This work is licenced under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
svasti valabh
śatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nuraktam
vāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭakkaḥ tasya sutas tatpādarajoruṇanatapavitrīkṛta
śirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa
paramamāheśvaraḥ senāpatidharasenas tasyānujas tatp
vidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogasvāminā para
masvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro mahārāja
droṇasiṁhas siṅha Iva tasyānujaḥ svabhujabalena paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śara
ṇam avaboddhā śāstrārtthatatvānāṁ kalpatarur iva suhṛtpraṇayināṁ yathābhilaṣita phalopabhogadaḥ parama
bhāgavataḥ paramabhaṭṭārakapādānudhyāto mahārājadhruvasenaḥ kuśalī sarvvān eva svān
viniyuktakadrāṅgikamahattaracāṭabhaṭadhruvasthānādhikaraṇadaṇḍapāśikādīn anyāṁś ca yathāsambadhya
mānakān anudarśayaty
astu vas saṁviditaṁ yathā mayā hastakavaprāharaṇyāṁ kukkūṭagrāme pratīhāra
mammakapratiṣṭhāpitakādityabhaṭṭārakapādānāṁ dhūpadīpatailamālyagandhapuṣpopayogi devakula
sya ca patitaviśīrṇṇapratisaṁskāraṇārtthaṁ satropayogi paricārakabhojakāya ca grāsācchādananimittaṁ
mātāpitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmika
ndrārkkārṇṇavakṣitisaritparvvatasthitisamakālīnātraiva grāme parasyāṁ diśi kuṭuṁbibhadradinnapratyayasītā
pādāvarttaśataparimāṇaṁ tathā parasyām eva diśi rogghapratyayasītā pādāvarttaśataparimāṇā tathāsyā
m eva diśi devaśarmmapratyayasītā pādāvarttaśataprāmāṇyā pūrvvasyāṁ diśi pratīhāramammakasvabāhu
khātārāmopayojyakūpakadvayaṁ catvāriṅśatpādāvarttaparisaraṁ sāriṇīpeyaṁ mahārājadroṇasiṅhapāda
prakālaprabhuktakam anumoditam idānīm api mayāsminn eva grāme dakṣiṇasyāṁ diśi khilapādāvarttaśataṁ
pūrvvasyāṁ diśi vāpī ṣo
yato trādhi
kṛtānām adhyāsatām adhyāsāpayatāṁ vā na kaiścit svalpāpy ābādhā vicāraṇā vā kāryyāsmadvaṁśajair āgāmi
nṛpatibhiś cānityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo
numatiś cānumantavyaḥ yaś cācchindyād ācchidyamāna
saṁyuktas syād
api cātra vyāsagīt
iti