Oṁ svasti. śrī-viniīta-pūurāt kaṭakāt parama-māhesśvara-parama-bha
ṭṭāraka-mahārājādhirāja-śrī-mahābhavagupta-rāja-deva-pādānūudhyāyī
parama-māhesśvara-parama-bhaṭṭāraka-mahārājādhirāja-paramesśvara-so
ma-kūula-tilaka-trikaliṅgādhipati-śrī-mahāsśivagūupta-rāja-devaḥ kūusśa
līḥ. kosśala-deśe. sanulāviṣayoya-talakaj jagrāmasambandhī
turadāśānarīya nadī sameta-bhūmiś catusśīmayākṣiprepta
vataḥbrāhmaṇān sampūjya catadviṣayīya
niṣiddha cāṭabhaṭapraveśakasya. gotrayakaśyapāvatsānaidhruvaprava
rāya. vādajaśena madhyandina śaākhādhyayīine. mādhvīlavinirgatāya
kosalajalajaḍḍavāstavyāya. śrīkāmadevanāmne. harṣanaptre na
rasiṁhasutāyasaliladhārāpūuraḥsaramācandratārārkkakṣitisamakālopabho
gārthaṁ mātāpitror ātmanaś ca puṇyayaśo 'bhivgaddhaye tāmraśāsanenā
karīkr̥tya pratipādīita Ity avagatya yathā dīyamāna karahiraṇya
bhogabhāgādikaṁ dadadbhīiḥ bhavadbhiḥ sukhena prativastavyam iti. bhāvibhiś ca bhū
patibhir dantttir iyam asmadīyā dharmmāagauravādasmadanurodhāc ca svadantttir i
vānupālanīyā. tathā coktaṁ dharmmaśāstre.
vahubhir vvasudhā dattā
rājabhiḥ saga
rādibhiḥ.
yasya yasya yadā bhūmis
tasya tasya tadā phalaḥṁ.
mā bhūd a-phala-sśa
ṅkā vaḥ
para-datteti pārthivāṁḥ.
sva-dattāānāt phalam ānantyaṁ
padara-dattānupā
lane.
Āsphoṭayanti pitaro
valgayanti pitāmahāḥ.
bhūmi-dātā kule
jātaḥ
sa nas trātā bhaviṣyati.
ṣaṣṭhiṣṭiṁ varṣasahasrāṇi
svargge mo
dati bhūmidaḥ.
Ākṣeptā cānumantā ca
dvau tau narakāvāsinau.
Agner apatyaṁ prathamaṁ suvarṇṇaṁ
bhūr vvaiṣṇavī sūrya-sutāsś ca gāvaḥ.
yaḥ kāñca
naṅ gāṁ ca mahīñ ca dadyād
dattās trayas tena bhavanti lokāḥ.
bhūmiṁ yaḥ pratigr̥
hṇāti
yaś ca bhūmiṁ prayacchati.
Ubhau tau puṇya-karmmāṇau
niyataṁ svargga-gā
minau.
taḍāgānāṁ sahasreṇa
vāja-peya-sśatena ca.
gavāṁ koṭi-pradā
nena
bhūmi-harttā na sśudhyati.
haratie hārayed yas tu
manda-vuddhis tamo-vr̥taḥ.
sa vaddho vāruṇaiḥ
pāsśais tiryag-yoniṁ sa gacchati.
sūuvarṇṇam ekāṁ gām ekāṁ vā
bhūmer apy arddham aṅgulaṁ.
haran narakam āyāti
yāvad ā
bhūtia-saṁplavaṁ.
sva-dattām para-dattām vā
yo hareta vasundharāṁ.
sa viṣṭhāyāṁ kr̥mir bhūtvā
pitr̥bhiḥ saha pacyate.
