siddham svasti śrī-viniītapurāta samāvāśsita-śrīmato vijaya-kaṭakāta sva
sty astu samasta-śatru-nṛpati-prāravbdha-sevā-vidhi-vyagrākāra-vinīta-dūra-nicitasyāmāgramātadāmārgam
dvārataḥ. dharmmārthocita-śāstra-niścita-naya-vyāpāra-paura-prajākhyātāmātya-ma
tād vinītapuratonvartha-prasiddhāhvayāta. somādi-svakulodgata-kṣitirbhujām devatva
bhājam api kṣmāyāś cātma-manobhivañchita-pratiprāpsānurūpa-śriyaḥ. nāgānā
m atratibhūta-sauhṛdajuṣām ākasmikānumgrahā yajñātmā prahaṇa-kṣaṇas tribhuvanea-kṣe
māya-lakṣitaḥ. prakhyātākhya-yudhiṣṭhirānvaya-mahā-siṅghāṁhasanā
rohaṇa-vyāpyārāvasarāhitotsava-manoā lokābhinandyodayaḥ niḥ
śeṣāgama-tattva-vetṛ-vimala-prajñā-vblālaṁkṛtaḥ sphūrjjatscchauryya-vinirjjitorjji
ta-ripu-kṣmāpāka-velodyamaḥ. sapta-dvīpa-vibhūṣaṇaṁ kṣititalaṁ yad-
yālaṁkṛtaṁ tat-prota-sthita-somarāja-vibhutām dhatte ttamanyaidyaitaḥ. devaḥ śrī-jana
mejayas tad-adhunā tatrāvatīrya svayaṁ tat kuryām iti yaḥ kṛtāvataraṇaḥ sa śrī-yayā
ti-prabhuḥ. parama-māhesśvara-paramabhaṭṭāraka-mahārājādhirāja-parame
śvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rā
jadeva-pādānudhyāyī. parama-māheśvara-paramabhaṭṭāraka-mahārājādhirāja
-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta-rā
jadevaḥ kuśalī. uḍra-deśe. gaṇḍitama-viṣaya-kuḍukulokhaṇḍa-kṣetre
tad-viṣayīya-vbrāhmaṇān āyukta-yathākālādhyāyinaḥ samāhatr̥-svannidhātr̥-ni
yuktakādhikārika-dāṇḍa-pāsśika-cāṭa-bhāṭa-pisśuna vetr̥rikāvarodhajana-rāṇaka-rā
japutra-rājavallabhādīna samājñāpayatīi viditam astu bhavatāṁ. yathāsmābhi
r ayaṁ grāmaḥ sanidhiḥ sopānidhiḥ sadaśāparādhaḥ sarvva-vbā
dhāvivarjjitaḥ sarvvoparikarādāna-sahitaḥ ścatuḥ-sīmā-parya
ntaḥ saāmvra-madhuūkaḥ sagartoṣaraḥ sa-jala-sthala-sahitaḥ dvaacāṭa-bhāṭa-pravesśaka
ḥ. kausśika-gotrāatririṣaya-pravarāya śrāvasthālekhaḍiyā-grāma-vinirggatā
ya. yasśakaṭaka-vāstavyāya bhaṭaputra-dāmodara-naptre madhu-sutāya. śrī-kā
ko-nāmne saliladhārā-purassaraṁ Ācandra-tārakārka-kṣiti-samakālopabho
gārthaṁ mātā-pitror ātmanaś ca puṇya-yaśo 'bhivr̥ddhaye trāmra-śāsanenākarīkr̥
tya pratipādita Ity avagatya yathā-dīyamāna-kara-bhara-hiraṇya-bhoga-bhāgā
dikaṁ ca dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam iti. bhā
bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad anurodhāc ca svadatti
r ivānupālanīyā. tathā coktaṁ dharmmaśāstre
vbahubhir vvasudhā dattā
rājabhis sagarā
dibhiḥ
yasya yasya yadā bhūmis
tasya tasya tadā phalaṁ
mā bhūd a-phala-sśaṅkā
vaḥ
para-datteti pārthivāḥ
sva-dānāt phalam ānunantyaṁ
para-dattānupālane.
Ā
sphoṭayanti pitaraḥ
pravalganti pitāmahāḥ
bhūmidātā kule jātaḥ
sa
nas trātā bhaviṣyati.
saṣṭiṁ varṣa–sahasrāṇi
svargge modati bhūmidāaḥ
Ākṣeptā
cānumantā ca
dvau tau naraka-gāminau.
Agner apatyaṁ prathamaṁ su
varṇṇaṁ
bhūr vaiṣṇavī sūrya-sutāś ca gāvaḥ
yaḥ kāñcanaṅ gāṁ ca mahīñ ca
dadyāt
dattās trayas tena bhavanti lokāḥ.
bhūmiṁ yaḥ pratigr̥hṇāti
yaś ca bhūmiṁ
prayacchati
Ubhau tau puṇya-karmmāṇau
niyataṁ svargga-gāminau.
taḍāgā
nāṁ sahasreṇa
vājapeya-śatena ca
gavāṁ koṭi-pradānena
bhūmi-harttā na sśudhya
ti.
hareta hārayed yas tu
manda-vbuddhis tamo-vr̥taḥ
suvbaddho vāruṇaiḥ pāsśaiḥ
tiryag-yoniṁ ca gacchati.
suvarṇṇam ekaṁ gām ekāṁ
bhūmer apy arddham aṅgulaṁ.
haran narakam āyā
ti
yāvad—ā-bhūta-saṁplavaM
sva-dattāṁ para-dattām vā
yo hareta vasundharāṁ.
sa viṣṭhāyāṁ kr̥mir bhūtvā
pitr̥bhiḥ saha pacyate.
Ādityo varuṇo viṣṇur
vbrahmā so
mo hutāśanaḥ
śūlapāṇiś ca bhagavān
abhinandanti bhūmidaṁ.
sāmānyo 'yaṁ dharmma
-setur nr̥pānṇāṁ
kāle kāle pālanīyo bhavadbhiḥ
sarvvān etān bhāvinaḥ pārthi
vendrān
bhūyo bhūyo yācate rāmabhadraḥ.
Iti kamala-dalāmvbu-vbindu-lolāṁ
śri
yam anucintya manuṣya-jīvitañ ca
sakalam idam udāhr̥tañ ca vbeuddhvā
na hi puruṣaiḥ para
-kīrttayo villopyāḥ.
parama-māhesśvara-paramabhaṭṭāraka-mahārājā
dhirāja-paramesśvara-soma-kula-tilaka-trikaliṅgādhipati
-śrīmad-yayāti-rājadeva-vijaya-rājye caturtha-sāmaṃtsarī
ya-kārttika-māsa-sita-pakṣa-pañcamyāṁ ankatoḥ samvat kārttika
śudi 5 likhitam idaṁ tāmra-sśāsanaṁ māahāsāndhivigrahi-rāṇa
ka-śrī-cchichaṭesśvarasyāvagatena. mahā Ākṣapaṭala-śrī-śānti
nāgābhimatena. śrī-pannākena utkīrṇṇam idam iti.