Valabhipur plates of Śīlāditya I, [Valabhī] year 286, Jyeṣṭha ba. 6 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00044

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of a village and some land (3 fields, 2 cisterns, and 4 wells with flower-gardens) in favour of a Buddhist monastery.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svastai valabhiītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnaraājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur evasamadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sarkalasmṛtipraṇītamaārggasamyakparipālanaprajāhṛdayaraṁjanānvarttharājaśabdaḥ rūpakāntisthairyyadheairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśāaśāṅkaādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritasarabhasam ābhigāmikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁghatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradimaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhojjvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśiīlādityaẖ kuśalī sarvvān evāyuktakavinihattaracāṭabhaṭakumārāmātyaādīn anyāṁś ca yathābhisaṁbaddhyamānakān samājñāpaditaṁ yathā mayā mātroḥ puṇyāpyāyanāya valabhīpratiṣṭhitarājñīduḍḍākāritavi piṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārārttha buddhānā ṣpamālyadīpatailādyupayogārtthaṁ vihārasya ca khaṇḍasphuṭitapratisapaṇḍarakūpikā puṣyānakasthalyantarggataUccāpadrakae kuṭumbisūryyakapratyayakṣetraṁ tathāpratyayakṣetra tathā kakkijjagrāme Arddhikapratyayavāpiī tathā kumbhārapratyayavāpiī tathendrāṇipadrakerapratyayakṣetraṁ tathā valabhīsvatalasīmni puppavāṭikākūpakacatuṣṭayam evam ayaṁ kṣetratrayavāpiīdvayapuppavaāṭikākūpakacatuṣṭayasameto grāmas sodraṅgas soparikaras savātabhūtapratyāyas sadhānyahiraṇyādeyas sadaśāparādhas sotpadyamaānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyavarjjitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīno vyavacchittibhogyaḥ dharmmadaāyatayā pratipāditaḥ yata ucitaca devāgrāhārasthityā bhujyamaānakaḥ na kaiścit paripanthanīyaḥ Āgāmibhadranṛpatibhir apy asmadvaṁśajair anyaair vvā anityaāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ceti . bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ . yānīhadāridryabhayān naraendrair ddhanaāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimaāni tāni ko nāma sādhuḥ punar ādadīta . ṣaṣṭiṁ varṣasahasraāṇi svargge modetadati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseta . dūtakaś cātra bhaṭṭādityayaśāḥ likhitasandhivigrahādhikṛtadivīirapativatrabhaṭṭinā . .saṁ 200 80 6 jyeṣṭha ba 6 . svahasto mama .