This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.
Oṁ svasti
raka-mahārājādhirāja-pa
liṅgādhipati-śrī-mahāśivagupta-rājadeva-pādānudhyāta-parama-mā
heś
la-tilaka-
-pravarddhamāna-kalyā
mvata
-vaṁ
dhipati-samadhigata-pañca-mahāśavda-māṇḍalika-rāṇaka-śrī-puṇja
sa-garttośara sa-jala-sthala sāmvra-madhu sa-
tuḥ-sima-paryānta Ācāṭa-bhaṭa-praveśa sarvva-vādhā-vivarji
ta sarvvaoparikara-karāvāṁ-sahita vrāhmaṇāṁ sampujya tatra pratinivā
sino rājaputra-talavargi-sāmavāji ca sarvve janapadāṁ
samājñāpayati viditam astu bhavatāṁ hastipada-vinirgata kauṇḍi
gotra mitrāvvaruṇa-pravara ka
sasaliladhārā-puraścareṇam a-candra-tārkārka-khiti-samakālopa
bhogārttham mātāpitror ātma
sanenākar
vā dharmma-gauvaṇā ca bhavadbhī pratipālanipā tathā coktaṁ dharma
-śāstre
taṁ
From here the arrangement and the details of the text are quite incorrect. What the writer meant to say, would be about this:loIsarā-grāme brāhmaṇān saṁpūjya tatra pratinivāsano rājaputra-talavargi-sāmavāji .kādīn sarvān janapadān samājñāpayati | viditam astu bhavatāṁyathāyam grāmaḥ sa-gartoṣaraḥ sa-jala-sthalaḥ sāmra-madhūkaḥ sa-vāṭa-viṭapāraṇyaś catuḥ-sīmā-paryanto cāṭa-bhaṭa-praveśaḥ sarva-vādhā-vivarjitaḥ sarvoparikara-karādāna-sahito hastipada-