Palitana plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00030

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land (530 pādāvarta and two cisterns, one of them being surrounded by 25 pādāvarta) in favour of two Yajurvedins.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svastai valabhīta prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsasaktasaṁprahaāraśatalabdhapratāpa pratāpopanatadānamaānārjjavopārjjitānurāgo nuraktamolabhṛtamitraśrīeṇībalāvāpta.rājyaśrī paramamāheśvaraḥśrīsenāpeatibhaṭārkkas tasya sutas tatpādarajoruṇāvanatapavitriīkritaśirā śirāovanataśatrucūḍāmaṇiprabhāvicchuritapaādanakhapanktidiīdhiti dīnānāthakripaṇajanopajīvyamānavibhava paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhipraṇāmapraśastatastataravimalamaulīimaṇir mmāanvādipraṇītavidhividhānadharmmā dharmmarāja yiva vihitavinayavyavasthāpaddhatair akhilabhuvanamaṇḍalābhaogaikasvāminā paramasvāminā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājyaśrī paramamāheśvaramahārājadroṇasiṅha siṁha Iva tasyānuja svabhujabalaparākrameṇa paragajaghaṭānīkānām aekavijayiī śaraṇeṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānā kalpataraur iva suhṛttpraṇayinā yathābhilaṣitakāmaphalopabhogada paramabhāgavata śrīmahārājadhruvasenas tasyānujas taccaraṇāravaindapraṇatipravidhaauśeṣakalmaṣaḥ suviśuddhasvacaritodakakṣālitāasakalakalikalaṁkaḥ prasabhanirjjitārātipakṣaprathitamahimā paramādityabhakta śrīmahārājadharapadṭṭas tasyaātmajas tatpādāasapariyyāvāptapuṇyodaya śaiśavāt prabhṛtai khaḍgadvitiīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasvatvanikaṣaḥ tatprabhāvāapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhati sakalasmritipraṇiītamārggasamyagparipālanaprajāhṛdayarañjanād anvarttharājaśabdo pakāntisthiairyyagāmbhīryyāabuddhisaṁpadbhi smaraśaśaāṅkaārdrirājodadhitridaśagurudhaneśān āatiśayāna śaraṇaāgatābhayapradānaparatayā tṛṇavadapāstaāśeṣasvakāryyaphala prartthanaādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdaya pādacāriīva sakalabhūuvanamaṇḍalābhogapramoda paramamāheśvara śrīmahaārājaguhasenas tasya sutas tatpādanakhamayūkhasantaānanirvrittajāhnaviījaloghavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyabhogasampad palobhād ivāśrīita sarasam aābhigāmikair guṇai sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurdhara prathamanarapatisamatisṛṣṭām anupālayaitā dharmmadāyānām apaākarttā prajopaghaātakāriṇānam upaplavānāṁ dariśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmiīparikṣobhadakṣavikrama kramopasaṁpraāptavimalapārtthivaśrī paramamāheśvara śrīmahārājadharasena.ẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṁgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśaikacoroddharaṇikarājasthānīyakumārāmātyādīnāṁn anyāṁś ca yathāsabaddhyamānakān samājñāpayaty astu va saṁvidita yathā mayā maātāpitruo puṇyāpyāyanātmanaś caihikāmuṣmikaphalaāvāptaye . baṁvuvānakasthaliīpraāpīye nāṭyoṭakagrāme puūrvvottarasiīmni tathā Ekalikagrāme ca dārakasatkakṣetrād aparataś caripādāvarttaśataṁ Aśītyadhika tathā Ādityakṣetrācc cottarata . tathādaparottarasīmni pathātt pūrvvata pādāvarttaśataviśatyadhikaṁ dvātriśatpādāvarttaparisarā nimbavāpī tathā nimbakuūupasthaliīprapīye derakṣitapāṭake Avparadakṣaiṇasīmnivatsavahakasyobhayataṭeṣu khaṇḍabhedakataṭākāgrodare ca pādāvarttaśataṁ triśadadhika gokṣapratyayaṁ tathā kadambapadrasthaliīprāpīye citrakasthalyagrāme Uttarasīmni pādāvarttaśataṁ dhārmmikapratyayaṁ tathā kadambapadrasvatale pūrvvasīmni kodhakapratyayā Avataravāpī Etat sodraṅgaṁ soparikara savaātabhūtadhānyahiraṇyādeyaṁ sotpadyamaānaveiṣṭikaṁ samastarājakiīyaānaām ahastaprakṣepaṇiīyaṁ bhūmicchidranyāyena vājasaneyamādhyandinakośikasagotrabraāhmaṇaroghaśyenābhyāṁ balicaruvaiśvadevāgnihotrātithipañcamahāyājñikānaākriyāṇāṁ samutsarppaṇārttham ācandrārkkārṇavasiaritkṣitisthitisamakāliīnaṁ putrapautrānvayabhogyaṁ Udakātisarggeṇa brahmadeyaṁ nisriṣṭa yato syocitayā brahmadeyasthityā bhūuñjata kriṣata karṣiāpayata pradiśāyato vā na kaiścit pratiṣedhe varttitāavyam āgāmibhadranripatibhiś cāsvmadvaśajair anityāny aiśvaryyāny asthiraṁ maānuṣyaṁ sāmānyañ ca bhuūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaparipālayaitavyaś ca yaś cainam ācchindyaād ācchidyamaānāaṁ vānumodeta sa pañcabhir mahāpātakai sopapātakai sayukta syād ity ukta ca bhagavatā vaidavyāsena vyaāasena ṣaṣṭivariṣasahasrāṇi svargge tiṣṭhati bhuūmida Ācchettaā cānumantaā ca tāny eva nareake vaseT . bahubhir vvasudhā bhuktā rājabhi sagarādibhi yasya yasya yadā bhūmis tasya tasya tadā phalam iti . svahasto mama mahārājaśrīdharasenasya . likhitaṁ sandhivigrahādhikritaskandabhaṭena . cirbbira saṁ 200 50 2 vaiśaākha ba 10 5