This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
pāt pratāpopanatadāna
mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśita
bhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhati
ryyabuddhisaṁpadbhi
nanditavidvatsuhṛtpraṇa
laughaprakṣālitāśeṣa
tākhiladhanurddhara
tyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍa
ravibhāg
kalyāṇasvabhāva
danaikar
vṛtti
janā
mamā
tasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakala
rāla
ravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasy
dhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāmin
kharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ
kabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihat
vāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhu
dhavarṇṇo
ṇam avicchinnapradānasalilanivahāvasekavilasannavaśaiva
japari
ṣṭāṅgayaṣṭi
maṇimayūkhakha
ṅśaḥ praṇayipa
talo naṅgīkṛtajalaśayyopūrvvapuruṣottamaḥ sākṣād dharmma Iva samyagupasthāpitavarṇṇā
sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānandapuravinirggatakheṭakavāstavy
mānyaś
kāgrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahasta
prakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabr
ṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedh
py asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbh
ktaṁ ca
likhitam ida