḥ kuṭumbigovakasatkakṣetrād aparataḥ sīhilakagrāmasīmni Uttarataḥ
pādāvarttaśataparimāṇakṣetraṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśā
parādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣ
candrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato Eṣām
brahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajai
r anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ pari
pālayitavyaś c
yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni
ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny e
likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā