jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-khāsaika-sampādanā
-dhūrtto dhūrjja
tṭīi-mauli-saudha-vasatiḥ pīyūṣa-dhāroā-gr̥haṁ
tārāntaḥpura-nāyako rati-pa
teḥ śastreaika-śānṇopalaḥ
kṣīrodārṇṇava-nandano vijayate devaḥ suddhādīdhitiḥ
Asyānvaye mahati sāndra-tamaḥ-kalaṅka
-vicchāya-dig-valaya-mārjjana-kr̥cakr̥cchrakasya
Utpedire sakala-sad-guṇa-jjanma-kandāḥ
kundāvadāta-yaśaso jagatiī-bhujas te
rājābhūj janamejayo 'tha nr̥patir jjāto yayātiḥ tataḥ
śrīmān bhīmara
tho 'bhavat tad-anu ca kṣmā-cakra-rakṣā-maṇiḥ
Aṣṭāṣsv eva dig-antareṣu vijaya
-stambhāvali-cchadmanā
hr̥cchalyāni diśā-bhujām api samāropyanta yair vvi
sphuṭaM
tasmād dharmmaratho manoratha-phalaṁ śītānsuṁśu-vaṅśa-śriyo
nistriṅśaika-śsakhā śikhā-maṇir abhū.n niḥśeṣa-bhūmī-bhujāḥM
ya
smin dig-vijayāvatāriṇi purā vidveṣi-bhūmībhujāaḥ
prātyāntaiṣṭhanta dig-antaraṁ tada
nu ca sphītāś camū-reṇavaḥ
svetūpānta-vanāntare himavataḥ paryanta-bhū-sīmani
prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvvetara-kṣṃā-bhr̥taḥ
yasyottāmyadaktaṁ pada-rāti-rā
ja-yuvatī-niḥśvāsa-bhuñjhaānila
-vyāsaṅga-svanad-antarāla-mukharair ggītaṁ yaśaḥ
kīcakaiḥ
bhrātā tasya vabhūva bhūtalapater bhūteśat-tulya-prabhaḥ
prakhyāta
ḥṁ kṣiti-bhūṣaṇaṁ naghuṣa Ity urvvīpatīnāṁ patiḥ
yad-dor-ddaṇḍa-bhujaṅga
mena vilasan-nistrinsyaṁśa-jihvā-bhr̥tā
pītās te paripanthi-pārthiva-camū
-kaṇṭhāntare mārutāḥ
Atrāste kari-vr̥ndam unmadamahi prauḍho 'sti pañcānanaḥ
santy etāsu. jagad-druho giri-darī-kumbhīṣu kumbhīnaśāsāḥ
snehād ity abhidhāya
vr̥ddha-śavarī-varggeṇa vbaddhaāśr̥śruṇā
yad-vairi-pramadā-jano vanabhuvaḥ sañcāram a
dhyāpitaḥ.
tasyānujo nata-samasta-sapatna-mauli
-ratnānsṁśu-saṁmīilita-pāda-saro
ja-rociḥ.
vidyā-nidhiḥ pratinidhir mmadhusūdanasya
jāto 'tha viśva-vijayī nr̥
patir yayātiḥ.
bhaṭair avaṣṭavbdham idaṁ narendraiḥ
rāṣṭradvayaṁ koṣsalam utkalañ ca.
A
kaṇṭakaṁ sādhayataḥ samantād
bhuja-dvayaṁ yasya kr̥tārtham āsīt
tasya tataḥ
sukr̥ta-phalaṁ saphalīkr̥ta-loka-locanas tanayaḥ.
samajani guṇaika
-sīmā śrīmān udyotakesarī nr̥patiḥ.
bhakti-dūra-nata-kuntala-skhalan
-ma
llikā-kusuma-dāma-rājayaḥ.
