BBRAS plates (Uṭṭapālaka grant) of Dharasena II, [Valabhī] year 270, Māgha śu. 10 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00039

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village in favour of a Buddhist monastery.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

sakāT prasabhapraṇatāmitrāpopanatadānamānārjjavopārjjirkaḥ tasya sutas tatpādarajoruṇāvanatatrīdhitiḥ nāthakṛpaṇajanopajīvyamānavibhava paramapraśastataravimalamaulimaṇir mmanvādipraītavidhividhaānamaṇḍalābhogaikasvaāminā paramasvāminā svayam upahitarājyābhisyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām uekavijalpatarur iva suhṛtpraṇāayināṁ yathābhilaṣitakāmaphalabhogadaḥ paramaravindapraṇatipravidhautāśeṣakalmaṣaḥ suviśuddhasvacaritorātipakṣaprathitamahimā paramādityabhaktaḥ śrīmahārājadharapaṭṭaprabhṛti khaḍgadvitīyabaāhur eva samadaparagajaghaṭāsphoṭanaprakaāśisavyapādananakharaśmisaṁhati sakalasmṛtipraṇītamārggasamyakparipālanadhairyyagāṁbhīryyabuddhissaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurutṛṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānaṁditamaṇḍalābhogapramodaḥ paramamāhe sya saṁhatārātipakṣalakṣmīparibhogadakṣavikrama vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ mahāsāmantamahārājaśrīdharasenaẖ kuśalī sarvvān eva svān āyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikaviṣayapatirājasthānīyoparikakumārātyādīn anyāṁś ca yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya Ātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye ḍuḍḍāvihārasyābhyantare vāṇijakakkamākilakāritavihāre bhagavatsamyagsaṁbuddhasyabuddhasya puṣpadhūpadīpatailapūjādinimittaṁ caturddaigabhyāgatāryyabhikṣusaṁghasya ca cīvarikaśayanāsanaglānabhaiṣajyārtthaṁ vihārasya ca khaṇḍasphuṭitaviśīrṇṇapratisaṁskamraṇārtthaṁ ca surāṣṭreṣu sudattabhaṭṭānakasamīpe Uṭṭapālakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥsadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥUdakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato na kaiścit paripanthanā Āgāmibhadranṛpatibhir asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyo nupālayitavyaś cebhyu . yānīha tāni puranarendraiḥdhanāni dharmmāyatanīkṛtāni nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta . lakṣmīniketaṁ yadapāśrayeṇa prāpto si lokābhimataṁ nṛpatvaṁ tāny eva puṇyāni vivarddhayethā na karṣa .ṇīyo hy upakāripakṣaḥ . dūtakas sāmantaśīlādityaḥ likhita sandhivigrahādhikatadivirapatiskandabhaṭena . saṁ 200 70 māgha śu 10 . svahasto mama mahārājaśrīdharase