L. D. Institute plates of Dhruvasena II, [Valabhī] year 319, Mārgaśira śu 13 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00067

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (100 pādāvarta and a cistern surrounded by 30 pādāvarta) in favour of a Chāgaleya-Brāhmaṇa.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svastaa vijayaskandhāvārāc chivabhāgapuravāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavāopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśaeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥs tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggassamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ paādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguheasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḫ praṇayiśatasahasropajīvyamānassampad rūpalobhād ivāśritas sarabhasam ābhikgāmikair guṇais sahajaśaktisśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraśrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāparamabhadra Iva dhuryyas tadājñāsatmpādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhaḍhadapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim aekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḫ paramamāheśvaraḥ śrīkharagrahaḥ tasya tanayas tatpādānuddhyātas sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayitasatvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥsamyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akritrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansita nikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas takṣatpādānuddhyātas saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ para pratyayam artthavantam atibahutithaprayojanānubadndham āgamaparipūrṇṇaṁ vidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdaya śrutavān apy agarvvitaẖ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥśrīdhruvasenaẖ kuśalī sarvvān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapuravinirggatavalabhīvāstavyavalabhīcāturvvidyasāmānya-Āloyana sagotracchāgaleyasabrahmacāribrāhmaṇaṣaṣṭhidattaputrabrāhmaṇamātṛdattāya surāṣṭreṣu bāUvānakasthalyāṁ maṇḍukkasarakagrāme pūrvvasīmni dhārāsiyakaprakṛṣṭakṣetramaddhyād bhūpādāvarttaśataṁ yasyāghāṭanānisaṅgāpāṭaka grāmasīmāto parataḥ raṅkakasatkakṣetrād uttarataḥ dhārāsiyakaprakṛṣṭakṣetramaddhye grāmapañcakulakṛtasaṅkarikānāṁ pūrvvataḥ mahattaragokkhuruvakaprakṛṣṭakṣaetrād dakṣiṇataḥ tathāsminn eva grāme pūrvvasīmny eva dhārāsiyakaprakṛṣṭakapitthavāpī triṅśatpādāvarttaparisarā yasyāḥ Āghāṭanāni saṅgāpāṭakagrāmasīmāto parataḥ paraṭakapadrabhūmer uttarataḥ Indrakaprakṛṣṭasīrīṣavāpyā pūrvvataḥ kaualaputrakaUdbhavaprakṛṣṭapippalavāpyāḥ dakṣiṇataḥ Evam etad vāpīpādāvarttaśataṁ caturāghāṭanaviśuddhaṁ sodraṅgaṁ soparikara sabhūtavātapratyāyaṁ sadhānyahiraṇyaādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭīikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁbhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisarggeṇa brahmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvāAnityāny aiśvaryyāṇy asthiraṁ mānuyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numaṁtavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāniko nāma sādhuḫ punar ādadīta ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmida Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra sāmantaśīlādityaḥ . likhitam ida sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena . saṁ 300 10 9 mārggaśira śu 10 3 svahasto mama ..