Peḍhapadra grant of Dhruvasena III, [Valabhī] year 333, Bhādrapada ba. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00080

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Peḍhapadra in favour of a Yajurvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāT kheṭakavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitricaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmīisaṁhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhoād ivāśritaḥ sarabhasam ābhigāmaikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākāarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarāsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparaāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyoāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodhojjvalatarīkṛtārtthasukhasaṁpadūupasevānirūḍhadharmmādityadvitīyanaāmā paramamāheśvaraḥ śrīśīlādityas tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsaṁpādanaikarasatayaivodvahaN khedasukharatibhyām anāyāsitasatvasaṁpattiḥ prabhāvasaṁpadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaśguṇasaṁhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anaāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalaātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrāhaprakāśitapravīrapuruṣaprathamasaṁkhyādhigama paramamāheśvakraḥ śrīkharagrahaḥ tasya tanayas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayaḥ satvasaṁpadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḥprabhāvaparibhūtāstrakauśalābhimāna sakalanṛpatimaṇḍalābhinaṁditaśāsanaḥ paramamāheśvaraḥ śrīdharasenaḥ tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām apiprasādhayitā viṣayāṇāṁ mūrttimān iva puruṣakāraḥ parivṛddhaguṇānurāganirbbharacittavṛttibhir mrmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāṁtimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigaṁtarālapradhvaṁsita dhvāntarāśiḥ satatoditaḥ savitā prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁpvidadhānas sandhivigrahasamāsaniścayanipuṇaḥ sthānae nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāraḥ sādhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikaālaṅkāravibhramāmalaśrutaviśeṣaḥ pradaānasalilakṣālitāgrahastāravinda kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmmuke dhanurvveda Iva sabhāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas taptpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer imaṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasyaaiva rājarṣer ddoākṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasiyāminīpater vviḍambaitākhaṇḍapariveṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihatavyāpāram ānamitapracaṇḍaripumaṇḍala maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇojjvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḫ punar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ parisphuratkaṭakavikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśvaṁbharaḥ paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya padumādhiṣṭhānavinirggatakaṇḍūlakavāstavyatattraividyasāmānyavasiṣṭhasagotramaitrāyāṇikasabrahmacāribrāhmaṇanandidevaputrabrāhmaṇabhadrāya surāṣṭreṣu dakyāĀmrareṇusthalyāṁ peḍhapadragrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥbhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayaparibhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥyato syocitayā brahmadeyāśgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ . yānīha dāridryabhayān narendrair ddhanāni ddharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīta . ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT . dūtako tra pramātṛśrīnāgaḥlikhitam idaṁ sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti . saṁ 300 30 3 bhādrapada ba 10 svahasto mama ..