This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
śatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvara
śrībhaṭārkkād avyavacch
madaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśm
ṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudha
neśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala
yihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtāna
sṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobh
r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apāk
paghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavi
malapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍa
laḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarā
vimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyakta
paramakaly
rūḍhadharmmādityadvitīyan
ṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsaṁpādanaikarasatayaivodvahaN khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāva
saṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣā
bhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimala
cajanādhirohibhir aśeṣair ddoṣair an
kāśitapravīrapuruṣaprathamasaṁkhyādhi
vidvajjanamanaḫparitoṣātiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣi
tānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāha
raṇapratya
śāsanaḥ paramamāheśvaraḥ śrīdharasenaḥ tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām a
prasādhayitā viṣayāṇāṁ mūrttimān iv
kṛtibhir adhigatakalākalāpaḥ kāṁtimā
dhvāntarāśiḥ satatoditaḥ savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ
lātur
sauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāhe
śvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktik
viśeṣaḥ prad
kalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas ta
rucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy
yāminīpater vviḍamb
saṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihatavyāpāram ānamitapra
caṇḍaripumaṇḍala
ṇaḥ pūrvvam eva vividhavarṇṇo
ratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhu
japariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanā
ya padumādhiṣṭhānavinirggatakaṇḍūlakavāstavyatattraividyasāmānyavasiṣṭhasagotramaitrāyāṇikasabrahmacāribrāhmaṇanandidevapu
trabrāhmaṇabhadrāya surāṣṭreṣu
hiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ
bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayaparibhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ
yato syocitayā brahmadeyā
patibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānya
layitavya
nīkṛtāni
likhitam idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti