Kālibhanā Plates of Mahābhavagupta Janamejaya Year 6 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Bhubaneswar DHARMA_INSSomavamsin00007

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

siddham Om svasty amalamaṇikuṭṭimasadanacaladanekavakhāravilāsinījanacaraṇanūpura ra ravatrastapārāvattasvanavadhiritadaśadiśo nānādigdeśāntarādāgatavandivr̥ndavistāritakīrttevvividhavidyālaṁkr̥tavidvajjanajanitavidagdhakāvyālāpastutadhanapativibhavasparddhitavipaṇijanaparasya saṁharṣaracitavicitraprāsādāṭṭālikāvihārārāmadevakulodyānavāpīkūpataḍāgopa-nirjjitasurasadanamahimna śrīmato mūrasīma-pattanavarāT.Asti kṣoṇīśvarāṇāmamalamaṇirucāmatvanvayāT kaustubhābhaḥśauryāgāmburāśirvviracitāvadhivaddānaśubhrīkr̥tābhraḥ. śrīmaānjanamejayāravyastr̥daśapatisamaḥ kr̥cchanatsnagāṁ bhoktukāmaḥ prakhyātadveśī-vaṅśa-pravidalanapaṭūur bhūpatiḥ somavaṅśe. so 'yaṁ. parama-bhaṭṭāraka-mahārāja-parameśvaraśrī-śivaguptadeva-pādānudhyāta-parama-maheśvara-paramabhaṭṭāraka-mahārājādhirāja-somakula-tilaka-tr̥kaliṅgādhipati-parameśvara-śrī-mahā bhavagupta-rājadevaḥ kuśalī. potāviṣata-prativbaddha-jambaūgrāme vbrāhmanāN saṁpūjya tat-pratinivāsi-kuṭūumvbi-janapadās tad-viṣayīya-yathākālādhyāsi naḥ samāhartr̥-sannidhātr̥-dāṇḍa-pāśika-piśuna-vetrīikāvarodhajana-rājavallabhādīna sarvvān samājñāpayati. viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sa-nidhiḥ sopanidhiḥ sadaśāparādhaḥ sarvva-vbādhā-vivarjjitaḥ sarvvoparikarakarādāna-sahitaḥ sāmra-madhukaḥ. sa-garttoṣaraḥ pratiniṣiddha-cāṭa-bhaṭa-praveśaḥ parāśara-gotrāya vāsiṣṭha-śakti-pārāśarya-pravaraḥāya vājasaneyimādhyadina-śākhādhyāyine hastipada-vinirgatāya jambu-grāmāavāstavyāyabhaṭṭapūutra-śrī-govinda-nāmne bhaṭapūutra koṇḍasutāya saliladhārāpurasaram ācandra-tārakārkka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātmanaś ca pūuṇya-yaśo'bhivr̥ddhaye tāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya samucita-bhāoga-bhāga-kara-hiraṇyādikam ūupanayadbhir bhavadbhiḥ sukhena prativastavyam iti bhāvibhi ś ca bhūpatibhir ddattir iyam asmadīyā dharmma-gauravād asmad-anurodhāc ca sva-dattir ivānupālanīyā. tathā cokta dharmmaśāstre

vbahūubhir vvasūudhā dattā rājabhiḥ sagarādibhir yasya yasya yadā bhūmiḥ tasya tasya tadā phalaṁ. mā bhūd a-phala-śaṅkā vaḥ para-datteti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupālane. ṣaṣṭhiṁ varṣa-sahasrāṇi svargge modati bhūmidaḥ Ākṣeptā cātnumantā ca tāny eva narake vaseT. Agner apatya prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ yaḥ kāñcana gāñ camahīñ ca dadyād dattās trayas tena bhavanti lokeāḥ. Āsphoṭayanti pitaraḥ pravalgayanti pitāmahāḥ bhūmi-dātā kule jātāa sa nas trātā bhaviṣyati. bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati Ubhau tau pūuṇya-karmmāṇau niyataṁ svargga-gāminau. taḍāgānāṁ sahasrāṇieṇa vāja-peya-śatāṇieṇa ca gavā koṭi-pradānena bhūmi-harttā na sśudhyati. harate hārayateed yas tu manda-vbuddhis tamo-vr̥taḥ sa vbaddho vāruṇaiḥ pāsaiḥ tis tiryag-yoniñ ca gacchati. suvarṇṇam eka gām ekāṁ bhūmer apy arddham a ṅgulaṁ haran narakam āyāti yāvatd āhūta-saṁplavaṁ. sva-dattām para-dattām vā yohared vareta vasundharāṁ sa viṣṭhāyāṁ kr̥mir bhūtaḥtvā pitr̥bhiḥ saha pacyate. Ādityo varuśo viṣṇuḥ vbrahmā somo hūutāśanaḥ śūlapāṇis tu bhagavān abhinandanti bhūmidaṁ. sāmātnyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ sarvvānn etāNbhāvinaḥ pārthivendrāN bhūyo bhūyo yācate rāmacandraḥ. Iti kamala-dalāmvbu-vbindu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca sa-kalam idam udāhr̥tañ ca vbuddhvā na hi puruṣaiḥ para-kīrttayo vilopyāḥ.

parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-janamejaya-devasya vijaya-rājye samvacchatsare ṣaṣṭhe. phālguna-māsa-dvitīya-pakṣa-tithau pratipadi yatrāṅkato 'pi samvaT 6 phālguna śudi 1 likhitam idaṁ śāsanaṁ mahā-sātndhivigrahīi-śrī-malladatta-śrī-dhāradatta-suta-prativbaddha-kāyastha-koIghoṣeṇa vallabhaghoṣa-sutena. Utkīrṇṇaṁ suvarṇṇakāravāpūkena śāvadevasutenaḥ. .

The plates are preserved in the Odisha State Museum. The photos are available here.

237-244 IV184-188 17100-104 943 118-119 7234-235