Piṣpalaṣedhikā grant of Dharasena IV, unknown date (fragmentary) EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00078

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Piṣpalaṣedhikā in favour of a Tārā shrine.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala pradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvara sya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyapalobhād ivāśritas sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānānupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatākṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānudhyātaḥ sakalandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūrathamahābhāraḥ sarvvavidyāparāvparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ gādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigato dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyānujanuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadātayaivodvahan khedasukharatibhyām anāyāsitasatvasampatti prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyoparāvajñābhimānarasānāliṅgitamanovṛtti praṇatim ekāṁ parityajyaprakhyātapauruṣābhimānair apy arātibhir anānikhilabhuvanāti prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohilakṣmīsvayaṁgrahaprakāśita sakalavidyādhigamaviśamāhitārātipakṛtrimapraśrayavidayaḥ svadha paḥ kāntimān nirvṛdhvāntarāśis satatoditas savitā prakṛtibhya paraṁrṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nuskāras sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikrakānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣāavatām udayasanasamartthanaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas takaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaḥ kuśa sarvvān eva samājñāpayaty astu vas saviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya kāṇasīhānakagrāme divirapatiśrīskandabhaṭakāritaśrīrāpurapratiṣṭhitatārādevīpādebhyaḥ pūjāsnapanagandhapuṣpadhūpadīpatailādyarttha devakulasya ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlaprajīvanāya ca tathā valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghanipitatatpraditapratijāgariśrītārāpuranivāsivārikāṇāṁ cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyādyārtha surāṣṭreṣu hastavaprāhāre pālenanayapipalaṣedhikāgrāmapratyarddhaṁ devītārāpura Eva taṭākaṁ karppaṭikavaideśyādīnāṁ satropayogārtthaṁ piṣpalaṣedhikāgrāmadviyapratyarddhaṁ Evam etaDgrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ bhūmicchidranyāyenācandrārkārṇṇavakṣitisaritparvvatasamakālīnaḥ Udakātisarggeṇa dharmmadāyo valabhyabhyantaraḍuḍḍāvihārāryyabhikṣusaṅghanirūpitatatpraditapratijāgariśrītārāpurapuranisirikāṇāṁ na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhi anityāny aiśvaryyāṇydānaphalam avagacchadbhir ayāam asmaddāyo nu bahubhir vvasudhā bhuktā rājabhis sagarādibhi yasya yasya yadā bhūmi tasya tasya tadā phalaM ni tāni ko nāma sādhuḥ punar ādadīta dūtako tra