Kukad plates of Dhruvasena I, [Valabhī] year 206, Āśvayuja śu. 5 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00006

This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen.

2019-2025
DHARMAbase Grant of several plots of land (456 pādāvarta, including one cistern and two wells) in favour of the temple of the Sun-god at Kukkūṭagrāma; also contains the confirmation of an earlier grant.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file

svasti valabhiītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkaḥ tasya sutas tatpādarajoruṇanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaktidīdhitiḥ dīnānāthajanopajīvyamānavibhavaḥparamamāheśvaraḥ senāpatidharasenas tasyānujas tatpādābhipraśastavimalamolimaṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārājadroṇasiṁhas siṅha Iva tasyānujaḥ svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣita phalopabhogadaḥ paramabhāgavataḥ paramabhaṭṭārakapādānudhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān aāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvasthānādhikaraṇadaṇḍapāśikādīn anyāṁś ca yathāsambadhyamānakān anudarśayaty

astu vas saṁviditaṁ yathā mayā hastakavaprāharaṇyāṁ kukkūṭagrāme pratīhāramammakapratiṣṭhāpitakādityabhaṭṭārakapādānāṁ dhūpadīpatailamālyagandhapuṣpopayogi devakulasya ca patitaviśīrṇṇapratisaṁskāraṇārtthaṁ satropayogi paricārakabhojakāya ca grāsācchādananimittaṁ mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnātraiva grāme parasyāṁ diśi kuṭuṁbibhadradinnapratyayasītāpādāvarttaśataparimāṇaṁ tathā parasyām eva diśi rogghapratyayasītā pādāvarttaśataparimāṇā tathāsyām eva diśi devaśarmmapratyayasītā pādāvarttaśataprāmāṇyā pūrvvasyāṁ diśi pratīhāramammakasvabāhukhātārāmopayojyakūpakadvayaṁ catvāriṅśatpādāvarttaparisaraṁ sāriṇīpeyaṁ mahārājadroṇasiṅhapādaprakālaprabhuktakam anumoditam idānīm api mayāsminn eva grāme dakṣiṇasyāṁ diśi khilapādāvarttaśataṁpūrvvasyāṁ diśi vāpī ṣodaśapādāvarttaparisarā kallavālasyaikasyādānaṁ cakkradvayādānaṁ ca dattaṁ

yato trādhikṛtānām adhyāsatām adhyāsāpayatāṁ vā na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajair āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyonumatiś cānumantavyaḥ yaś cācchindyād ācchidyamāna vānumodet sa paṁcabhir mmahāpātakais sopapātakaiḥsaṁyuktas syād

api cātra vyāsagīto śloko bhavataḥ

ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseT bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmiStasya tasya tadā phalam

iti. svahasto mama mahārājaddhruvasenasya dūtakaḥ pratīhāramammakaḥlikhitaṁ kikkakenasaṁ 200 6 Āśvayuja śu 5

tatpādābhipraśasta° Most Valabhī charters have tatpādābhipraṇāmapraśasta° here.