Dana plates of Dhruvasena II, [Valabhī] year 314, Mārgaśira ba. 1[2] EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00065

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Ṛgvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhaprāatāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anukraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvat śrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāraviṇḍndapraṇatipravidhautāśeṣakalmapaś śaiśavāt prabhṛtikhaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprāakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavaidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavistṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair guṇais sahajaśaktīiśikṣāviśeṣāavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī paramamāheśvaraśrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradimaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralogādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyāaktaparamakalyāṇasvabhāvaḥ khilībhūtakritayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmānuparodhojjvalatarīkritārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaradhvatā samabhilaṣaṇīyām api rājalakṣ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsapādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasaṁpadvaśīkritanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakāśitapravīrapuruṣaprathamasakhyādhigama paramamāheśvaraḥ śrīkharagrahas tasya tanayaḥ tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣā tiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakritir akritrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrahudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāra parivṛddhaguṇānurāganirbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantartarālapradhvansitadhvāntaśiḥ satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham aāgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā rājyasālāturīyatantrayor ubhayor apiniṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy janitavitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthaitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaḥkuśalī sarvvān eva yathāsambaddhyamaānakamān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥ puṇyāpyāyanāyānarttapuranivāsisagotrabahvṛcasabrahmacāriṇe brāhmaṇabhaṭṭisvāmiputrabrāhmaṇabhaṭṭiviṣṇamve kheṭakāhāraviṣaye māhiṣakapadrakāntargatadayantakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyas sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvadattadevabrahmadeyabrāhmaṇaviṅśatirahita bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmmayo nisṛṣṭo yato syocitayā brahmadeyasthityāanayā? bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā anityāny aiśvaryyāṇy asthiraṁ nuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktaṁ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta . ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaĀcchettā cānumantā ca tāny eva narake vaseT . dūtako tra sāmantaśīlādityaḥ . likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 4 rgaśira ba 10 2 svahasto mama ..