Bhamodra Mohota plates of Dhruvasena II, [Valabhī] year 320, Āṣāḍha śu. 1 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00070

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Confirmation of a former, interrupted grant of a tax(?) named guḍādāna, as well as a new regular donation of a certain amount of money in favour of the goddess Koṭṭammahikā.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svastai vijayavalabhītaḥ prasabhapraṇatāmitrāṇāṁ maaitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktapraraśatalabdhapratāpāt pratāpauopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭaārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prakbhṛti khaḍgadvitiīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkāddrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritasarabhasam ābhaigāmikair gguṇais sahajaśaktiśikṣāviśekṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasyasutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagaitasamagradiṅmaṇalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgyradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayopi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttair dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇātyaādaravatā samabhilaṣaṇīyām api rājalakṣmiīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyāopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nniīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmiīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyaāgaudāryyeṇa ca viganusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipunaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturiīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamiī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁyathā mayā mātāpitroḫ puṇyāpyāyanāya trisaṅgamakasvatalapratiṣṭhitakoṭṭammahikādevīpādebhyā mahārājadroṇasihena trisaṅgamakaprāpīyavāpīṣu tāmraśāsanae bhilikhya guānaṁ pratipādīitam antarāc ca vicchittainītaṁ tad asmābhir ggandhapuppadhūpadīpatailādyopāyogāya devakulasya ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca samutsamkalitaṁ tathā trisaṅgamakasvatalagañjaāt pratyahaṁtanniyuktena rūpaka eko deyo kṣayanīvītvena devyāḫ pūjāhetor ddharmmadāyo nisṛṣṭaḥ yato na kenacid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajyair anyair vvā Anityaāny aiśvaryyāṇy asthira mānuṣyaṁ sāmānyāaṁ dānaphcalam avagacchadvbhir ayam asmaddāyāo numantavyaḫ pratipālayitavyaś caety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM yāniīha dāridryabhayaān narendrair ddhanāni dharmmaāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadītaṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchaettā cānumantaā ca tāny eva narake vased iti . dūtako tra rājaputtraśrīkharagrahaḥlikhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena . saṁ 300 20 Āṣāḍha śu 1 svahasto mama ..