This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
panatadānamānā
vyavacchinnar
samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi
saṁghatis sa
gāmbhīryyabuddhisaṁpadbhiḥ smaraś
paratayā tṛṇavadapāstāśe
cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamay
visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamāna
sarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛ
ṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekā
dhivāsasya saṁghatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśva
raḥ śrīdharasenas tasya sutas tatpādānud
las samaraśatavijayaśobhāsanāthamaṇḍalāgra
vidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas sa
magralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛ
patipathaviśodhanādhigatodagrakīrttir ddharmmānupar
dvitīyanāmā paramamāheśvaraḥ śrīś
hattaracāṭabhaṭakumārāmāty
di
dvayapu
deyas sadaśāparādhas sotpadyam
varjjitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīno vyavacchittibhogyaḥ dharmmad
yā pratipāditaḥ yata uci
mibhadranṛpatibhir apy asmadvaṁśa
vagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ceti
bhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
kṛtāni nirbbhuktamālyapratim
sandhivigrahādhikṛtadiv
svahasto mama