This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
sya saṁhatārātipakṣala
śvaraḥ mahāsāmantamahārājaśrīdharasenaẖ kuśalī sarvvān eva svān āyuktakadrāṅgikama
hattaracāṭabhaṭadhruvādhikaraṇikaviṣayapatirājasthānīyoparikakumārā
mānakā
laṣitaphalāvāptaye ḍuḍḍāvihārasyābhyantare vāṇijakakkamākilakāritavihāre bhagavatsamyagsaṁbuddhasya
buddhasya puṣpadhūpadīpatailapūjādinimittaṁ caturdd
glānabhaiṣajyārtthaṁ vihārasya ca khaṇḍasphuṭitaviśīrṇṇapratisaṁska
pe Uṭṭapālakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ
sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvapra
ttadevabrahmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ
Udakātisa
patibhir asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala
m avagacchadbhir ayam asmaddāyo numantavyo
dhanāni dharmmāyatanīkṛtāni nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta
ketaṁ yadapāśrayeṇa prāpto si lokābhimataṁ nṛpatvaṁ tāny eva puṇyāni vivarddhayethā na karṣa