This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśr
d avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva sama
daparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticū
lasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttha
ṅkād
dhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguha
senas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamāna
sampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḫ prathamanarapati
samatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivā
sasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo
tasya sutaḥ tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijay
sanāthamaṇḍalāgradyutibhāsuratarānsap
pi sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparama
kalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevā
nirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaḥ tasyānuja
daravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyaḥ tadājñāsampādanaikarasatayaivodvahaN khedasukha
ratibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimāna
rasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhi
labhuvanāmodavimalaguṇasaṅhati
nnatahṛdayaḥ prakhyātapaur
dhigamaḥ paramamāheśvaraḥ śrīkharagrahaḥ tasya tanayaḥ tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ
satvasampadā tyāgau
kalālokacaritagahvaravibhāgo pi paramabhadraprakṛtiḥ akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākā
haraṇapratya
lābhinanditaśāsanaḥ paramam
ssādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svaya
m abhyupapannaḫ prakṛtibhiḥ adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ ku
tadhvāntarāśiḥ satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigra
hasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api
niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthiras
samayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīya
sarvvān eva yathāsa
ṣṭhalasagotrachandogasabrahmacāribrāhmaṇaśarmmaputrabrāhmaṇadevakula tathaitadbhrātṛvyabrāhmaṇadattilaputrabrāhmaṇabhādābhyāṁ surāṣṭreṣu vaṭapallikāsthaly
ntarggatabahumūlagrāme trikhaṇḍāvasthitapādāvarttaśataparimāṇaṁ kṣetraṁ yatra dakṣiṇāparasīmni prathamakhaṇḍaṁ yasya Āghāṭanāni pūrvvataḥ Āmragarttā dakṣiṇata Āmraga
rttā ca Aparataḥ saṅghakṣetraṁ Uttarataḥ devīkṣetraṁ tath
Aparataḥ gorakeśas
hmadeyakṣetraṁ Aparataḥ ṣaṣṭḥiś
dāvarttaśataṁ yatra prathamakhaṇḍasyāgh
tathā dvitīyakhaṇḍasyāghāṭanāni pūrvvataḥ sthavirakabrahmadeyakṣetraṁ dakṣiṇataḥ kum
rabrahmadeyakṣetraṁ tathā t
deyakṣetraṁ Evam etad uparilikhitaṁ ṣaṭkhaṇḍāvasthitaṁ bhūpādāvarttaśatadvayaṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyā
dhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyavarjjaṁ bhūmicchidran
samakālīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato nayoḥ Ucitay
pradiśator vvā na kaiścid vyāsedhe varttit
dānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca
yadā bhūmis
sādhuḥ punar ādad
sāmantaśīlādityaḥ likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā