Degaon plates of the time of Janamejaya EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Bhubaneswar DHARMA_INSSomavamsin00037

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Encoding of the text based on Shastri's edition Creation of the file

siddham svasti sphuradgajaturaṅgasamaudgartaighārddhanikadhanyajanaiḥ susevyaāta. svarggadevendrayasubhogasukhābhiramyātasthānāditaḥ prakaṭacittayoṭikābhidhānāta. nānāmanojño matimāna sudhakṣo yo vandhuvarggampratikalpavṛkṣaḥ durvvāravīravaravairirśirovidārāasukhāśūrāra yāruṇatara susaraṇāṅgaṇastyhaḥ śrīmaṅgalāspadadāmdaṃvipadāmabhuūbhiḥ śrīmatkhaḍgaśivamāṇḍalikakau vabhubhūva taysaiva sunurmalinikṛtāri sphusphūrjatkarālakaravālalalatkarāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahana. svakulajāṁ kulanāyabhūtaḥ dānābhimananāayavikramasatpratāpaḥ satyātisattvadhṛtisaṁyatibhuūtivāsakhyātassatā guṇaguṇairggaṇikaumatovadānyo śrīmadbālatuṅga Iti māṇḍalikalisīta. Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ proddarpyqśatrudalanotivinītamūrti Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjayaśrīḥ cakreṇa cakrī gadayāca bhīmaḥ sallāṅgaleḥlairlāṅgaliko mavadānyoaḥ cāpena pārthatitha pṛthivyā śastreṇa śastrāaḥ turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃprasanne sāmantacakraśirasā paricumbitāṅghreḥaiḥ yasya pratāpaśikhinaḥā prasabhaṁprataptāḥ praājñā bhavanti sakalāḥ khalu maṇḍaleśaḥ tyaktvā śīghraṁ sukarakaṭakaṁ. kāmarupāñca gatvā kṣiptvā kāñciīṁ samataṭamanu prāpya sanmadhyadeśaṁ yasyāmārjyaprathitavibhavā kuntalaṁ śodhayitvā kīrta snātā sapadi jaladhau bhāti lavbdhāmvbreti sa paramamāheśvara damadhigatapañcaśavbda mahārājādhirāja mātā-pitṛ-pādānudhyātaḥ lattalorapuravinīirggataḥ vaddhāṁkulabhaṭṭārakasya lavbdhavaraprasādaḥ rāṣṭrakuūṭāmalakulatilaka parakulamaṇḍalādhipati rāṇakaśrīmugdhagondala kuśalī telātaṭṭaviṣayīyakiraṅkelāgrāme mahāsāmantarājanakarājaputrāna viṣayapatīna grāmabhujodhikāriṇaḥ bhogigaṇḍāprabhṛtayaḥīn jaānapadānaḥ Anyānapi rājaprasādinaścāṭabhaṭṭavallabhajātīyāna ghaṭapāladaāṇḍapāsśikādīna mānayati vbo dhayati samādiśati ca sarvvataḥ śivamihānyaT viditam astu bhava grāmo'yaṁ cāatusajalasthalāraṇya sagarttāsarapāṣāṇaḥ sāmvramadhukapadrasahitena. Acāṭabhaṭṭapraveśaḥ nidhiścopanidhivarjitaḥ vakhauḍavinīirggataḥ Antaralāvāstavyaḥ bhaṭṭaputraśrībhavanāgasya sutaḥ nārāyaṇadāsaḥ Asyaicanaptyāptre śrībhuvaṇāṁga kauṇḍinyagotravasiṣṭhapravaramitrāvaruṇānupravarāya kāṇvaśākhāya mālāpitrorātmanaśca puṇyābhivṛddhaye tāmrvaśasanīkṛtya pradattosyābhiḥ yatastāmvraśāsanāM Avalokya Asyājñāvidhieyībhūka Ucitānucitaṁtādavyaṁ puṣya śudi 14 Asya śāsanasya prativārṣikadāne sśobhanarūpya pla 3 dātavyaMdharmmaślokonulikhite

sva-dattām para-dattām vā yo hared vasundharā sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate sva-dānāt phalam ānantyam para-dattānupālane mā bhūd a-phala-śaṅkā vāaḥ para-datteti pārthivāḥ sarvvaān etāna bhāvinaḥ pārthivendrāna bhūyo bhūyo yācate rāmabhadraḥ saāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ hiraṇyam ekaṁ gām ekāṁ bhumim apy aūmer apy ardham aṅgulaṁ haran narakam āyāti yāvad—ā-bhuyūta-saṁplavaM harate hārayate bhuūmi manda-vbuddhis tamao-vr̥taḥ sa vbaddho vāruṇaisśais tirjjyag-yonisu gacchati saṣṭiṁ varṣa–sahasrāṇi svarge modati bhūmidaḥ Ākhkṣeptā caānaumantā ca tāny eva narake vaseT Agner apratyayaprathama suvarṇaṁ bhuūr vvaaiṣṇiaviī sūrya-sutāś ca gāvaḥ yaḥ kāñcanaṁ gāñ ca na mahiīñ ca dadyāT dattās trayantis tena bhavanti lokā Āsphoṭayanti pitaraḥ pravarlganti pitāmahā bhuūmidātā kule jāta sa nas trātā bhaviṣyati bhuūmi yaḥ pratigr̥hnāti yaś ca bhuūmi prayacchati Ubhau tau puṇya-karmmāṇau niyateaṁ svargga-gāminau

nyūnākṣaramadhikākṣaram vā yadiT parilikhitaṁ tatsarvvam pramāṇam iti likhitañca Ida tāmvraśāsana sāndhivigrahighālākeneti. ḥ ḥ rayaṇā-Ojhasutena saṅgrāmena Ulkitkīrṇṇataṁ tāmvraśasanam iti.

The set is preserved in the Odisha State Museum. Photos available here.

Supplement II348-353 460-461 20252