Valabhipur plates of Dharasena IV, [Valabhī] year 326, Āṣāḍha śu. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00075

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (several plots with a total of 120 pādāvarta, including a cistern) in favour of two Sāmavedins who were probably bothers.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśīitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamaārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkāddrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ paādacārīva sakalabhuvanamaṇḍalābhogapramodaparamamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahaspropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhailadhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayaitā dharmmadāyānām apaākarttā prajopaghātakāriṇām upaplavā diarśayitā śrīsarasvatyor ekādhivāsasya sabhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrī paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradirmmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyūutibhāsuratarānsapiīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhaāaitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanaāmā paramamāheśvaraḥ śrīśīlādityas tasyaānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇātyaādaravatā samabhilaṣaṇīyām api rājalakṣmī skadndhaāsaktaāparamabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhaāvasampadvaśiīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekaā parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavipulaguṇasaṅhatiprasabhavighaṭitasakalakalivilasitagatir nniīcajanādhirohibhir aśaeṣair ddoṣair anāmṛṣṭātyutnnatahṛdayaḥ prakhyaātapaurumaṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigama paramamaāheśvaraśrīkharagrahas tasya tanayas tatpaādānudhyātaḥ sakalavidyaādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadaā tyaāgaudaāryyeṇa ca vigatānusandhaānāśamāhitaārātipakṣamanorathaākṣabhaṅgaḥ samyagupalakṣitaānekaśaāstrakalaālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayagśobhāvibhūṣaṇeaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥ tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇaāṁ mūrttimān iva puruṣakāraḥ parivṛddha guṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntaraāśis satatoditas savitā prakṛtibhyaḫ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā rājyasālāturīyatantrayor ubhayor aspi niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamaī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramaheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Evaśravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundhuarāyāḥ kārmuke dhanurvveda Iva saṁmbhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīAjjakapādānudhyātaḥśrīdharasenaẖ kuśalī sarvvān eva yathāsambadhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyasīiṅhapuravinirggatakikkaḍāputragrāmanivāsisiṅhapuracāturvvidyasāmānyabharadvājasagotrachandogasabrahmacāribrāhmaṇaguhāḍhyaputrabrāhmaṇārjunāya surāṣṭreṣu kālāpakapathakāntarggatakikaṭāputragrāmoparipāṭakaśarkkarāpadrake dakṣiṇasīmni ṣaṭpañcāśatpādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ viṇhalasatkavāpī ddakṣiṇataḥ vattakasatkakṣetraṁ Aparataḥkuṭumbivihalasatkakṣetraṁ Uttarataḥ brāhmaṇaṣaṭhibhavasatkakṣetraṁ tathā siṅhapuravinirggatasiṅhapuracāturvidyasāmānyakikkaḍāputratgrāmanivāsibharadvājasagotrachandogasabrahmacāribrāhmaṇaguhāḍhyaputrabrāhmaṇamaṅkasvāmine surāṣṭreṣu kālāpakapatharkāntarggatakikkaṭāputragrāme Aparasīmni ṣoaśapādāvarttaparisarā vāpī yasyā Āghāṭanāni pūrvvataś catrasatkavāppiī dapkṣiṇato parataś ca kuṭumbicandrasatkakṣetraṁ Uttarataḥ mahattaradāsakasatkakṣetraṁ tathā kikkaṭāputragrāmoparipaāṭakaśarkkarāpadrakagrāme Aparasīmni Aṣṭāviṅśatipādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ kuṭumbibappasthavirakasatkakṣetraṁ dakṣiṇataḥ Aśvinikaputragrāmīṇakuṭumbivarāhasatkakṣetraṁ Aparataḥ Aśviniputrakabappaṭi/ja?yakasatkakṣetraṁ Uttarato brahmadeyikabhāgiyakasatkakṣetraṁ tathācaturddaśapādāvarttaparimāṇaṁ kṣetrakhaṇḍaṁ yasyāghāṭanāni puūrvvataḥ bappasthavirakakṣetram Eva dakṣiṇataḥ kuṭumbīśvarakṣetraṁ Aparataḥ bappaiyakakṣetram aeva Uttarataḥ brahmadeyikabārilakakṣetraṁ tathā ṣaṭ pattakāḥ yeṣām aāghāṭanāni pūrvvataḥ viñchayakakṣetraṁ dakṣiṇataḥ kuṭumbiīśvarakṣetram evaAparataḥ kaśvarakṣetram eva Uttarataḥ paṭānakagrāmasīmā Evam etad viṅśatyuttarapādāvarttaśatapramāṇaṁ vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ sabhūtavātapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakiīyānām ahastaprakṣepaṇīya pūrvvaprattadevabrahmadāyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa dharmmadāyo nisṛṣṭayato syocitayā bbrahmadeyasthityā bhuñjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvāAnityāny aiśvaryyāṇy asthira mānuṣya sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhi sagarādibhiḥ yasya yasya yadaā bhūmis tasya tasya tadā pphala . yānīha dāridryabhayaān narendrair ddhanāni dharmmāyāatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ punar aādadīta . ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantaā ca tāny eva narake vased iti . dūtako tra rājaputradhruvasenaḥ likhitam idaṁsandhivigrahādhikretadivirapativatrabhaṭṭiputradivirapatiskandabhaṭena . saṁ 300 20 6 Āṣāḍha śu 10 svahasto mama ..