This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
saṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇī
balāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇā
pravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti kha
satvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ saka
tamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbh
śāṅkā
phala
paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavī
śaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣ
m apākarttā prajopaghātakāriṇām upaplavānā
paribhogadakṣavikramo vikramopasa
dhy
nā
mavimalamatir api sarvva
ryyahṛday
nādhigatodagra
mamāheśvaraḥ śrīśīlād
ṣaṇīyām api rājalakṣmī
m anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhi
mānarasānā
pāyaḥ kṛta
ro
lakṣm
nudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satv
vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitā
śobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya
nikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna
ṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasena
kalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhagu
ṇānurāganirbbharacittavṛttibh
n nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśiḥ satato
ditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇa
vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nur
skāras sādhūnāṁ rājyasālātur
yaḥ
janitajanatānurāgaparipihitabhuvanasamartth
dh
puṇyāpyāyanāya Udumbaragahvaravinirggatāy
gotramādhyandinavājasaneyasabrahmacāribrāhmaṇabudhasvāmiputrabrāhmaṇadattasvāmi tathāgastikāgrahāranivāsi
Uc
mālavake Uc
ḍḍikāgrāmakaṅkataḥ dakṣiṇat
makoṇe nirggaṇḍītaḍākikā Uttarataḥ vīrataramaṇḍalī Evam etac caturāghāṭanaviśuddhaṁ bhaktīśatapramāṇakṣetraṁ
draṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sa
staprakṣepaṇīya
tasamakāl
kṛṣat
sthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca
ktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni
māni tāni ko nāma sādhuḫ punar ādadīta
putraśrīkharagraha