Uṅgaputragrāma grant of Dhruvasena II, [Valabhī] year 313, Jyeṣṭha śu. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00063

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (100 pādāvarta) in favour of five Yajurvedins.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād bhadreśvaravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvaraśrībhaṭārkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḫ paramamāheśvara śrīdharasenas tasya sutas tatpādānuddhyātaḥsakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmāparamamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātas svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḫ prabhāvasaṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḫ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaẖ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḫ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvara śrīkharagrahas tasya tanayas tatpādānudhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayas satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo piparamabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḫ paramamāheśvaras śriīdharasenas tasyānujas tatpādānudhyātas saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḫ parivṛddha guṇānurāganirbbharacittavṛttibhir manur iva svayam abhyupapannaḫ prakṛtibhiḥ adhigatakalākalāpaḥ kāntimān nirvṛtihetuḥ akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantartarālapradhvansitadhvāntarāśiḥ satatoditaḥsavitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥsandhivigrahasamāsaniścayanipuṇaḥ sthaāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnā rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraś śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vo viditaṁ yathāmayā mātāpitroḥ puṇyāpyāyanāya prakāśāvinirgatoṅgaputragrāmavāstavyakauṇḍinyasagotravājasaneyasabrahmacāribrāhmaṇabhrātṛśarmmaputraraviśarmma tathaitatputradevaśarmma tathoparilikhitavinirggatanibhāsagotrasabrahmacāribrāhmaṇanāgaṣaṣṭhiputrabrāhmaṇamātṛsaṅgama tathā bharadvājasagotravājasaneyasabrahmacāriṇa Eva brāhmaṇāḍhyaśarmmaputrabrāhmaṇāruṇagopa tathā gautamasagotravājasaneyasabrahmacāribrāhmaṇabhadraśarmmaputrabrāhmaṇadharaśarmma Ebhyaḥ pañcabhyaḥ surāṣṭreṣu guṇṭhāpaṭṭe vaṭapadrasthalyantarggata Uṅgaputragrāme dakṣiṇasīmni brāhmaṇaĀḍhyaśarmmakṣetrāt pūrvvataḥ brāhmaṇagovaśarmmakṣetrād dakṣiṇataḥ kuṭumbigovakasatkakṣetrād aparataḥ sīhilakagrāmasīmni Uttarataḥpādāvarttaśataparimāṇakṣetraṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣaepaṇīyaṁ pūrvvaprattadevabrahmadeyavarjyaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato Eṣām ucitayābrahmadeyasthityā bhuṁjatāṁ kṛṣatāṁ karṣayatāṁ pradiśatāṁ vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ .yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni . nirbbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadītaṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT . dūtako rājaputraśīlādityaḥlikhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 3 jyeṣṭha śu 10 svahasto mama ..