This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Annette Schmiedchen
This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
h
ptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśe
ka
ticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṅhatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayara
nānvarttharājaśabdo rūpak
gatābhayapradānaparatayā tṛṇavadapāstāś
pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya sutas tatp
visṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasr
rabhasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛ
ṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor e
kādhivāsasya saṅhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ
śrīdharasenas tasya sutas tatpādānuddhyātaḥ sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ
samaraśatav
dyāparāparavibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyaparito
samagralokāgādhagām
kṛtayuganṛpatipathaviśodhanādhigatodagrakī
ḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityas tasy
ṇeva guruṇātyādaravatā samabhila
sampādanaikarasatayaivodvahan
nṛpatiśataśiroratnacch
t
bhuvanāmodavimalaguṇasaṅhati
r aśeṣ
patilakṣmīsvayaṁgrahaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ
śrīkharagrahas tasya tanayas tatpādānudhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḥparito
ṣātiśa
samyagupalakṣ
vibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya
prabhāvaparibhūtāstrakauśalābhimānasakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharase
nujas tatp
pu
mān nirvṛtihetur akalaṅkaẖ kumudanāthaḥ prājyaprat
prakṛtibhyaḥ paraṁ pratyayam artthavantam atibahutithaprayojanānubandham āgamaparip
saniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇavṛddhividhānajanitasaṁsk
r api niṣṇātaḥ prakṛṣṭavikramo pi kar
vatām udayasamayasamupajanitajan
paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva yathāsambadhyamānak
pitroḥ puṇyāpyāyanāya surāṣṭreṣu
bhāgilasvāmīdevapādebhyaḥ pūj
ṇāya pādamūlajīvanāya cāsyaiva devakulasy
prakṛṣṭakṣetraṁ yasyāghāṭanāni pūrvvataḥ brāhmaṇasa
dakṣiṇataḥ grāmavṛtī Aparataḥ kṛṣṭamātṛbhaṭasatkakṣetraṁ tathā śaṅkarasatkap
kṣetraṁ brāhmaṇadā
sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭikaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattadeva
brahmadeyarahitaṁ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamākālīnaṁ devadāyatvena dharmmadāyo nisṛṣṭa
yato na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ
sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś cety uktañ ca
bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala
dryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni ni
ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tānyeva narake vaseT dūtako tra s
likhitam idaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā