Nogawa plates of Dhruvasena II, [Valabhī] year 320, Bhadrapada ba. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00071

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (100 bhaktī) in Navagrāmaka (= Nogawa) in favour of two Yajurvedins.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhiītaḥ prasabhapraṇatāmitraāṇāṁ maitrakāṇaām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamaānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaśaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍārāatnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūparkāntisthairyyagāmbhiīryyabuddhisampadbhiḥ smaraśaśāṅkāddrirājodadhitridaśagurūudhaneśān atiśayāna śaraṇāgatābhayapradānaparatayaā tṛṇavadapāstaāśeṣasvakaāryyaphala prārtthanādhikaārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantaānavisṛtajāhnavījalaughaprakṣaālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam aābhigāmikair gguṇaits sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathāamanarapatisamatisṛṣṭaānām anupaālayitā dharmmadāyānām apākarttā prajopaghātakāriām upaplavaānāṁ darśayitā śrīsarasvatyor ekādhipvāsasya sahatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyaātaḥ sakalajagadānandanaātyadbhutāaguṇasamudayasthagitasamagradibmaṇḍala samaraśatavijayaśobhāsanaāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurūumanorathamahābhaāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhaāṣitalavenāpi sukhopapādayaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyaāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmānuparodhojjvalatariīkṛtaārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpaādaānudhyaātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmiī skandhaāsaktaā paramabhadra Iva dhuryyas tadājñaāsampaādanaikarasatayaivodvahan khedasukharartibhyaām anaāyaāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho piparāvajñābhimaānarasānāliṅgitamanovṛttiḥ praṇatim ekā parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanaāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anaāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakaāśitapravīrapuruṣaprathamasaṁkhyādhigama paramamaāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyaātaḥ sakalavidyaādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadaā tyaāgaudāryyeṇa ca vigataānusandhānāśamāhitāraātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitaānekaśāstrakalālokacarita gahvaravibhāgo pi paramabhadraprakṛtir akṛtrimaprasśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuprabhāvaparibhuūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanāa paramamāheśvaraḥ śrīdharasenas tatsyānujas tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛrddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaḥkumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham aāgamaparipūrṇṇa vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthānae nuruūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras saādhūnāṁ rājyasālāturīyatantrayor ubhayor apai niṣṇātaḥprakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samaājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyaāyanāya UdumbaragahvaravinirggatāgastikāgrāhārānivāsiUccyamānacāturvvidyasāmānyapārāśarasagotravājasaneyasabrahmacāribrāhmaṇakumārasvāmiputrabrāhmaṇaAgnisvāmine tathā jambusaravinirggatāyānakāgrāhāranivāsiUccyamānacāturvvidyasāmānyakauśikasagotravājasaneyasabrahmacāribrāhmaṇamaheśvaraputrabrāhmaṇasaṁgaravaye mālavake Uccyamānabhuktau navagrāmakagrāmapūrvvasīmni bhaktīśataṁ yasyāghāṭanāni pūrvvataḥ varāhoṭakagrāmakaṅkaṭaḥ dakṣiṇatonadī Aparataḥ lakṣmaṇapaṭṭikā Uttarataḥ pulindānakagrāmakaṅkaṭaḥ Evam etac caturāghāṭanaviśuddhaṁ bhaktīśataṁsodraṅga soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahirarṇyeādeya sadaśaparādhaṁ sotpadyamānaviṣṭika sarvvarājakīyānām ahastaprakṣaepaṇīyaṁ pūrvvaprattadevabrahmadeyabraāhmaṇaviṅśatirahitaṁ bhūmicchidranyaāyenaācandraārkārṇṇavakṣitisaritparvvatasamakaālīnaṁ putrapoautrānvayabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato nayocar ucitayābrahmadeyasthityā gbhuñjatoḥ kṛṣatoḥ kaphrṣayatoḥ pradiśator vvā na kaiścid vyaāsedhe varttitavyam āgāmibhadranṛpatibhir aypy asmadvaṅśajair anyeair vvā Anityaāny aiśvaryyāṇy asthiraṁ maānuṣya saāmaānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddaāyo numantavyaḥ paripaālayitavyaś cety uktañ ca . bahubhir vvasudhaā bhuktaā rājabhis sagaraādibhiḥ yasya yasya yadaā bhūmais tasyatasya tadaā phalaM yānīha daāridryabhayaān narerndraair ddhanāni dharmmaāyatanīkṛtaāni nirbhuktamaālyapratimaāni tāni ko nāma śsādhuḫ punanar āydadīta . ṣaṣṭivarṣasahasraāai svargge tiṣṭhati bhuūmidaḥ Ācchettaā caānumatntaā ca taāny aeva narake vased iti . dūtako tra rājaputraśrīkharagrahalikhitam idaṁ sandhivigrahaādhigkṛtadivirapativatrabhaṭṭaiputradivirapatiskandabhaṭena . sa 300 20 bhadrapada ba 5 svahasto mama ..