Viṇhapali grant of Śīlāditya III, [Valabhī] year 342, Āśvayuja ba. 8 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00084

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of the village of Viṇhapali in favour of two Atharvavedic brothers.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti vijayaskandhāvātulabalassapannamaṇḍalābhogasaṁsaktaprahāraśatalabdhaprajāpātatāpāt prapratāpopanatadānamānārjjavopārjjitānurāgābalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāḍgadvitīyabāhur eva samadaparagajāaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnasahatiḥ sakalasmritipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyyagāmbhīryyabuddhiśasśāṅkaādrirājodadhitridasśagurūudhaneśaān atiśayaānaḥ śaraṇāgataābhayapradānaparatayātṛṇavadapāstāśeṣasvakāryyaphala prārtthadhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisritajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāsśritaḥ sarabhasam ābhigāmikaiḥ guṇai sahajaśaktiśikṣāviśeṣavismāpikhiladhanurdharaḥ prathamanarapatisamatisriṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇaām upaplavānā riśaidarśayitā śrīsvarasvatyor ekādhivāsasya sahatārābhtipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavikhmalaprārtthivaśrī paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyāta saktalajagāadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samalraśatavijayaśobhāsanātthamaṇḍalāgradyutibhānsuratarāṁsapīṭhodūḍhagurumanoratthamahābhaāraḥ sarvvavidyāparāparavibhāgārdhigamavimalamāhatir api sarvvata subhāṣitalavenāpi sukhopapapādanīyaparitoṣa samagralokāgādhāagāmbhīryyahridayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakritayuganṛpatipatthavisśodhanādhigatodagrakīrttir dharmmānuparodhojjvalāatiarīkritārtthasukhasamyppadupasevāniḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlāditya tasyānuja tatpādānuddhydhyāta svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadraia Iva dhuryyas tadājñāsamypādanaikarasatayaivodvahan khedasukhratibhyām anāyāsitasatvasampattiprabhāvasampadvaśīkritanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamukhanovṛttiḥ praṇatim ekā parityajya prakhyātapauruṣābhimānaigr apy arātibhir atnāsāditaprantibhkriyopāya kilṛtanikhilabhuvanāmodavimalagumasahati prasaṁmyasabhubhavighaṭitasakalakalivilasitagatir nnīcūḍāajanādhiIharohibhir aśeṣair ddoṣair atnaspāmṛṣṭātyunnatahṛdanya prakhyātapauruṣāstrakauśalābhimāntiśayagaṇatitthavipakṣakṣitipatilakṣmīsvayaṁgrahapraśitapravīrapuruṣaprathamasaṁkhyādhigama paramamāheśvaraḥ śrīkharagrahas tasyas tanayas tatpādānuddhyāta sakalavidyaādhigamavihitanikhilavidvajjanamanaḥparitoṣoātiśayaḥ satvasamyppadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathoākṣabhaṅgaḥsamyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛptir akritrimapraśrayavinayaśobhāvibhūṣaṇa psamaragśatajayapatākāharaṇapratyalodyagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanauḥprabhāvaparibhūtāstrakauśalābhimāna śsakalarnṛpatimaṇḍalaābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānuja tatpādānuddhyātaḥ saccaritātiśayintasakalapūrvvanarapatir atidussādhaānām apipradhauayitā viṣayāṇāṁ mūrttimān iva puruṣakāra parividdhaguṇānurāganirbhūacittavṛttibhir manur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅka kumudanāthaḥ prājyapratāpasthagitadigantarāglapradhvansitadhvāntarāśi saśtatodita savitā prakṛtibhyaḥ paraṁpratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇa vidadhānaḥ sandhivigrahasamāsaniśvatcayanipuaḥ sthāne nurūpapm ādeśa daduad guṇaviddhividhānajanitasaskāra sukhatādhūnā rājyasālāpturiīyāatantrayor upbhayor api niṣṇātaḥ prakoṣṭavikramo pi karuṇāmṛduhṛdayaḥśrutavān apy agarvvitaḥ kānto pi prasśamī sthirasauhṛdayyo pi nirasitā dosavatām udayasamayasamupajanitajanānurāgaparivppihitabhuvanasamakṣrtthitaprathitalādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya suta tatpādakamalapraṇāmadharaṇīikaṣaṇajanita kilalānsñchanalalāṭacandraśakala śiśubhāva Eva śravaṇanihitamauktitakālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād asmandīkṛtānandavidhir vvasundharāyā kārmmuke dhanurvveda Iva saṁbhāvitāśesakalmaṣaḥlakṣyakalāpaḥ praṇatasāmantamaṇḍalāottamaāṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḥ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas tasya pitāmahabhrātṛśrīśīlādityasya śārṅgapāner ivabhujānunekāndaāṅgajanmano bhaktibandhaulvayamāvivakapaitamumalayādīśṛṣṭatayāpraṇater atidhavalayā dūraṁ tatpādāravindapravṛttayā nakhamaṇitārādibhakasatyamarucā mandākinyeva nityasucm amalitāśeṣaottamāṅgadesśasya payyodaśyāmaśikharasya yasyacūcukarucirasandhhyavindhyataruhāyasthitastanayugāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipavaruhaivabhūtādityāsaṁhater anurāgiṇyāḥ sśuciyaśoṅśauukabhṛta svayaṁvaramālāM Iva rājyaśriyam arppayantyāẖ kṛtaparigraha sūśauryyam apratihatavyaāpāram ānarakṣmitaprathamadvicaṇḍaripumaṇḍalāa maṇḍalāgravm irodhavāvalabdhmbamāna śaradi prasabhayāyyaptm ākṛṣṭaśailīmukhapbāṇāsanāpālīleditaprasādhayanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇa pūrvvam eva vividhavarṇojjvalena śriutātiśayenosbhāsitādhanevanaḥ prakṛtiaśravaṇaḥ punaḥ punar ukteynevānukta ratnālañkāreṇālañktaśāsrotra parikaśṛtasphuratkaṭakavikaṭakīṭapakṣaratknakiraṇam avidhcchinirmmaśrayeṇanapradānasalilanivahāvasekavimalalasannavaśaivakāuram ivāgrapāṇim udvahan dhṛtaviśālamaṇḍalajayaparatnavalayajaladhivelātaṭāyanabhujapariṣvaktavigrśvabharaḥ paramamāheśvaraḥ śrīdhruvasenas tasyāgraja paramamahīpatisyppariśaddoṣāanāśanadhiyenva lakṣmyā svayam atispaṣṭāvaceṣṭāam āśliṣṭāṅgayaṣṭir atiruciriatāaarāpacarityagarulakimaparikalitasakalanarapatir atipraskṛṣṭānurāśgarasarabhasavaśīkṛtapraṇatasāmantasāmantacakracūḍāmaṇimayuūkhakhaciditacaraṇakamalayugalat proddāmodaprādiāradordaṇḍasālanalilīdalitadviṣaDvajergadarppaḥ prasahyavikṛṣtirpatpaṭīya pratāpahṛploṣitāśeṣaśatruvaṅśaḥ praṇayīipakṣavnikṣiptalakṣmīka sthagpreritangadotkṣiptasudarśanacandkra parihṛytapbālaśkḍo nadhakṛtadvijātir ekavikramaprasādhitadharitrītalo naṅgīkṛtajalaśayyopūrvvapuruṣottarmma sākṣād dharmmaia Iva samyagvyavasthābhidvarṇāmāgatoupasthāpitavarṇṇāśramācāraḥ pūrvvair apy dadadhiūrvvīpatibhis tṛṣṇālavalaubdhair yasāny apy apāahṛtaāni devabrahmadeyāni teṣām abhpy atṛṣapalaparimatiatisaralamanaḥprasaram utsaṅkalanānumodanābhyā parimuditatribhuvanadābhinanditāocchritotkṛṣṭavimadhavaladharmmadhvajaprakāśitanijavaśo devadvijaguruūn prati yathānurūprha yūlimakeracirasthitaḥanavaratapravarttitamahodraṅgādidānavyasanāmnupacintasantopalaneṣopāttodārakīrttaipaktidilajanyabhuṣaparaṁparādanturitanikhiladikcakravālaḥ śṛspaṣṭaM Eva yathārthabrahmadharmmādityāparaṇaparaparamamāheśvaraḥśrīkharagraha tasyāgrajanmanaḥ kumudamśaṇḍalagrāprakāśaśrīvikāsinyākalāranvata candramikayeva kaīarttyā dhavalitasakaladiṅmaṇḍalasya khaṇḍitāguruvilepanapiṇḍaśyoāmalavindhyanaśailavipulapayodharābhogāyā kṣoṇyā patyuḥ śrīśīlādityasya syaūnur ṇayaḥnavaprāleyakiraṇa deIva pratidinasaṁvarddhamānakalācanndkrañala keśsarīcandraśiśur iva rājalakṣmīm acalavanasthalīm iva Ālakunirmkurvāṇa śivajinabhavekhaṇḍiketana Iva rucimasunaccūḍāmaṇḍanaḥ pralayecaṇḍaśaktaḥipranbhāva vindhyalanālaḥ lamaṇḍaca śaradāgama Iva pratāpavān ullasatpadma saṁyuge vimdalalyavamaṭṭakṣnn ambhodharāNśapāśiva paramacalamgajān udaya lacatalakayāvalāvovaidasaṃpaudhedhyiṣṭavEva tapanabālātapa Iva saṁgrāme muṣṇann abhimukhāvnām ākṣapayūṁṣi dviṣatāṁ paramāheśvaraḥ śrīśīlādityaḥ kuśalī sarvvān eva samājñāpayaty astu va saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya AṇĀnandapuravinirggatataccāturvvidyasāmānyapaipalādisagotraAtharvvaṇasabrahmacāribrāhmaṇabhaṭṭadorilaputrabrāhmaṇabhaṭṭabābhaṭaporilābhyāṁ sodarabhrātṛbhyāṁ kāśahradaviṣaye viṇḍapaligrāmass tathā gyutilijjagrāme Aparottarasīmnikuṭumbiśinnakabajjilaprakṛṣṭaśambalīkūpao yasyāghāṭaṇāni pūrvvatao bhuṭubhuṭukakūpa pipalakūpaś ca dakṣiṇataḥ grāmaśikhara Aparataḥ grāme sthitakāmbeikāgrāmagamikapantha Uttarataḥ kāmbe-Ikāgrāmasīmā tathā cālilagrāme dakṣiṇasīmni kuṭumbilakṣmaṇakaśrajosakanābharggaprakṛṣṭapakṣadrahakūpaaoyasyāghāṭaṇāni pūrvvataḥ devakedārayauhakarakedāramātaṅgakedārā dakṣiṇataḥ rohiṇīṭakagrāmasīmā Aparatoḥa Ācaṇikāramanabharagrāma Uttarataḥtrakakūpabareṭakamaryyādakavyalakadrabhayam api caturāghāṭanaviśuddhavāpīdvayasahito viṇhapaligrāma sodraṅga soparikara sabhūtavātapratyāya sadhānyahiraṇyādeya sadaśāparādha sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitao bhūmicchidranyāyenaācandrārkkārṇṇavakṣitisaritparvvatasamakālīna putrapautrānvayabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭao yato syocitayā brahmadeyasthityā bhuñjata kṛṣata kariṣapayata pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvāpy asthiraṁ mānuṣyaṁ sāmānyaṁ bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyas yś cety uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ . yānīha dāridryabhayān narendrairr dhanāni dharmmāyatanīkṛtāni nirbhuktamaālyapratimāni tāni ko nāmasādhu punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṭhati bhūmida Ācchettā cānumantā ca tāny eva narake vaseT dūtako tra pramātṛśrīviṣṇubha likhitaṁśrīmadanahileneti saṁ 300 40 2 Āśvayuja ba 8 svahasto mama ..