ḍhaukamanta Iva kīrtti-santatīr
ya praṇemūu
rbhir abhito mahī-bhujaḥ
svasti śrī-yayātinagarāt parama-māheśvara
-ṣparama-bhaṭṭāraka-mahārājādhirajaṣparameśvara-soma-kula-tilaka-trika
liṅgādhipati-śrī-mahāśivagupta-rāja-deva-ṣpādānudhyāta-ṣparama-māheśvara-pa
rama-bhaṭṭāraka . mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipa
ti-śrī-mahābhavagupta-rāja-devaḥ kuśalī. saṅgāṇamaṇḍalīyakontaḍḍākhaṇḍī
ya Āgaravāḍamulāgrāmaḥ Atastadiṣayīyavrāhmaṇān āpūjya samāhartr̥-sannidhātr̥
niyuktādhikārika-dāṇḍapāśika-piśuna-veaitrikāvarodha-jana-rājñī-rāṇa
ka-rājaputra-rājavallabha-bhogi-jana-pramukha-samastajanapadāN samājñā
payati. viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sajalasthalaḥ saga
rttāsṣraḥ sāmramadhūkatālaprabhr̥ti nānāvr̥kṣaḥ sanidhiḥ sopanidhiḥ haritadaṇḍa. va
ravalīrvardda. ciṭṭola-Andhāruvāpratyandhāruvā. padātijīvya. Adattā. A
ntarāvaḍḍi. Ahidaṇḍa. vandhadaṇḍa.vijayavandāpanādi. bhaviṣyatkarasa
metaḥ sakhaṇḍapālīiyaḥ sarvvādhā varjjitaḥ sarrvoparikarādānasahi
taḥ catuḥśsīmāvacchinnaḥ madhya-deśa-vinirggeatāya kr̥ṣṇātreyagotrāya
. trayārṣaepravarāya. Ṛgvedīya-ṣaḍ-aṅgādhyāyine. sśubhākara
prapautrāya. Aṅga-pautrāya. riṚṣikara-putrāya. śrī-govindaka
rāya. śsliladhārāpuraḥsaraṁ. Āmācandrārkkakṣitisamakālopa
bhogārthaṁ mātāpitror ātmanaś ca puṇyayaśobhivr̥ddhaye tāmraśāsarenākarī
kr̥tya sampradatta Ity avagatya samucita-kara-bhāga-bhogam upanayandidbhir bhava
dbhiḥ sukhena prativastavyam iti. bhāvibhiś ca bhūpatibhiḥ svadda
ttir iyam asmadīyā dharmmagauravād asmadanurodhāc ca svadattir i
vānupālanīyaā. tathā coktaṁ dharmaśāstre.
vahubhir vvasudhā dattā
rājabhiḥ sa
garādibhiḥ.
yasya yasya yadā bhūmis
tasya tasya tadā phalaṁ.
mā bhū
d a-phala-śaṅkā vaḥ
para-datteti pārthivāḥ.
sva-dattānāt phalam ānantyaṁ
para-da
ttānupālane.
ṣaṣṭhiṁ varṣasahasrāṇi
svargge modati bhūmidaḥ
Ākṣe
ptā cānumantā ca
ca dvau tau naraka-gāminau.
Agner apatyaṁ prathamaṁ suvarṇṇaṁ ca
bhūr vīaiṣṇavī sūrya-sutāś ca gāvaḥ.
yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyād
dattās tra
yas tena bhavanti laokāḥ.
Āsphoṭayanti pitaro
valgayanti pitāmahāḥ
bhū
mi-dātā kule jātaḥ
sa nas trātā bhaviṣyati.
bhūmiṁ yaḥ pratigr̥hṇāti
ya
ś ca bhūmiḥṁ prayacchati.
Ubhaiau taiau puṇya-karmmoāṇaiau
niyataṁ svargga-gā
minau.
taḍāgānāṁ sahasreṇa
vāja-peya-śatena ca
gavāṁ koṭi
-pradānena
bhūmi-harttā na śudhyati.
harate hārayateyed yas tu
manda
-vuddhiḥ. tameo-vr̥taḥ
susa vaddho vāruṇaiḥ
pāśais tiryag-yoniṁ sa gaccha
ti.
sva-dattāṁ para-dattāṁ vā
yo hareT vareta vasundharāṁ
sa viṣṭhāyāM kr̥mir bhūtvā
pitr̥bhiḥ saha pacyate.
sāmānyo 'yaṁ dharmma-śsetur nr̥pāṇāM
kāle kāle
pālanīyo bhavadbhiḥ.
sarvān etāN bhāvinaḥ pārthivendrāN
bhūyo bhūyo yaā
cate rāmabhadraḥ.
Iti kamala-dalāmvu-vindu-lolāṁ
śriyam anucintya
manuṣya-jīvitañ ca.
sa-kalam idam udāhr̥tañ ca vudvāddhvā
na hi puruṣaiḥ pa
ra-kīrttayo vilopyāḥ.
yat-kīrttir bhūvanatrayasya kuhare śasvattanī
pūrṇṇayam
mantreṇa sucirapraṇāmarahitāḥ kṣauoṇībhujo bhogīinaḥ
yaddordaṇdabhavapratāpa
śikṣīkhino nistriṅśa.
dhūmacchaṭā
dūrasthāpi cakāra vairiyuvatī ritreṣu kā
śyāhaṁ.
Utkalekaleṣsale deśe
sa mahāsandhivigrahī.
Āśsīd guṇaga
ṇāghārau
rudradatta Iti śrutaḥ.
mahākṣapaṭalādhyakṣaḥ
sutāṁ ma
taḥ.
Alīlikhadidaṁ tāmra
śāsanaṁ śatrusśāsanaḥM.
mahārājādhirāja
parameśvara-śrīmadd-udyotakeśari-rāja-devasya pravarddhamāna-vija
yarājye caturthe samvatsare. mārgga va di daśamyaṁ. yatrāṅke samvaT 4
mārgga va di 10 suvarṇṇaviīthi-vijñāni-vāheru-maṅgākābhyā Ubhyām ūktītkī
rṇṇam idaṁ