This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
sampannamaṇḍalābhogasaṁsaktaprahāraśata
nurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacch
ṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛt
paragajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi
saṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryya
buddhisampadbhiḥ smaraśaśāṅkā
dapāstāśeṣasvakāryyaphala
maṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaugha
prakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sa
hajaśaktiśikṣāviśekṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāy
prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikra
mo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalajagadānanda
nātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā
pīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparā
ṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasam
pasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānudhyātaḥ svayam upe
guruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī
naikarasatayaivodvahan khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśatasahasro
pajīvyamānasampad rūpalobhād ivāśritaḥ sarabhasam ābigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitā
khiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām u
plavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopa
saṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigama
vihitanikhilavidvajjanamanaḥparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārāti
pakṣamanora
draprak
pratya
śalābhimāna
tatpādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām ap
rttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛti
bhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyapratāp
paripūrṇṇaṁ vidadhānaḥ sandhivigrah
ras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy a
garvvitaḥ kānto pi praśamī sthiras
pihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakama
lapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāra
vibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kany
vidhir vvasundharāyāḥ kārmuk
ratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaẖ kuśalī
sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānarttapuravinirggatakāsaragrāma
nivāsyānarttapuracāturvvidyasāmānyaś
mitrāya kheṭakāhāre sīhapallikāpathake deArakṣitijjagrāmaḥ sodraṅgaḥ soparika
hiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānav
brahmadeyabrāhmaṇaviṅśatirahitaḥ bhūmicchi
nvayabhogyaḥ Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmad
pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mā
nuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca
n narendrair ddhanāni dharmm
sahasrāṇi svargge tiṣṭhati bhūmidaḥ
daṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭipu