Amreli plates of Dhruvasena II, [Valabhī] year 317, Śrāvaṇa śu 3 EpiDoc Encoding Annette Schmiedchen intellectual authorship of edition Annette Schmiedchen DHARMA Berlin DHARMA_INSMaitraka00066

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Annette Schmiedchen

2019-2025
DHARMAbase Grant of land in favour of a god.

This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file>

svasti valabhītaḥ prasabhapraṇatāmitrāṇā maitrakāṇām atulabalasampannamaṇḍalābhogasaṁsaktaprahāratalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛtikhaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakaāntisthairyyagaāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkāddrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇaāgatābhayapradānaparatayā tṛṇavadapāstāśaeṣasvakāryyaphala prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayapādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasroparjaīvyamānasampad rūpalāobhād ivāśritaḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥśrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥsamaraśatavīijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparitoaḥsamagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodhāojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasyaānujas tatpaādānudhyātaḥ svayam upaendraguruṇeva guruṇātyādaravatā samabhilaaṇīyām api rājalakṣmī skandhāsaktāṁ paramabhadra Iva dhuryyas tadaājñāsampādanaikarasatayaivodvahan khedasukharatibhyām anāyaāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchoāyopagūḍhapaādapīṭho pi parāvajñābhimānarasaānāliṅgitamanovṛttiḥ praṇataim ae paraityajya prakhyātapauruṣābhimāṇenair apy arātibhir anāsāditapratikriyopāyaḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣeair ddoṣair anāmṛṣṭātyunnatahṛdayaḥ prakhyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparitoṣātiśayas satvasampadā tyāgaudāryyeṇa ca vigatānusandhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥsamyagupalakṣitānekaśāstrakalālokacaritagahvaravibhāgo pi paramabhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratyalodagrabāhudaṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuprabhāvaparibhūtāstrakauśalābhimānasakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenas tasyānujas tatpaādānudhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussaādhānām api prasādhayitā viṣayaāṇāṁ mūrttimān ivapuruṣakāraḥ parivṛddhaguṇānurāganirbbharacaittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyaprataāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditas savitāprakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipuūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁskaāras sādhūnā rājyasālāturīyatantrayaor aubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuāmṛduhṛdayaḥ śrutavān apy agarvvaitaḥ kānto pi praśamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajaniatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramaparamamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānakaān samājñāpayaty astu vas saṁvidita yathaā mayā mātāpitroḥ puṇyāpyāyanāya surāṣṭreṣu ruṣavayahvasrāṇatoṣṭakaṭṭabaradīgrāme śrībuddharājaduhitaārājñaībhagilākāritadevakulapratiṣṭhitabhāgilasvāmīdevapādebhyaḥ pūjaāsnāpanagandhapuṣpadhūpadīpatailādyupayogāya satranimittaṁ devakulasya ca khaṇḍasphuṭitapratisaṁskaāraṇāya pādamūlajīvanāya cāsyaiva devakulasyāottarapaścime balivarddaghañcakaḥ tathāsminn eva grāme Uttarasīmni varddharikuṭumbisatrakaprakṛṣṭakṣetraṁ yasyāghāṭanāni pūrvvataḥ brāhmaṇasadhamasatkapraccīhākṣetra tathendraguptasatkapraccīhākṣetra tathādāsilasatkakṣetraṁdakṣiṇataḥ grāmavṛtī Aparataḥ kṛṣṭamātṛbhaṭasatkakṣetraṁ tathā śaṅkarasatkapraccīhākṣetraṁ Uttarataḥ kañcaradāsasatkapraccīhākṣetraṁ brāhmaṇadāsimilasatkapraccīhākṣetrañ ca eva balivarddaghañcakaḥ kṣetrañ ca sodraṅga soparikaraṁ sabhūtavātapratyāyaṁsadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadevabrahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamākālīnaṁ devadāyatvena dharmmadāyo nisṛṣṭayato na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁsāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ cabahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḥ punar ādadīta .ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tānyeva narake vaseT dūtako tra saāmantaśilādityaḥlikhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā . saṁ 300 10 7 śrāvaṇa śu 3 svahasto mama ..