Pune plates of Dhruvasena II, [Valabhī] year 320, Vaiśākha śu 6 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Shreenand L. Bapat DHARMA Berlin DHARMA_INSMaitraka00069

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of two Yajurvedins.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriya paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātaāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaś śaiśavāt prabhṛti khaḍgadvitīyabāhur aeva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsasaktapādanakharaśmisaṅhatis sakalasmṛtipraṇītamārggasamyakparipaālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagaāmbhīryyabuddhisampadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaś śaraṇāgatābhayapradānaparatayā tṛṇavadapāstaāśeṣasvakāryyaphala prārtthanādhikaārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥśrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadaāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor āekādhivāsasya saṅharaātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī paramamaāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanaātyadbhutaguṇasamaudayasthagaitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenaāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganapatipathaviśodhanaādhigatodagrarkīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamaāheśvaraḥ śrīśiīlādityas tasyaānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsaitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pai parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekā parityajya prakhyātapauruṣābhimānair apy arātibhir anupasāditapratikriyopāya kṛtanikhilabhuvanaāmodavimalaguṇasaṅhatiḥ prasabhavighaṭitasakalakalivilasitagatir nnīcajanadādhirohibhir aśeṣaair ddoṣair anāmṛṣṭaātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakauāśitapravīrapuruṣaprathamasakhyādhigamaḥ paramamāheśvaraśrīkharagrahas tasya tanayas tatpādānuddhyāta sakalavidyādhigamavaihitanikhilavidvajjanamanaḥpari toṣātiśaya satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanaorathaākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akatrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanaikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimaāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyaātas saccaraitātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ bparivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaẖ kāntimān nirvṛtihetur akalaṅkaẖ kumudanātha prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḫ para pratyayam artthavantam atibahutithaprayojanānubadndham āgamaparipūrṇṇa vidadhānaḥ sandhivigrahasamāsanicścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras saraādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇāta prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥśrutavān apy agarvvitaẖ kānto pi praśamiī sthirasauhṛdayyo pai nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambaddhyamānakān samaājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya daśapuravinirggatakhetakanivāsibhāradvājasagotravīryyasabrahmacāribrāhmaṇabhaṭṭiputrabrāhmaṇanāgaśarmmabhadraśarmmabhyāṁ kheṭakāhāraviṣaye rādhānakapathakāntarggatadevapāḍhakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sathdhānyahiraṇyādeyaḥ sadaśāpāarādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabrāhmaṇaviṅśartirahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīna putrapautrānvayaopabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitabhūtayā brahmadeyasthityā bhunjatsutoḥ kṛṣatsutoḥ karṣayatsutoḥ pradiśatsutoḥ vā na kaiścid vyāsedhe varttitavyam āgāmamaibhadranṛpatibhir asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ maānuṣya samaānyaṁ ca bhūmidānaphalaṁ avagacchadbhir ayam asmaddāyo numantavyaḥparipālayitavyaś cetyuktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīhadāridryabhayaān narendrair dhanānai dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma saādhuḥ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ Āchettā cānumantā ca ny eva narake vaseT dūtako tra japutraśrīkharagrahalikhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhattiputradivīirapatiskandabhaṭena saṁ 300 20 vaiśākha śu 6svahasto mama ..