This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
tāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāhe
śvara
hur eva samadaparagajaghaṭāsphoṭanaprakāś
raśmisaṅhatiḥ sakalasmṛtipraṇītam
buddhisampadbhiḥ smaraśaśāṅkā
śeṣasvakāryyaphala
paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayi
śatasahas
kh
nā
śrī
di
vidyāparā
gāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigato
dagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyan
dityas tasy
paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabh
kṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ek
tyajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhati
prasabhavighaṭitasakalakalivilasitagatir nn
kauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvaya
śrīkharagrahas tasya tanayas tatp
mpad
tagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinaya
bāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna
maṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ tatpādānudhyātaḥ saccaritātiśayita
sakalapūrvvanarapa
guṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān ni
rvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntar
vitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigraha
samāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā
bhayor a
sitā doṣavatām udayasamayasamupajanitajanānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā parama
mā
śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragra
haṇād amandīkṛtānandavidhir vvasundh
dhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīAjjakapādānudhyātaḥ
śrīdharasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya
s
hāḍhyaputrabrāhmaṇārjunāya surāṣṭreṣu kālāpakapathakāntarggatakikaṭāputragrāmoparipāṭakaśarkkarāpadrake dakṣiṇasīmni ṣa
ṭpañcāśatpādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ viṇhalasatkavāpī
kuṭumbivi
putra
tha
rataś ca kuṭumbicandrasatkakṣetraṁ Uttarataḥ mahattaradāsakasatkakṣetraṁ tathā kikkaṭāputragrāmoparip
parasīmni Aṣṭāviṅśatipādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ kuṭumbibappasthavirakasatkakṣetraṁ dakṣiṇataḥ
putragrāmīṇakuṭumbivarāhasatkakṣetraṁ Aparataḥ Aśviniputrakabappa
caturddaśapādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni p
kakṣetram
Aparataḥ kaśvarakṣetram eva Uttarataḥ paṭānakagrāmasīmā Evam etad viṅśatyuttarapādāvarttaśata
bhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājak
brahmadāyara
Anityāny aiśva
bhi
dhuḥ punar
sa