CSMVS plate of Dharasena IV, unknown date (only plate 2; fragmentary) EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00079

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land in favour of a Tārā shrine.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

dhūnāṁ rājyasālāturīyatantrayor ubhayor kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanita paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kārmuke dhanurvveda Iva sambhāvitāśeṣalakṣakalāpaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenaḥ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁtroḫ puṇyāpyāyanāya surāṣṭreṣu kāṇasīhānakagrāme divirapatiśrīskandabhaṭakāritagandhakuvīpādebhyaḥ gandhapuṣpadhūpadīpatailādyartthaṁ tannivāsi caturddigabhyāgatāryyabhikṣusaṁghasya ca cīvarapiṇḍapātaśayanāsanaglānabhaiṣajyādyārthaṁ gandhakuṭyāś ca khaṇḍasphuṭitapratisaṁskaraṇāya pādamūlajīvanāya ca surāṣṭreṣu lūśāpadrakāntarggatabrahmaprakṛṣṭatrikhaṇḍāvasthitakṣetra pūrvasīmni prathamakhaṇḍaṁ yasyāghāṭanāni pūrvvataḥ satkakṣetraṁ dakṣiṇataḥ Aparataḥ kāliyakasatkakṣetraṁ Uttarataḥ coghiṭakasatkakṣetraṁ tathottarasīmni dvitīyakhaṇḍaṁ yasyāghāṭanāni pūrvva dakṣiṇataḥ sīhānakasatkakṣetraṁ Aparataḥ borīkṣetraṁ Uttarataḥ Āghāṭanāni pūrvvataḥ droṇakasatkakṣetraṁ dakṣiṇataḥ Aṇaṅgakasatkanavākūpakasaṁjñitā vā yasyāḥ Āghāṭa