This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
tāpopanatadānamānārjjav
tāpitṛcaraṇāravindapraṇatipravidhautāś
pakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatā
vadapāst
mamāheśvaraḥ śrīguh
pajīvyamāna
samatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya sa
ṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyā
tas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapī
ṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīya
paritoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamaka
śodhanādhigatodagrakīrttir ddharmmānuparodho
śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktā
paramabhadra Iva dhuryyas tadājñāsa
nṛpatiśataśiroratnacchāyopagūḍha
ṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati
vilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣa
kṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣa
hitanikhilavidvajjanamanaḥparitoṣātiśay
samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir ak
śrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya
nikhilapratipakṣadarp
śāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas ta
tidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanu
r iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimā
gantarālapradhvansitadhvāntarāśis sa
pūrṇṇaṁ vidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālā
turīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdaya
sitā do
śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapu
ravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānya-Ālo
saṅgāpāṭaka grāmasīmāto parataḥ
hattaragokkhuruvakaprakṛṣṭakṣ
sarā yasyāḥ Āghāṭanāni saṅgāpāṭakagrāmasīmāto parataḥ paraṭakapadrabhūmer uttarataḥ Indrakaprakṛṣṭasīrīṣavāpyā
kaUdbhavaprakṛṣṭapippalavāpyāḥ dakṣiṇataḥ Evam etad vāpīpādāvarttaśataṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikara
tyāyaṁ sadhānyahiraṇy
bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocita
yā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā
Anityāny aiśvaryyāṇy asthiraṁ mānu
sudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayā
ko nāma sādhuḫ punar ādadīta
ndhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena