Sankhameri plates of Mahābhavagupta Uddyotakeśarin year 4 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Berlin DHARMA_INSSomavamsin00038

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Internal URIs using the cal prefix to point to calendar systems in DHARMA_calendarDesc_v01.xml file.

Addition of the correspondances of the final stanzas according to Sircar's list Creation of the file
jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-khāsaika-sampādanā -dhūrtto dhūrjjatīi-mauli-saudha-vasatiḥ pīyūṣa-dhāroā-gr̥haṁ tārāntaḥpura-nāyako rati-pateḥ śastreaika-śānopalaḥ kṣīrodārṇṇava-nandano vijayate devaḥ suddhādīdhitiḥ Asyānvaye mahati sāndra-tamaḥ-kalaṅka -vicchāya-dig-valaya-mārjjana-kr̥cakr̥cchrakasya Utpedire sakala-sad-guṇa-jjanma-kandāḥ kundāvadāta-yaśaso jagatiī-bhujas te rājābhūj janamejayo 'tha nr̥patir jjāto yayātiḥ tataḥ śrīmān bhīmaratho 'bhavat tad-anu ca kṣmā-cakra-rakṣā-maṇiḥ Aṣṭāsv eva dig-antareṣu vijaya-stambhāvali-cchadmanā hr̥cchalyāni diśā-bhujām api samāropyanta yair vvisphuṭaM tasmād dharmmaratho manoratha-phala śītānsuṁśu-vaṅśa-śriyo nistriṅśaika-śsakhā śikhā-maṇir abhū.n niḥśeṣa-bhūmī-bhujāM yasmin dig-vijayāvatāriṇi purā vidveṣi-bhūmībhujāa prātyāntaiṣṭhanta dig-antara tadanu ca sphītāś camū-reṇavaḥ svetūpānta-vanāntare himavataḥ paryanta-bhū-sīmani prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvvetara-kṣṃā-bhr̥taḥ yasyottāmyadaktaṁ pada-rāti-rāja-yuvatī-niśvāsa-bhuñjhaānila -vyāsaṅga-svanad-antarāla-mukharair ggītaṁ yaśaḥ kīcakaiḥ bhrātā tasya vabhūva bhūtalapater bhūteśat-tulya-prabhaḥ prakhyāta kṣiti-bhūṣaṇaṁ naghuṣa Ity urvvīpatīnāṁ patiḥ yad-dor-ddaṇḍa-bhujaṅgamena vilasan-nistrinsyaṁśa-jihvā-bhr̥tā pītās te paripanthi-pārthiva-camū -kaṇṭhāntare mārutāḥ Atrāste kari-vr̥ndam unmadamahi prauḍho 'sti pañcānanaḥ santy etāsu. jagad-druho giri-darī-kumbhīṣu kumbhīnaśā snehād ity abhidhāyavr̥ddha-śavarī-varggeṇa vbaddhaāśr̥śruṇā yad-vairi-pramadā-jano vanabhuvaḥ sañcāram adhyāpitaḥ. tasyānujo nata-samasta-sapatna-mauli -ratnānsṁśu-saṁmīilita-pāda-saroja-rociḥ. vidyā-nidhiḥ pratinidhir mmadhusūdanasya jāto 'tha viśva-vijayī nr̥patir yayātiḥ. bhaṭair avaṣṭavbdham idaṁ narendraiḥ rāṣṭradvayaṁ kosalam utkalañ ca. Akaṇṭaka sādhayataḥ samantād bhuja-dvaya yasya kr̥tārtham āsīt tasya tataḥsukr̥ta-phala saphalīkr̥ta-loka-locanas tanayaḥ. samajani guṇaika-sīmā śrīmān udyotakesarī nr̥patiḥ. bhakti-dūra-nata-kuntala-skhalan -mallikā-kusuma-dāma-rājayaḥ. ḍhaukamanta Iva kīrtti-santatīr ya praṇemūurbhir abhito mahī-bhujaḥ

svasti śrī-yayātinagarāt parama-māheśvara-parama-bhaṭṭāraka-mahārājādhirajaparameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta-rāja-deva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka . mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ kuśalī. saṅgāṇamaṇḍalīyakontaḍḍākhaṇḍīya Āgaravāḍamulāgrāmaḥ Atastadiṣayavrāhmaṇān āpūjya samāhartr̥-sannidhātr̥niyuktādhikārika-dāṇḍapāśika-piśuna-veaitrikāvarodha-jana-rājñī-rāṇa ka-rājaputra-rājavallabha-bhogi-jana-pramukha-samastajanapadāN samājñāpayati. viditam astu bhavatā yathāsmābhir aya grāmaḥ sajalasthalaḥ sagarttāsraḥ sāmramadhūkatālaprabhr̥ti nānāvr̥kṣaḥ sanidhiḥ sopanidhiḥ haritadaṇḍa. varavalīrvardda. ciṭṭola-Andhāruvāpratyandhāruvā. padātijīvya. Adattā. Antarāvaḍḍi. Ahidaṇḍa. vandhadaṇḍa.vijayavandāpanādi. bhaviṣyatkarasametaḥ sakhaṇḍapālīiyaḥ sarvvādhā varjjitaḥ sarrvoparikarādānasahitaḥ catuḥśsīmāvacchinnaḥ madhya-deśa-vinirggeatāya kr̥ṣṇātreyagotrāya. trayārṣaepravarāya. Ṛgvedīya-ṣaḍ-aṅgādhyāyine. sśubhākaraprapautrāya. Aṅga-pautrāya. riṣikara-putrāya. śrī-govindakarāya. śsliladhārāpuraḥsara. Ācandrārkkakṣitisamakālopabhogārthaṁ mātāpitror ātmanaś ca puṇyayaśobhivr̥ddhaye tāmraśāsarekarīkr̥tya sampradatta Ity avagatya samucita-kara-bhāga-bhogam upanayandidbhir bhavadbhiḥ sukhena prativastavyam iti. bhāvibhiś ca bhūpatibhiḥ svaddattir iyam asmadīyā dharmmagauravād asmadanurodhāc ca svadattir ivānupālanīyaā. tathā coktaṁ dharmaśāstre.

vahubhir vvasudhā dattā rājabhiḥ sagarādibhiḥ. yasya yasya yadā bhūmis tasya tasya tadā phalaṁ. mā bhū d a-phala-śaṅkā vaḥ para-datteti pārthivāḥ. sva-dattānāt phalam ānantyaṁ para-dattānupālane. ṣaṣṭhiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ākṣeptā cānumantā ca ca dvau tau naraka-gāminau. Agner apatyaṁ prathamaṁ suvarṇṇa ca bhūr vīaiṣṇavī sūrya-sutāś ca gāvaḥ. yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyād dattās trayas tena bhavanti laokāḥ. Āsphoṭayanti pitaro valgayanti pitāmahāḥ bhūmi-dātā kule jātaḥ sa nas trātā bhaviṣyati. bhūmi yaḥ pratigr̥hṇāti yaś ca bhūmi prayacchati. Ubhaiau taiau puṇya-karmmoāaiau niyataṁ svargga-gāminau. taḍāgānāṁ sahasreṇa vāja-peya-śatena ca gavāṁ koṭi-pradānena bhūmi-harttā na śudhyati. harate hārayateyed yas tu manda-vuddhiḥ. tameo-vr̥taḥ susa vaddho vāruṇaiḥ pāśais tiryag-yoniṁ sa gacchati. sva-dattā para-dattā yo hareT vareta vasundharāṁ sa viṣṭhāyāM kr̥mir bhūtvā pitr̥bhiḥ saha pacyate. sāmānyo 'yaṁ dharmma-śsetur nr̥pāṇāM kāle kālepālanīyo bhavadbhiḥ. sarvān etāN bhāvinaḥ pārthivendrāN bhūyo bhūyo yaācate rāmabhadraḥ. Iti kamala-dalāmvu-vindu-lolāṁ śriyam anucintyamanuṣya-jīvitañ ca. sa-kalam idam udāhr̥tañ ca vudvāddhvā na hi puruṣaiḥ para-kīrttayo vilopyāḥ. yat-kīrttir bhūvanatrayasya kuhare śasvattanīpūrṇṇayam mantreṇa sucirapraṇāmarahitāḥ kṣauoṇībhujo bhogīina yaddordaṇdabhavapratāpa śikṣīkhino nistriṅśa. dhūmacchaṭā dūrasthāpi cakāra vairiyuvatī ritreṣu kāśyāhaṁ. Utkalekalesale deśe sa mahāsandhivigrahī. Āśsīd guṇagaṇāghārau rudradatta Iti śrutaḥ. mahākṣapaṭalādhyakṣa sutā mataḥ. Alīlikhadidaṁ tāmra śāsanaṁ śatrusśāsanaM.

mahārājādhirājaparameśvara-śrīmadd-udyotakeśari-rāja-devasya pravarddhamāna-vijayarājye caturthe samvatsare. mārgga va di daśamyaṁ. yatrāṅke samvaT 4mārgga va di 10 suvarṇṇaviīthi-vijñāni-vāheru-maṅgākābhyā Ubhyām ūktītkīrṇṇam idaṁ

khāsaika° kāsaika° °kr̥cakr̥cchrakasya °kr̥cakasya dhūrjjat dhūrjjati° yasyottāmyadaktaṁ pada-rāti° yasyottāmyadarāti° yad-vairi° yadai° hārayateyed hārayate yas tu manda° manda°

The set is preserved in the Odisha State Museum. The photos are available here.

Supplement III354-357 146-147 37274