This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
saṁsaktasaṁprahāraśatal
m
t
paṁktid
tasyānujas tatpādābhipraśastavimalam
tavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarā
jyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṅhas siṅha Iva t
nujas svabhujabalena paragajaghaṭānīkānām ekavijay
tatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥ
paramabhaṭṭārakapādānudhyāto mahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktakadrāṅgi
kamah
rśayaty
astu v
pūrvvasyā
dakṣiṇāparas
siṁhapuravāstavyabr
Ātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisthitisaritparvvatasamakā
līnāḥ putrap
Udakātisarggeṇa brahmadeyā nisṛṣṭā yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā
na kaiści
dāyo numantavya
vyāsag
svadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiśaM
pūrvvadattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahī
svahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ
Āśvayuja