This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
labdhapratāpāt pratāp
śvaraśrībhaṭ
bāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapāda
nakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakānti
sthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkā
paratayā tṛṇavadapāstāśeṣasvakāryyaphala
va sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavi
sṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśrita
sarabhasam ābh
m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya sa
ṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya
sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthag
bhāsanāthamaṇḍalāg
mavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyapari
pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrtt
r dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlāditya
s tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇāty
ramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampa
dvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim e
kāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriy
laguṇasaṅhati
dayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣm
pravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ
sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā ty
sandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacari
gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatāk
raṇapratya
kalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānudhyātaḥ saccaritātiśayita
kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇā
nurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetu
r akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis sa
raṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniśca
yanipu
bhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśam
yyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālāditya
dvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ
yathā mayā mātāpitroḫ puṇyāpyāyanāya
prāpīyavāpīṣu tāmraśāsan
gāya devakulasya ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca samutsamkalitaṁ tathā t
tanniyuktena rūpaka eko deyo kṣayanīvītvena devyāḫ pūjāhetor ddharmmadāyo nisṛṣṭaḥ yato na kenacid vyāsedhe varttitavyam āgāmibhadranṛ
patibhir apy asmadvaṅśaj
tavyaś c
ha dāridryabhay
ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācch
likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena