siddham svasty amala-maṇi-kuṭṭima-sadanacalacanekavāra vilāsinīja
nacaraṇanūpurakhatrastrapārāvatapunyāñjasvanavadhiritadaśadignānādigdeśā
nnantarā gatavandijanavistāritakīrttir vvividha-vidyālaṁkr̥ta-vidvajanajanatikāvya-kalāpa
stutadhanapativibhavasphūrjjatavipaṇijanānyonya-saṁharṣa-vicitra-prāsādāṭṭālikā
devakulodyānavāpikuūpataḍāgārāmopaśobhājita-sura-pura-mahimnaḥ. Ārā
mas-amāvasita-śrīmato vijayakaṭakātt paramabhaṭṭāraka-mahā
jādhirāja-parameśvara-śrī-śivagupta-deva-pādānudhyāta-parama-bhaṭṭāra
ka-mahārājādhirāja-parameśvara-parama-māhesśvara-soma-kula-tila
ka-tr̥trikaliṅgādhipati-śrī-mahābhavagupta-rājadevaḥ kuśalī. nimunāviṣayīya
Ṛṣigrāme vbrāhmaṇānī sampūjya tad-viṣayīya-yathākālādhyāsinaḥ samāha
rtr̥-sannidhātr̥-niyuktakādhikārikā-dāṇḍa-pāśika-piśuna veaitr̥kāvarodhajana
rāṇaka-rājaputra-rājavallabhādīN sarvāN samājñāpayati śivam asmāka
m anyaT viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sanidhiḥ sopānidhaḥ
sarvva-vbādhāvivarjjitaḥ sarvvoparikarādāna-sametaś catuśīssīmā-paryantaḥ sā
mvra-madhuūkaḥ sagartāṣaraḥ sa-jala-sthala-sahitaḥ. va hvr̥ca-śākhādhyāyine. vacchatsago
trāya bhārgava-cyavana-Āpnuvāna Aurvvayjamadagni-pravarāya. yajñamadagni-Aurvva-Āpnuvāna
cyavana-bhārggava-ĀAnupravarāya. madhya-deśīya-śāluvi-grāma-vinirggalāya. kosala-de
śīyalapusoḍḍā-grāma-vāstavyāya. bhaṭṭa-putra-śrī-tikunāmvemadhusuūdana-sutāya. saliladhā
rā-purassaram ācandra-tārakārka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātma
naś ca puṇya-yaśobhirvr̥ddhaye tāmra-śāsanenākariīkr̥tya pratipādita Ity a
vagatya samucita-bhoga bhāga-kara-hiraṇyādikam upanayadbhir bhavadbhiḥ sukhe
na prati-vastavyam iti. bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asma
d anurodhāc ca svadattir ivānupālanīyāḥ. tathā coktaṁ dharmmaśāstre
vbahubhir vvasu
dhā dattā
rājabhis sagarādibhir
yasya yasya yadā bhūmis
tasya tasya tadā phalaṁ
mā bhūd a
-phala-śaṅkā vaḥ
para-datteti pārthivāḥ
sva-dānāt phalam ānantyaṁ
para-dattānupā
lane.
saṣṭi-varṣa–sahasrāṇi.
svargge modati bhūmidaḥ
Ākṣeptā cānumantā ca
taāny e
va narakaṁe vaseT.
ĀAgner apatyaṁ prathamaṁ suvarṇṇaṁ
bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ.
yaḥ kāñcanaṁ gāṁ ca mahīñ ca dadyāt
dattās trayas tena bhavanti lokāḥ
Āsphoṭayanti pi
taraḥ
pravalganti pitāmahāḥ.
bhūmidātā kule jātaḥ
sa nas trātā bhaviṣyati.
bhūmiṁ yaḥ pra
tigr̥hṇāti
yaś ca bhūmiṁ prayacchati.
Ubhau tau puṇya-karmmāṇau
niyataṁ svargga-gāminau
taḍāgānāṁ
sahasrāṇi
vājapeya-śatāni ca
gavāṁ koṭi-pradānena
bhūmi-hartā na śudhyati
suvarṇṇam ekaṁ gām e
kāṁ
bhūmer apy arddham aṅgulaṁ
haran narakam āyāti
yāvad—ā-hūta-saṁplavaṁ.
ĀAnyāyena hr̥tā bhūmir
a
nyāyena tu hāritā
harato hārayantaś caiva
sa hanyātsaptamaṁ kulam
harate hāra
yeta yas tu
manda-vbuddhis tamo-vr̥taḥ.
sa vbaddho vāruṇaiḥ pāśaiḥs
tiryag-yoniṁ ca ga
cchati.
sva-dattāṁ para-dattāṁ vā
yo haredta vasundharāṁ
sa viṣṭhāyāṁ kr̥mir bhuūtvā
pacyate pi
tr̥bhiḥ saha.
Ādityo varuṇo viṣṇur
vbrahmā somo hutāśanaḥ
śūlapāṇis tu bhagavān
abhina
ndanti bhūmidaṁ.
sāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ
kāle kāle pālanīyo bhavadbhiḥ
sarvān e
tān bhāvinaḥ pārthivendrān
bhūyo bhūyo yācate rāmabhadraḥ
Iti kamala-dalāmvbu-vbi
ndu-lolāṁ
śriyam anucintya manuṣya-jiīvitaṁ ca
sakalam idam udāhr̥taṁ ca veuddhvā
na hi pu
ruṣaiḥ para-kīrtayo vilopyāḥ
iti sakaka-bhūpāla-mauli-mālā-vignamāṇikya
mayuūkha-vrātābhir añjita-krama-kamala-yugala-pracaṇḍadorda-daṇḍa-maṇḍalāgrātuṇḍa-khaṇḍitā
rāti-matta-mātaṅga-vimukta-muktāphala-prasādhitāśeṣa-raṇa-mahī-maṇḍalaḥ. paramabhaṭṭā
raka-mahārājādhirāja-parameśvara-śrī-janamejaya-devasya pāda-pravarddhamāna-vi
jayarājye samvatsare saptaśame mādhyamāse śsittapkṣe trayodaśyāṁ yātrāṅkataḥ sa
mvaT 17 mādhya śudi 13
ĀAsti kṣoṇīśvarāṇamamalamaṇirucāmanvayāaḥ kaustubhābhaḥ
śauryatyāgāmburāśervviracita-vidhi-vaddānaśubhrīkr̥tābhraḥ
śrīmān-janmejayā
khyas tr̥daśa-pati-samaḥ kr̥tsnagābhoktukāmaḥ prakhyātadveśṣi-vaṅśa-pravidala
napaṭur bhūpatiḥ somavaṅśe.
jñeyāśeṣāstra-smr̥ti-vimala-dhiyā. veda
-vedāṅga-vidyā-
śikṣā-kalpetihāsaprakaṭasura-guru-prāpta-bhūyiṣṭhadhāmnāṁ nāmnā
śrī
-sādhāraṇena dvijavaruatanunā mantriṇā yasya rājyaṁ
nirvyūḍhaṁ so 'yam uccais trijagati vidito
devajanmejayaśrīḥ.
likhitam idaṁ tāṃvra-śāsāanaṁ mahāsāndhivigrahoi-rāṇaka-śrīma
lladatta-prativaddhena śrī-vacchena śaṁkillasuteneti. likhitam idaṁ tāmra-śāsanaṁ vaṇika si
Ullā-suta-haradāsena likhitam itiḥ.