Gaintala plates of Mahābhavagupta Janamejaya year 17 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00010

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by John Doe.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

siddham svasty amala-maṇi-kuṭṭima-sadanacalacanekavāra vilāsinījanacaraṇanūpurakhatrastrapārāvatapunyāñjasvanavadhiritadaśadignānādigdeśānnantarā gatavandijanavistāritakīrttir vvividha-vidyālaṁkr̥ta-vidvajanajanatikāvya-kalāpastutadhanapativibhavasphūrjjatavipaṇijanānyonya-saṁharṣa-vicitra-prāsādāṭṭālikādevakulodyānavāpikuūpataḍāgārāmopaśobhājita-sura-pura-mahimnaḥ. Ārāmas-amāvasita-śrīmato vijayakaṭakātt paramabhaṭṭāraka-mahājādhirāja-parameśvara-śrī-śivagupta-deva-pādānudhyāta-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-parama-māhesśvara-soma-kula-tilaka-tr̥trikaliṅgādhipati-śrī-mahābhavagupta-rājadeva kuśalī. nimunāviṣayīyaṚṣigrāme vbrāhmaṇānī sampūjya tad-viṣayīya-yathākālādhyāsinaḥ samāhartr̥-sannidhātr̥-niyuktakādhikārikā-dāṇḍa-pāśika-piśuna veaitr̥kāvarodhajanarāṇaka-rājaputra-rājavallabhādīN sarvāN samājñāpayati śivam asmākam anyaT viditam astu bhavatāṁ yathāsmābhir ayaṁ grāmaḥ sanidhiḥ sopānidhaḥ sarvva-vbādhāvivarjjitaḥ sarvvoparikarādāna-sametaś catuśīssīmā-paryantaḥ sāmvra-madhuūkaḥ sagartāṣaraḥ sa-jala-sthala-sahitaḥ. va hvr̥ca-śākhādhyāyine. vacchatsagotrāya bhārgava-cyavana-Āpnuvāna Aurvvayjamadagni-pravarāya. yajñamadagni-Aurvva-Āpnuvānacyavana-bhārggava-ĀAnupravarāya. madhya-deśīya-śāluvi-grāma-vinirggalāya. kosala-deśīyalapusoḍḍā-grāma-vāstavyāya. bhaṭa-putra-śrī-tikunāmvemadhusuūdana-sutāya. saliladhārā-purassaram ācandra-tārakārka-kṣiti-samakālopabhogārthaṁ mātā-pitror ātmanaś ca puṇya-yaśobhirvr̥ddhaye tāmra-śāsanenākariīkr̥tya pratipādita Ity avagatya samucita-bhoga bhāga-kara-hiraṇyādikam upanayadbhir bhavadbhiḥ sukhena prati-vastavyam iti. bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad anurodhāc ca svadattir ivānupālanīyā. tathā coktaṁ dharmmaśāstre

vbahubhir vvasudhā dattā rājabhis sagarādibhir yasya yasya yadā bhūmis tasya tasya tadā phalaṁ mā bhūd a-phala-śaṅkā vaḥ para-datteti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupālane. saṣṭi-varṣa–sahasrāṇi. svargge modati bhūmidaḥ Ākṣeptā cānumantā ca taāny eva narakaṁe vaseT. ĀAgner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ. yaḥ kāñcanaṁ gāṁ ca mahīñ ca dadyāt dattās trayas tena bhavanti lokāḥ Āsphoṭayanti pitaraḥ pravalganti pitāmahāḥ. bhūmidātā kule jātaḥ sa nas trātā bhaviṣyati. bhūmiṁ yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati. Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau taḍāgānāsahasrāṇi vājapeya-śatāni ca gavāṁ koṭi-pradānena bhūmi-hartā na śudhyati suvarṇṇam ekaṁ gām ekāṁ bhūmer apy arddham aṅgulaṁ haran narakam āyāti yāvad—ā-hūta-saṁplavaṁ. ĀAnyāyena hr̥tā bhūmir anyāyena tu hāritā harato hārayantaś caiva sa hanyātsaptamaṁ kulam harate hārayeta yas tu manda-vbuddhis tamo-vr̥taḥ. sa vbaddho vāruṇaiḥ pāśais tiryag-yoniṁ ca gacchati. sva-dattāṁ para-dattāṁ vā yo haredta vasundharāṁ sa viṣṭhāyāṁ kr̥mir bhuūtvā pacyate pitr̥bhiḥ saha. Ādityo varuṇo viṣṇur vbrahmā somo hutāśanaḥ śūlapāṇis tu bhagavān abhinandanti bhūmidaṁ. sāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ sarvān etān bhāvinaḥ pārthivendrān bhūyo bhūyo yācate rāmabhadraḥ Iti kamala-dalāmvbu-vbindu-lolāṁ śriyam anucintya manuṣya-jiīvitaṁ ca sakalam idam udāhr̥taṁ ca veuddhvā na hi puruṣaiḥ para-kīrtayo vilopyāḥ

iti sakaka-bhūpāla-mauli-mālā-vignamāṇikya mayuūkha-vrātābhir añjita-krama-kamala-yugala-pracaṇḍadorda-daṇḍa-maṇḍalāgrātuṇḍa-khaṇḍitārāti-matta-mātaṅga-vimukta-muktāphala-prasādhitāśeṣa-raṇa-mahī-maṇḍala. paramabhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-janamejaya-devasya pāda-pravarddhamāna-vijayarājye samvatsare saptaśame mādhyase śsittapkṣe trayodaśyā yātrāṅkataḥ samvaT 17 mādhya śudi 13

ĀAsti kṣoṇīśvarāṇamamalamaṇirucāmanvayāaḥ kaustubhābhaḥśauryatyāgāmburāśervviracita-vidhi-vaddānaśubhrīkr̥tābhraḥ śrīmān-janmejayākhyas tr̥daśa-pati-samaḥ kr̥tsnagābhoktukāmaḥ prakhyātadveśi-vaṅśa-pravidalanapaṭur bhūpatiḥ somavaṅśe. jñeyāśeṣāstra-smr̥ti-vimala-dhiyā. veda-vedāṅga-vidyā- śikṣā-kalpetihāsaprakaṭasura-guru-prāpta-bhūyiṣṭhadhāmnāṁ nāmnā śrī-sādhāraṇena dvijavaruatanunā mantriṇā yasya rājyaṁ nirvyūḍhaṁ so 'yam uccais trijagati viditodevajanmejayaśrīḥ.

likhitam idaṁ tāṃvra-śāsāanaṁ mahāsāndhivigrahoi-rāṇaka-śrīmalladatta-prativaddhena śrī-vacchena śaṁkillasuteneti. likhitam idaṁ tāmra-śāsana vaṇika siUllā-suta-haradāsena likhitam iti.

VII200-205 21124-129 124-125 245