Satalma plates of Mahābhavagupta Janamejaya year 8 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00008

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

siddham svasty aneka-varavilāsinīcaraṇanoū puūrakhodbhrāntamattaparāvātakulāta sakaladigantarāgatavandijanavistāritakīrtteḥ śrīmato murasiīmnaḥAsti koṇīścarāṇāmamalamaṇirucāmanvayāta kaustubhābhaḥ śauryatyāgāmvburāśirviracitavidhivaddānāaśubhrīkṛtābhrāḥ śrīmānnjanmeyākhyastridaśapatisama kṛcchnatsnagāṁ bhoktau kāmaḥ prakhyātadveṣi vaṁśapravidalanapaṭurbhuūpati somavaṁśe so 'yaṁ parama-bhaṭāraka-mahārājādhirāja-parameśvara-śrī-mahāśivagupta-rājadeva-pādānudhyāpta-parama-bhaṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ kuśalī kaśaloḍā-viṣaya-prativbaddha-satallamā-grāme vbrāhmaṇāN sampuūjya tat-pratiinivāsi-kuṭumvbi-janapadāna tad-viṣayīya-yathā-kālādhyāsina samāhatrirtr̥-sannidhātritr̥-cāṭa-bhaṭa-piśuna-veaitrikāvarodhajana-rājavallabhādīna sa rvāna rājapādopajiīvina samājñāpayati. viditam astu bhavatāṁ yathāsmābhir ayaṁ grāma sanidhiḥ sopanidhiḥ sarva-vbādhā-vivarjitaḥ sarvvoparikarakarādāna-sahitaḥ sāmvramadhuka sagarttoṣaraḥ pratinisiddha-cāṭa-bhaṭa-praveśacatuḥ-simā-vācchinnaḥ gautama-gotrāya gautamāṅgirasa-Ausautathyatriyātryāriṣarṣeya-pravarāya vājasaneyea mādhyandinaśākhyādhyāyine Oḍra-deśe puruṣa-maṇḍapa-grāmavinīirgatāya murujuṃga-grāma-vāstvyāya bhaṭaputra-śrī-sānthakara-nāmne dhṛtikara-sutāya śsaliladhārāpurasśsaram ācandra-tārakārkka-kṣiti-śsamakālaopabhogārthaṁ mātā-pitror ātmanaś ca punya-yaśobhivr̥ddhaye tāmra-śāsanenākariīkr̥tya pratipādita Ity avagatya samucita-bhoga-bhāga-kara-hirandbhir bhavadbhiḥ sukhena prativastavyam iti. bhāvibhiś ca bhūpatibhir dattir iyam asmadiīyā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā.

tathā coktaṁ dharmma-śāstre.

vbahubhir vasudhā dattā rājabhis sagarādibhir yasya yasya yadā bhuūmis tasya tasya tadā phalaṁ mā bhuūd a-phala-śaṅkā vaḥ para-datteti pārthivāḥ sva-dānāt phalam ānantyam para-dattānupālane saṣṭiṁ varṣa–sahasrāṇi svargge modati bhuūmidaḥ Ākṣeptā cānumantā ca tāny eva narake vaśset Agner apatyaṁ prathamaṁ svasuvarṇṇa bhuūr vvaiṣṇavī suūrya-sutāś ca gāvaḥ yaḥ kāñcanaṁ gāṁ ca mahīṁ ca dadyāT dattās trayas tena bhavanti lāokāḥ Āsphoṭṭayanti pitaraḥ pravalgayanti pitāmahāḥ bhuūmidāttā kule jātaḥ sa nas trātā bhaviṣyati bhuūmiṁ yaḥ pratigr̥hnāti yaś ca bhuūmiṁ prayacchati Ubhau tau punya-karmmāṇau niyataṁ svargga-gāminau taḍāgānāṁ sahasrāṇī vājapeya-śatāni ca gavāṁ koṭi-pradānena bhūmi-hartā na śudhyati sva-dattāṁ para-dattāṁ vā yo haredta vasundharāṁ sa viṣṭhāyāṁ kr̥mir bhūtvā pacyate pitr̥bhiḥ saha Ādityo varuṇo viṣṇur vbrahmā somo hutāśanaḥ śuūlapāṇis tu bhagavān abhinandanti bhūmidaṁ sāmānyo 'yaṁ dhar;ma-setur nr̥pāṇāṁ kālaekāle pālaniīyo bhavadbhiḥ sarvān etāN bhāvinaḥ pārthivendrāN bhūyo bhūyo yācate rāmacandraḥ Iti kamala-dalāmvbu-vbindu-lolaā śriyam anucintya manuṣya-jīvitañ ca sakalam idam udāhr̥tañ cavbeuvdhāddhvā na hi puruṣaiḥ para-kīrtayo vilopyāḥ

paramabhaṭaāraka-mahārājādhirāja-parameśvara-ma-kula-tilaka-trikaliṅgādhipatiśrī-janamejaya-devasya vijayarājye samvacchatsare Aṣṭame kārttikemāsadvitīyapakṣae tithau dvādaśyāṁ yatrāṅkatopi samvaT 8 kārttika śudi 12 dyotakaś ca mahāmahattamabhaṭ-śrīsādhāraṇa śobhana-sutaḥ likhitam idaṁ śasanaṁmahāsāndhivigraha-rāṇaka-śrī-mallāadatta-dhāradatta-suta-prativbddhena kāyastha-Āllavena kaivilāsa-sutena Urkiritaṁ saṁgrāmena. rayaṇā-Otjhāsutena

20118-123 5189-193 8 1560 22 940 84-85 8235-237