siddham svasty aneka-varavilāsinīcaraṇanoū puūrakhodbhrāntamattaparāvāta
kulāta sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato murasiīmnaḥ
Asti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgā
mvburāśirviracitavidhivaddānāaśubhrīkṛtābhrāḥ śrīmānnjanmeyākhyastṛridaśa
patisamaḥ kṛcchnatsnagāṁ bhoktau kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbhuūpatiḥ so
mavaṁśe so 'yaṁ parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-mahā
śivagupta-rājadeva-pāṁdānudhyāpta-parama-bhaṭṭāraka-mahārājādhirāja-parame
śvara-soma-kula-tilaka-tr̥rikaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ ku
śalī kaśaloḍā-viṣaya-prativbaddha-satallamā-grāme vbrāhmaṇāN sampuūjya ta
t-pratiinivāsi-kuṭumvbi-janapadāna tad-viṣayīya-yathā-kālādhyāsinaḥ samā
hatrirtr̥-sannidhātritr̥-cāṭa-bhaṭa-piśuna-veaitrikāvarodhajana-rājavallabhādīna sa
rvāna rājapādopajiīvinaḥ samājñāpayati. viditam astu bhavatāṁ yathā
smābhir ayaṁ grāmaḥ sanidhiḥ sopanidhiḥ sarva-vbādhā-vivarjitaḥ sarvvoparikara
karādāna-sahitaḥ sāmvramadhukaḥ sagarttoṣaraḥ pratinisṣiddha-cāṭa-bhaṭa-praveśaḥ
catuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgirasa-Ausautathyatriyātryāriṣarṣeya-pra
varāya vājasaneyea mādhyandinaśākhyādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāma
vinīirgatāya murujuṃga-grāma-vāstvyāya bhaṭṭaputra-śrī-sānthakara-nāmne dhṛti
kara-sutāya śsaliladhārāpurasśsaram ācandra-tārakārkka-kṣiti-śsamakālaopa
bhogārthaṁ mātā-pitror ātmanaś ca punṇya-yaśobhivr̥ddhaye tāmra-śāsanenākariīkr̥tya
pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hiranṇyā
dbhir bhavadbhiḥ sukhena prativastavyam iti. bhāvibhiś ca bhūpatibhir dattir iyam asma
diīyā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā.
tathā coktaṁ dha
rmma-śāstre.
vbahubhir vasudhā dattā
rājabhis sagarādibhir
yasya yasya yadā bhuūmi
s
tasya tasya tadā phalaṁ
mā bhuūd a-phalaṁ-śaṅkā vaḥ
para-datteti pārthivāḥ
sva-dānāt phalam ānantyam
para-dattānupālane
saṣṭiṁ varṣa–sahasrāṇi
svargge
modati bhuūmidaḥ
Ākṣeptā cānumantā ca
tāny eva narake vaśset
Agner apatyaṁ pra
thamaṁ svasuvarṇṇaṁ
bhuūr vvaiṣṇavī suūrya-sutāś ca gāvaḥ
yaḥ kāñcanaṁ gāṁ ca mahīṁ ca dadyāT
dattās trayas tena bhavanti lāokāḥ
Āsphoṭṭayanti pitaraḥ
pravalgayanti pitāma
hāḥ
bhuūmidāttā kule jātaḥ
sa nas trātā bhaviṣyati
bhuūmiṁ yaḥ pratigr̥hnṇā
ti
yaś ca bhuūmiṁ prayacchati
Ubhau tau punṇya-karmmāṇau
niyataṁ svargga-gāmi
nau
taḍāgānāṁ sahasrāṇī
vājapeya-śatāni ca
gavāṁ koṭi-pradānena
bhūmi-hartā
na śudhyati
sva-dattāṁ para-dattāṁ vā
yo haredta vasundharāṁ
sa viṣṭhāyāṁ kr̥mir bhūtvā
pa
cyate pitr̥bhiḥ saha
Ādityo varuṇo viṣṇur
vbrahmā somo hutāśanaḥ
śuūlapā
ṇis tu bhagavān
abhinandanti bhūmidaṁ
sāmānyo 'yaṁ dhar;ma-setur nr̥pāṇāṁ
kālae
kāle pālaniīyo bhavadbhiḥ
sarvān etāN bhāvinaḥ pārthivendrāN
bhūyo bhūyo yācate rāmacandraḥ
Iti kamala-dalāmvbu-vbindu-lo
laāṁ
śriyam anucintya manuṣya-jīvitaṁñ ca
sakalam idam udāhr̥taṁñ ca
vbeuvdhāddhvā
na hi puruṣaiḥ para-kīrtayo vilopyāḥ
paramabhaṭṭaāraka-mahā
rājādhirāja-parameśvara-ma-kula-tilaka-tr̥rikaliṅgādhipati
śrī-janamejaya-devasya vijayarājye samvacchatsare Aṣṭame kārttikemā
sadvitīyapakṣae tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 dyodū
takaś ca mahāmahattamabhaṭṭ-śrīsādhāraṇaḥ śobhana-sutaḥ likhitam idaṁ śasanaṁ
mahāsāndhivigraha-rāṇaka-śrī-mallāadatta-dhāradatta-suta-prativbddhena kāyastha-Ā
llavena kaivilāsa-sutenaḥ Urkiritaṁ saṁgrāmenṇa. rayaṇā-Otjhāsutena