This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭakumārāmātyā
kān samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāyānartapuravinirggatavalabhī
vāstavyabharadvā
kāpādīyakālāsāmakagrāme pūrvvottarasīmni
c cāparataḥ miśraṇasatkakṣetrād uttarataḥ tathā dūṣakasatkakṣettrān maṇṇakasatkakṣetrāc ca pūrvvataḥ coṭṭiyā
nakagrāmasīmni kuṭumbivatsapratyayakṣettrād dakṣiṇataḥ sīhadattapratyayapādāvarttaśataṁ viṁśottaraṁ Aparo
ttarasīmni sīhadattapratyayā Eva ṣoḍaśapādāvarttaparisarā mocanikāsaṁśabditavāpī
m etad vāpīkṣetraṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpa
dyam
cchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakātisargge
ṇa dharmmadāyatayā nisṛṣṭaṁ ya
ścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny aiśvaryyāṇy asth
mānyañ ca bhūmid
bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ
ndrair ddhanāni dharmmāyatanīkṛtāni nirbbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādadīt
sahasrāṇi svargge mo
likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā