Goras plates of Dhruvasena II, [Valabhī] year 313, Śrāvaṇa śu. 14 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00064

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (200 pādāvarta in 6 plots) in favour of two Sāmavedins of Gorakeśa related to each other.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇaām atulabalasampannamaṇḍalābhogasasaktaprahāraśatalabdhapratāpāTpratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśrīiyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūdāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā triṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāhesśviaraḥ śrīdharasenaḥtasya sutaḥ tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayāaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapiīṭhodūḍhagurūumanorathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaḥ tasyānujats tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyaḥ tadājñāsampādanaikarasatayaivodvahaN khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalīivilasitagatiḥ nīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapaurūuṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakāśitapravīrapuruṣaprathamasakhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahaḥ tasya tanayaḥ tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥsatvasampadā tyāgaudāryyeṇa ca vigatānūusaṁdhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtiḥ akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākā haraṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimānaḥ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śriīdharasenaḥ tasyānujaḥ tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḫ prakṛtibhiḥ adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantartarālapradhvansitadhvāntarāśiḥ satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor apiniṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalīsarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāya valāpadravinirggatagorakeśanivāsikapiṣṭhalasagotrachandogasabrahmacāribrāhmaṇaśarmmaputrabrāhmaṇadevakula tathaitadbhrātṛvyabrāhmaṇadattilaputrabrāhmaṇabhādābhyāṁ surāṣṭreṣu vaṭapallikāsthalyāantarggatabahumūlagrāme trikhaṇḍāvasthitapādāvarttaśataparimāṇaṁ kṣetraṁ yatra dakṣiṇāparasīmni prathamakhaṇḍaṁ yasya Āghāṭanāni pūrvvataḥ Āmragarttā dakṣiṇata Āmragarttā ca Aparataḥ saṅghakṣetraṁ Uttarataḥ devīkṣetraṁ tathāparasīmnīi dvitīyakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ kumārabhogabrahmadeyakṣetraṁ dakṣaiṇataḥ gorakeśasīmāAparataḥ gorakeśasiīmaiva Uttarataḥ buṭṭakakṣetraṁ tathāparasīmny eva tritīyakhaṇḍaṁ yasyāa Āghaāṭanāni pūrvvataḥ gorakṣitakṣetraṁ dakṣiṇataḥ sthavirakabrahmadeyakṣetraṁ Aparataḥ ṣaṣṭḥiśuūrabrahmadeyakṣetra Uttarataḥ kuṭumbikuhuṇḍakakṣetraṁ tathāsminn eva bahumūlagrāme Aparasīmni dvitīyatrikhaṇḍāvasthitapādāvarttaśataṁ yatra prathamakhaṇḍasyāghaāṭanaāni pūrvvataḥ brāhmaṇabhāvakṣetraṁ dakṣiṇataḥ saṅghakṣetraṁ Aparataḥ sthavirabrahmadeyakṣetraM Uttarataḥ kuṭumbikuhuṇḍakakṣetraṁtathā dvitīyakhaṇḍasyāghāṭanāni pūrvvataḥ sthavirakabrahmadeyakṣetraṁ dakṣiṇataḥ kumaārabhogabrahmadeyakṣetrañ ca Aparataḥ ṇaṇṇabrahmadeyakṣetraṁ Uttarataḥ ṣaṣṭhiśūrabrahmadeyakṣetraṁ tathā tritīyakhaṇḍasyāghaāṭanāni pūrvvataḥ saṅghakṣetraṁ dakṣaiṇataḥ gorakeśasīmā Aparataḥ gorakeśasīmaiva Uttarataḥ kumārabhogabrahmadeyakṣetraṁ Evam etad uparilikhitaṁ ṣaṭkhaṇḍāvasthitaṁ bhūpādāvarttaśatadvayaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyavarjjaṁ bhūmicchidranyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato nayoḥ Ucitayoā brahmadeyasthityā bhuñjataoḥ kṛṣataoḥ karṣayatoḥpradiśator vvā na kaiścid vyāsedhe varttitavyam Āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasyayadā bhūmis tasya tasya tadā phalaṁ . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni . nirbbhuktamālyapratimāni tāni ko nāmasādhuḥ punar ādadiīta . ṣaṣṭaiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT . dūtako tra .sāmantaśīlādityaḥ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 3 śrāvaṇa śu 10 4 svahasto mama ..