This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
śatalabdhapratāpāt pra
śvara
sama
tamārggasamya
rudhaneśān
tpraṇayihṛdayaḫ pā
visṛtajāhnavījalaughapra
r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā
ghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhoga
vimalapār
yasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā
bhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopa
kāgādhag
kīrttir dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva
jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī
s tadājñāsampādanaikarasatayaivodvahan khedasukharat
cchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arāti
bhir anupasāditapratikri
janādhirohibhir aśeṣair ddoṣair an
haprakāśitapravīrapuruṣaprathamasa
kalavidyādhigamavihitanikhilavidvajjanamanaḥpari
śamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritag
bhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya
daṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvapa
paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ
prakṛtibhyaḫ para
nipuṇaḥ sthāne nurūpam ādeśa
prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pr
yasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruva
sarv
ma
raṇāya ca surāṣṭreṣu rohāṇakapathake nāgadinnānakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhā
nyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭ
hmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ Udakātisarggeṇa
yato syocitayā devāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpati
bhir apy asmadvaṅśajair anyai