Alina plates of Dharasena IV, [Valabhī] year 330, Mārgaśira śu. 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00076

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Dearakṣitijja in favour of a Ṛgvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārād bharaukiacchavāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchainnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛtīi khagadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkāddrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḫ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśekṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttāprajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalapvenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām uplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakritir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇa pratyalodagrabāhudaṇḍadhvaidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujaḥtatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām apai prasādhayitā viṣayāṇārttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāpāasthaśgitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānupbandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahāasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasoauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmukae dhanurvveda Iva sambhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaẖ kuśalīsarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānarttapuravinirggatakāsaragrāmanivāsyānarttapuracāturvvidyasāmānyaśaārkkarākṣisagotrabahvṛcasabrahmacāribrāhmaṇakeśavamitraputrabrāhmaṇanārāyaṇāamitrāya kheṭakāhāre sīhapallikāpathake deArakṣitijjagrāmaḥ sodraṅgaḥ soparikakraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānavaiṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabrāhmaṇaviṅśatirahitaḥ bhūmicchibhdranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyāgrāhārasthityā bhuñjataḥ kṛṣataḥ karṣayataḥpradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM . yānīha dāridryabhayān narendrair ddhanāni dharmmaāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta . ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra rājaduhitṛbhūvā . likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭiputtradivirapatiśrīskandabhaṭeneti . saṁ 300 30 mārggaśira śu 3 svahasto mama ..