Orissa State Museum plates of Mahāśivagupta Yayāti year 4 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00017

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

siddham svasti śrī-viniītapurāta samāvāśsita-śrīmato vijaya-kaṭakāta svasty astu samasta-śatru-nṛpati-prāravbdha-sevā-vidhi-vyagrākāra-vinīta-dūra-nicitasyāmāgramātadāmārgamdvārataḥ. dharmmārthocita-śāstra-niścita-naya-vyāpāra-paura-prajākhyātāmātya-matād vinītapuratonvartha-prasiddhāhvayāta. somādi-svakulodgata-kṣitirbhujām devatvabhājam api kṣmāyāś cātma-manobhivañchita-pratiprāpsānurūpa-śriyaḥ. nāgānām atratibhūta-sauhṛdajuṣām ākasmikānumgra yajñātmā prahaṇa-kṣaṇas tribhuvanea-kṣemāya-lakṣitaḥ. prakhyātākhya-yudhiṣṭhirānvaya-mahā-siṅghāṁhasanārohaṇa-vyāpyārāvasarāhitotsava-manoā lokābhinandyodayaḥ niḥśeṣāgama-tattva-vetṛ-vimala-prajñā-vblālaṁkṛtaḥ sphūrjjatscchauryya-vinirjjitorjjita-ripu-kṣmāpāka-velodyamaḥ. sapta-dvīpa-vibhūṣaṇaṁ kṣititalaṁ yad-yālaṁkṛtaṁ tat-prota-sthita-somarāja-vibhutām dhatte ttamanyaidyaitaḥ. devaḥ śrī-janamejayas tad-adhunā tatrāvatīrya svayaṁ tat kuryām iti yaḥ kṛtāvataraṇaḥ sa śrī-yayāti-prabhuḥ. parama-māhesśvara-paramabhaṭṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rā jadeva-pādānudhyāyī. parama-māheśvara-paramabhaṭṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāśivagupta-rājadevaḥ kuśalī. uḍra-deśe. gaṇḍitama-viṣaya-kuḍukulokhaṇḍa-kṣetretad-viṣayīya-vbrāhmaṇān āyukta-yathākālādhyāyinaḥ samāhatr̥-svannidhātr̥-niyuktakādhikārika-dāṇḍa-pāsśika-cāṭa-bhāṭa-pisśuna vetrikāvarodhajana-rāṇaka-rājaputra-rājavallabhādīna samājñāpayatīi viditam astu bhavatāṁ. yathāsmābhir aya grāmaḥ sanidhiḥ sopānidhiḥ sadaśāparādhaḥ sarvva-vbādhāvivarjjitaḥ sarvvoparikarādāna-sahita ścatuḥ-sīmā-paryantaḥ saāmvra-madhuūkaḥ sagartoṣaraḥ sa-jala-sthala-sahitaḥ dvaacāṭa-bhāṭa-pravesśaka. kausśika-gotrāatririṣaya-pravarāya śrāvasthālekhaḍiyā-grāma-vinirggatāya. yasśakaṭaka-vāstavyāya bhaṭaputra-dāmodara-naptre madhu-sutāya. śrī-kāko-nāmne saliladhārā-purassaraṁ Ācandra-tārakārka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātmanaś ca puṇya-yaśo 'bhivr̥ddhaye trāmra-śāsanenākarīkr̥tya pratipādita Ity avagatya yathā-dīyamāna-kara-bhara-hiraṇya-bhoga-bhāgādikaṁ ca dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam iti. bhābhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā. tathā coktaṁ dharmmaśāstre

vbahubhir vvasudhā dattā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaṁ mā bhūd a-phala-sśaṅkāvaḥ para-datteti pārthivāḥ sva-dānāt phalam ānunantyaṁ para-dattānupālane. Āsphoṭayanti pitaraḥ pravalganti pitāmahāḥ bhūmidātā kule jātaḥ sanas trātā bhaviṣyati. saṣṭiṁ varṣa–sahasrāṇi svargge modati bhūmidāa Ākṣeptācānumantā ca dvau tau naraka-gāminau. Agner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vaiṣṇavī sūrya-sutāś ca gāvaḥ yaḥ kāñcanaṅ gāṁ ca mahīñ cadadyāt dattās trayas tena bhavanti lokāḥ. bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁprayacchati Ubhau tau puṇya-karmmāṇau niyata svargga-gāminau. taḍāgānāṁ sahasreṇa vājapeya-śatena ca gavāṁ koṭi-pradānena bhūmi-harttā na sśudhyati. hareta hārayed yas tu manda-vbuddhis tamo-vr̥taḥ suvbaddho vāruṇaisśaiḥ tiryag-yoniṁ ca gacchati. suvarṇṇam ekaṁ gām ekāṁ bhūmer apy arddham aṅgulaṁ. haran narakam āyāti yāvad—ā-bhūta-saṁplavaM sva-dattāṁ para-dattām vā yo hareta vasundharāṁ. sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate. Ādityo varuṇo viṣṇur vbrahmā somo hutāśanaḥ śūlapāṇiś ca bhagavān abhinandanti bhūmidaṁ. sāmānyo 'yaṁ dharmma-setur nr̥pānāṁ kāle kāle pālanīyo bhavadbhiḥ sarvvān etān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabhadraḥ. Iti kamala-dalāmvbu-vbindu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca sakalam idam udāhr̥tañ ca vbeuddhvā na hi puruṣaiḥ para-kīrttayo villopyāḥ.

parama-māhesśvara-paramabhaṭṭāraka-mahārājādhirāja-paramesśvara-soma-kula-tilaka-trikaliṅgādhipati-śrīmad-yayāti-rājadeva-vijaya-rājye caturtha-sāmaṃtsarīya-kārttika-māsa-sita-pakṣa-pañcamyāṁ ankatoḥ samvat kārttikaśudi 5 likhitam idaṁ tāmra-sśāsana māahāsāndhivigrahi-rāṇaka-śrī-cchichaṭesśvarasyāvagatena. mahā Ākṣapaṭala-śrī-śāntināgābhimatena. śrī-pannākena utkīrṇṇam idam iti.

The plates are preserved in the Odisha State Museum. The photos are available here

26159-166 XII219-225 951 142-143 254