Nogawa plates of Dhruvasena II, [Valabhī] year 321, Caitra ba. 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00072

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (100 bhaktī) in favour of two Yajurvedins.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād vanditapallīvāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khagadvitīyabāhur eva samadaparagajaghaṭāsphoṭanapraśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmritipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhi smaraśaśāṅkāddrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥparamamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījaloaughaprakṣāliśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇai sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasapraāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsathamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathavodhanādhigatodagrarttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīya paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampaādanaikarasatayaivodvahan mkhedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāthaliṅgitamanovṛttiḥ praṇatim ekā parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair amṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipāatilakṣmīsvayaṁgrahaprakāśitapraviīrapuruṣaprathamaseakhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa cavigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitāṇanekaśāstrakathlokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinaya śobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasena tasyānujas tatpādānudhyaāta saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśiḥ satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇavidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśa dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturiīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udaryasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthaitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḥpuṇyāpyāyanāya Udumbaragahvaravinirggatāyaānakāgrāhāranivāsidaśapuratraividyasāmānyapārāśarasagotramādhyandinavājasaneyasabrahmacāribrāhmaṇabudhasvāmiputrabrāhmaṇadattasvāmi tathāgastikāgrahāranivāsiUccyamāna cāturvvidyasāmānyapārāśarasagotravājasaneyasabrāahmacāribrāhmaṇabudhasvāmaiputrabrāhmaṇakumārasvāmibhyāmālavake Uccyamānaviṣaye candraputrakagrāme dakṣiṇasīmni bhaktīśatapramāṇakṣetraṁ yasyāghaāṭanāni pūrvvataḥ dhammaṇahaḍḍikāgrāmakaṅkataḥ dakṣiṇato devakulapāṭakagrāmakaṅkaṭaḥ Aparataḥ vīrataramaṇḍaliīmahattarakṣetramaryyādā uttarapaścimakoṇe nirggaṇḍītaḍākikā Uttarataḥ vīrataramaṇḍalī Evam etac caturāghāṭanaviśuddhaṁ bhaktīśatapramāṇakṣetraṁ śsodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sapdaāparādha sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīya pūrvvaprattadevabrahmadeyabrāhmaṇaviṅśatirahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālāīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭa yato nayor ucitayā brahmadeyasthityā bhuñjataokṛṣataoḥ karṣayataoḥ pradiśator vvā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirrbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta . ṣaṣṭivarṣasahasraāṇi svargge tiṣṭhati bhūmida Ācchettā cānumantā ca tāny eva narake vased iti . dūtako tra rājaputraśrīkharagraha likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena . saṁ 300 20 1 caitra ba 3 svahasto mama ..