Loichanda plates of Dhruvasena I, [Valabhī] year 206, Āśvayu[ja] śu. 1 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00003

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of several plots of land (70 pādāvarta, including one cis¬tern and a well) in favour of a Sāmavedin from Siṁhapura.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalāabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkas tasya sutaḥtiatpādarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṁktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥ paramamāheśvaras senāpatidharasenaḥtasyānujas tatpādābhipraśastavimalamaulimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṅhas siṅha Iva tāasyānujas svabhujabalena paragajaghaṭānīkānām ekavijayiī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavataḥparamabhaṭṭārakapādānudhyāto mahārājadhruvasenaẖ kuśalī sarvvān eva svān āyuktakaviniyuktakadrāṅgikamahāattaracāṭabhaṭadhruvasthānādhikaraṇadaṇḍapāśikādīn anyāṁś ca yathāsaṁbadhyamānakān anudarśayaty

astu voas saṁviditaṁ yathā mayā hastakavapraprāpiīyabhadrālīgrāme Uttāara pūrvvasyā vidiśi kūpaka pādāvarttair vviśatibhiḥ tathottarasiīmni pādāvarttaiḥ dvādaśabhiḥ pratisarā vāpīdakṣiṇāparasiīmni pādāvarttā dvaādaśa dakṣiṇasiīmni pādāvarttāṣ ṣaḍviṁśatir evam ekatra saha vaāpiībhi dāvarttās saptatisiṁhapuravāstavyabraāhmaṇabhāṭyine asāṇḍilyasagotrāya chandogasabrahmacāriṇe mātāpitroḥ puṇyāpyāyanāyaĀtmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisthitisaritparvvatasamakālīnāḥ putrapotrānvayabhojyāḥ balicaruvaiśyvadevādyānāṁ kriyāṇāṁ samutsarppaṇārtthaṁ sarvvadānakaraviśuddhāUdakātisarggeṇa brahmadeyā nisṛṣṭā yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vāna kaiścit svalpāpy ābādhanā kāryyāsmadvaṁśajair āgāmibhadranṛpatibhiś ca sāmaānyaṁ bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavya yaś caācchindyād aācchidyamaānaṁ vaānumodet sa paṁcabhir mmahāpātakais sopapātakais saṁyuktas syād api caātravyāsagiītaślokā bhavanti ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā caānumantā ca tāny eva narake vaseTsvadattāṁ paradattāṁ vā yo hareta vasundharāṁ gavāṁ śatasahasrasya hantuḥ prāpnoti kilbiśaM .pūrvvadattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahī mahiīmatāṁ cchśreṣṭadānāc chreyo nupālanaMsvahasto mama mahārājadhruvasenasya dūtakaḥ pratīhāramammakaḥ likhitaṁ kikkakena saṁ 200 6Āśvayujaja śu 1