Degaon plates of the time of Janamejaya EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Bhubaneswar DHARMA_INSSomavamsin00037

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Encoding of the text based on Shastri's edition Creation of the file

siddham svasti sphuradgajaturaṅgasamaudgartaighārddhanikadhanyajanaiḥ susevyaāta. svarggadevendrayasubhogasukhābhiramyātasthānāditaḥ prakaṭacittayoṭikābhidhānāta. nānāmanojño matimāna sudhakṣo yo vandhuvarggampratikalpavṛkṣaḥ durvvāravīravaravairirśirovidārāasukhāśūrāra yāruṇatara susaraṇāṅgaṇastyhaḥ śrīmaṅgalāspadadāmdaṃvipadāmabhuūbhiḥ śrīmatkhaḍgaśivamāṇḍalikakau vabhubhūva taysaiva sunurmalinikṛtāri sphusphūrjatkarālakaravālalalatkarāgraḥ Āruḍhatuṅgasuturuṅgavalasedaṅge lakṣmīmvahana. svakulajāṁ kulanāyabhūtaḥ dānābhimananāayavikramasatpratāpaḥ satyātisattvadhṛtisaṁyatibhuūtivāsakhyātassatā guṇaguṇairggaṇikaumatovadānyo śrīmadbālatuṅga Iti māṇḍalikalisīta. Asya sutaḥ pravarabhadragajendrakalpavṛkṣaḥ proddarpyqśatrudalanotivinītamūrti Ālamvapīvarakaroti sucāruśūrasaddānasantatisadāvilasajjayaśrīḥ cakreṇa cakrī gadayāca bhīmaḥ sallāṅgaleḥlairlāṅgaliko mavadānyoaḥ cāpena pārthatitha pṛthivyā śastreṇa śastrāaḥ turagairatulyaḥ śrīmaj-janmejaya-devanṛpesatataṃprasanne sāmantacakraśirasā paricumbitāṅghreḥaiḥ yasya pratāpaśikhinaḥā prasabhaṁ

The set is preserved in the Odisha State Museum. Photos available here.

Supplement II348-353 460-461 20252