Alina plates of Kharagraha II, [Valabhī] year 337, Āṣāḍha ba. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00083

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Paṅgulapallikā in favour of a Ṛgvedin.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvārāT pūleṇḍadakavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktapraraśatalabdhapratāpāt pratāpopanatadānanārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriya paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśāTmātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁhati sakalasmṛtipraītamārggasamyakparipālanaprajāhṛdayarajanānvartthajaśabdo rūpakāntisthairyyyagāmbhīryyabuddhisaṁpadbhi smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala prārtthanādhikārtthapradānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramoda paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānabhasaṁpad rūpāalobhād ivāśrita sarabhasam ābhigāmikair gguṇai sahajaśaktiśīikṣāviśeṣavismāpitākhiladhanurddhara prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā darśayitā śrīsarasvatyor ekādhisasya sahatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalaptārtthivaśrī paramamāheśvaraḥ śrīdharasenas tasyāa sutas tatpādānuddhyāta sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarāsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibhāgaādhigāamavimalamatir api sarvvata subhāṣitalavenaāpi sukhopapādanīyaparitoṣa samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāva khilībhūtakṛtakṛyuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukharasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaśvaraḥ śrīśīlāditya tasyānujas tatpādānuddhydhyāta svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñāsaṁpādanaikaraiasatayaivodvahaN khedasukhratibhyām anāyāsitasatvasaṁpatti prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛtti praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāya kṛtanikhilabhuvanoāmodavimalaguṇasaṁhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayagrāhaprakāśitapravīrapuruṣaprathamasaṁkhyādhigama paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyāta sakalavidyādhigamavihitanikhilavidvajjanamanaparitoṣātiśayaḥ satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvaṁsitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna sajkalanṛpatimaṇḍalābhinanditaśāsana paramamāheśvaraḥ śrīdharasenatasyānujas tatpādānuddhyātaḥ saccaritātiśayitasakalarvvaṇīnarapatir atidussādhānām api prasādhayitā viṣayāāṁ mūrttimān iva puruṣakāra parivṛddhaguṇānurāganirbbharacittavṛttibhir manur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitā prakṛtibhya paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskāras sādhūnā rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramopi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvita kānto pi praśamī sthirasauhṛdayyo pi nirasi doṣavatām udayasamayasamupajanitajanānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutaḥ tatpādakamalapraṇāmadharaṇikaṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktilaṅkāravibhramalaśrutaviśeṣa pradānasalilakṣālitāgrahastāravinda kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmmuke dhanurvveda Iva saṁbhoāvitāśeṣalakṣyakalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvara paramabhaṭṭārakamahārājādhirājaparameśvara cakravarttiśrīdharasenas tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgastyasyeaiva rājarṣer ddākṣiṇyam ātanvānasya prabaladhavalimnā yaśasāṁ valayena maṇḍitakakubhā nabhasi yāminiīpater vviḍambaitākhaṇḍapariveṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ gśuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arppayantyāẖ kṛtaparigrahaḥ śauryyam apratihatiavyāpāram ānamitapracaṇḍaripumaṇḍalaṁ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśilīmukhabāṇāsanāpāditaprasādhanānāṁ parabhuroṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇojjvalena śrutātiśayenodbhāsitaśravaṇaḥ punaḥ punnar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ paraisphuratkaṭakavikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilanivahāvasekavilasannavaśaivaṣaiṅkuram ivāgrapāṇim udvahana dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariśvaktaviśvambharaḥ paramamāheśvaraḥ śrīdhruvasenaḥ tasyāgrajo paramahīpatisparśadoṣatagaṇnāśanadhiyeva lakṣmyā svayam atispaṣṭaceṣṭam āśliṣṭāṅgayaṣṭimr atirucirataracaritagarimaparikalitasakalanarapatir atiprakṛṣṭānurāgarasarabhasavaśīkṛtapraṇatasāmantasāmantacakracūḍāmaṇimayūkhakhacitacaraṇakamalayugalaḥ proddāmopdāradorddaṇḍadalitadviṣadvarggadarppaḥ prasarppatpaṭīyaḫpratāpaploṣitāśeṣaśatrumvaṅśaḥ praṇayipaprakṣanikṣiptalakṣmīkaḥ preritagadotkṣiptasudarśanacakraḥ parihṛtabālakrīḍo nadhaẖkṛtadvijātir ekavikramaprasādhitadhaniściritrītalo naṅgīkṛtajalaśayyopūrvvapuruṣottamaḥ sākṣād dharmma Iva samyagupasthāpitavarṇṇāpśramaācāraḥ paramamāheśvaraḥ śrīkharagrahaẖ kuśalīsarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānandapuravinirggatakheṭakavāstavyaānandapuracāturvvidyasāmānyaśaārkkarākṣisagotrabahvṛcasabrahmacāribrāhmaṇakeśavaputrabrāhmaṇanārāyaṇāya śivabhāgapuraviṣaye ghṛtālayabhūmau paṅgulapallikāgrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyabraāhmaṇaviṁśatirahitao bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktaṁ ca . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala . yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhu punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmida Ācchettā cānumantā ca tāny eva narake vaseT . dūtako tra pramātṛśrīnāgalikhitam ida sandhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti saṁ 300 30 7 Āṣāḍha ba 5 svahasto mama ..