This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
siddham Om svasty amalamaṇikuṭṭimasadanacaladanekavakhāravilāsinīja
nacaraṇanūpura ra ravatrastapārāvattasvanavadhiritadaśadiśo nānādigdeśā
ntarādāgatavandivr̥ndavistāritakīrttevvividhavidyālaṁkr̥tavidvajjanajanitavida
gdhakāvyālāpastutadhanapativibhavasparddhitavipaṇijanaparasya saṁharṣaracita
vicitraprāsādāṭṭālikāvihārārāmadevakulodyānavāpīkūpataḍāgopa
-nirjjitasurasadanamahimna śrīmato mūrasīma-pattanavarāT
Asti kṣoṇīśvarāṇāmamalamaṇirucāma
śauryāgāmburāśirvviracitāvadhivaddānaśubhrīkr̥tābhraḥ
ravyastr̥daśapatisamaḥ kr̥
paṭ
śrī-
rājādhirāja-somakula-tilaka-tr̥kaliṅgādhipati-parameśvara-śrī-
bhavagupta
nāN saṁpūjya tat-pratinivāsi-kuṭ
naḥ samāhartr̥-sannidhātr̥-dāṇḍa-pāśika-piśuna-vetr
dīn
dhiḥ sopanidhiḥ sadaśāparādhaḥ sarvva-
na-sahitaḥ sām
parāśara-gotrāya
dhyadina-śākhādhyāyine hastipada-vinirgatāya jambu-grām
bhaṭṭap
candra-tārakārkka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātmanaś ca p
'bhivr̥ddhaye tāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya samucita-bh
-bhāga-kara-hiraṇyādikam
ś ca bhūpatibhir ddattir iyam asmadīyā dharmma-gauravād asma
nupālanīyā
pa
dhirāja-parameśvara-śrī-
tīya-pakṣa-tithau pratipadi yatrāṅkato 'pi samvaT
sanaṁ mahā-sā
ghoṣeṇa
naḥ
The plates are preserved in the Odisha State Museum. The photos are available here.