Ādityo varuṇo viṣṇuḥ
vrahmā somo hutāsśanaḥ.
sśulpāṇis tu bhagavān
abhinandanti bhūmidaḥM.
sāmānyo 'yanṁ dharmma-se
tur nr̥pāṇāṁ
kāle kāle pālanīyo bhavadbhiḥ.
sarvaān etāna bhaāvinaḥ pā
rthivendādrāN
bhūyo bhūyo yācate rāmabhadraḥ.
Iti kamala-dalāmbu
-vindu-lolāṁ
śriyam anucintya manuṣya-jīvitañ ca.
sa-kalam idam u
dāhr̥tañ ca vuddhvā
na hi puruṣaiḥ para-kīrttayo vilopyāḥ.
parama-māhe
śvara-paramabhaṭṭāraka-mahārājādhirāja-paramesśvara-soma-kula-ti
laka-trikaliṅgādhipati-śrīmad-yayāti-deva-rājasya vijayarājye sāmva
tsarāṣṭame maārggaśiramāse śuklapakṣe trayodasyāmaṅke samvaT 8
mārgga śudi 13 likhitam idaṁ tāmraśāsanaṁ mahāsandhivigrahi rāṇa
kadhāradattasmāsyāvagatena Uthītāsanī śrī Ucchavaṇnāgasa
rmpaṇāllavasutena. Utkīrṇṇaṁ vijñānī mādhavena vāsusuteneti.
sambe
do jalaja-parṇṇaja-laṁbhā
jīvitaṁ maraṇa-santata-sasthaṁ.
bhoga-muktīratināṁ
pravilokyāḥ
kīrttayo nr̥patibhir na vilopyā
Itiḥ.
so bhū-nr̥paḥ so
ma-kulāvbja-bhānuḥ
svabhāvatuṅgo nija-pauuruṣeṇa.
yaḥ kosśalā
-pālana-kaumudindu
vijitya caucaidyānbitatāna lakṣmīṁ.
rāmāha
rāścedipa paddha ṭāN sa
bhaṭṭapeḍi prabhr̥tiN
muṇḍaṁ niha
ṇyāhita śarvva-rāmañ
sa lakṣmaṇo rāma Ivāptase
tuḥ.
tasmāta suto viṣṇur ivājaneṣu
sa durga-rājaṁ mbīvighaṭa-pralā
paṁ
tr̥ṇāya ca Icaidhyaṁ vata manyamāno
dagdhāṁ ḍahālā vijanī
ñ cakāra.
He, who shines as bright as the sun in the Soma-kula, compared with the lotus flower, is naturally high (svabhāvatuṅga) for his prowess. His reign in the Kośala country is as pleasant as the sweet beams of the full-moon, and he acquired the goddess of wealth (Lakṣmī) by defeating the Cedis.
This verse renders two meanings, viz. one referring to Rāmacandra (of the Rāmāyaṇa age) and the other referring to the king of Cedis (Lakṣmaṇa) Rāmacandra entered into the forest with his brother Lakṣmaṇa by tying jaṭā on his head, by losing his wife Sītā (Lakṣmī), by considering Virādha (a giant of that name) to be his enemy, and arrived at a far of place in South Asia named Setu, near Rāmeśvara (Sarvarāma).So also, the king of Cedi (Lakṣmaṇa) tied jaṭā on his head like on ascetic and entered into the jungle in the fear od the Somavaṁśin king, Svabhāvatuṅga. He (Lakṣmaṇa) also considered Bhaṭṭapeḍi and other Virādhas (the arboriginals) as the enemies, (for which reason) he lost his Lakṣmī or the kingdom and wealth and went to the far south where he took shelter in a Śaivakṣetra (sarvvārāma)
His (Svabhāvatuṅga's) son was born like the Viṣṇu, and, having valued the turbulant Caidyas (the kings of Cedi) or Durgarāja nothing more than mere straw, burnt that country, ruining it to desolation. Svabhāvatuṅga's son has been compared with the divine Viṣṇu who killed the epic - Caidya or Śiśupāla in the Rājasūya-yajña, performed by Yudhiṣṭhira.