Cuttack plates of Mahāśivagupta Yayāti year 9 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00023

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

Om

svasti. prema-niruddha-mugdha-manasoḥ sphārībhavac cakṣuṣor yūnor yyatra vicitra-nirbhara-rata-krīḍā-kramaṁ tanvatoḥ. vicchinno 'pi kṛtātimātra-pulakair āvirbhuavat-sītkṛtair āśleṣair glapita-klamaiḥ smara-rasaḥ kāmaṁ muhuḥ stāvsvādyate. yatrāśeṣa-viśeṣa-rūpa-mahimāpāstāpsaraḥ-kāntibhir jjāterṣyā-kalaṣeṣv api praṇayinaḥ karṇṇotpalais tāḍitāḥ. jāyante praviśaṅkita-smara-śara-protthāpitāntar-vyathā sāndria-sveda-jalāvasecana-vaśān niryyāta-romāṅgkurā. Atyuttuṅga-karīndra-danta-musalai prodbhāsi-rociś-cayair dhvasta-dhvaṅśana-niṣphalīkṛta-śarac-candrodayauaiḥ sarvadā. yatrāsīd asatī-janasya viśadaṁ muktāmayaṁ maṇḍanaṁ saṅketāspadam apy atīva dhavalaprāsāda-śṛṅgāgrataḥ. mahānadī-tuṅga-taraṅga-bhaṅga -spharotsacchalacchīkaravadbhir ārāt. yasmin ratāsaktimad-aṅganānā śramāpanodaḥ kriyate marudbhiḥ.

tasmāt śrī-vinīta-nagarāT.

loka-traya-prathita-śubhra-yaśo-vitāna -vyāptāṣṭa-dik prasabha-nirjjita-vairi-vargaḥ. rājā vbabhūva bhuvi bhāvita-bhavya-mūrttiḥ śrīmān saroja-vadano ja namejayākhyaḥ. yaḥ khaḍgāgra-vidārita-dvipa-ghaṭā-kumbhasthalād ullasan muktā-jāla-vibhuṣitam pratiraṇaṁ pṛthvī-vadhūraḥsthala. cakre cārutaran narādhipa-śiroratnāṅśu-jālāmalā yat-pādāmvbja-reṇavaḥ samatayā tad-raśmi-lakṣmīṁ dadhuḥ. nirddāritāri-kari-kumbha-samūha-mukta -muktāphala-prakara-datta-rathaṅga-dhāraḥ tasmād ajāyata jagatta-traya-gītā-kīrttir helā-vinirjjita-ripur nnapatir yayātiḥ.

parama-māheśvara-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rājadeva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-masśivagupta-rājadevaḥ kuśalī. dakṣitosalāyāṁ maraḍa-viṣayīya-cāndagrāme. tad-viṣayīya-vbrāhmaṇān sapūjya yathākālādhyāsinasamāhatr̥-sannidhātr̥-talahita-sāmatāsika-niyuktakādhikārika-dāṇḍa-pāsśika-piśuna-vetreikāvarodhajana-rāṇaka-rājaputra-rājavallabhādīn sarvvān samājñāpayati viditam astu bhavam yathāsmābhir a ya grāmaḥ sanidhis sopānidhiḥ sarvva-vbādhāvivarjjitaḥ sarvvoparikarādāna-sahitas tālādi-taru-saṁyutaḥ sagarttoṣara sa-jala-sthalaś catuḥ-sīmāvacchinnaḥ madhyadeśīya-śrīvallagrāma-veinirggatāyaOḍra-deśe śrī-śilābhañjapāṭī-vastavyāya. ṭakkāra-pūrvva-bhāradvāja-gotrāya. Āṅgirasa. vārhaspatya-bhāradvāja-pravarāya. cchāndoga-kauthuma-śākhādhyāyine bhaṭṭaputrānanta-naptre śrī-śaṅkhapāṇīi-nāmne dinakara-putrāya. Ājya-pāla ḥ salila-dhārā-purassaraṁ Ācandra-tārakārkka-kṣiti-samakālopabhogārtham mātā-pitror ātmanaś ca puṇya-yaśo 'bhivr̥ddhaye tāmvra-śāsanenākarīkr̥tya pratipādita Ity avagatya yathā-dīyamāna-kara-bhara-hiraṇya-bhoga-bhāgādikaṁ. dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam itibhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad anurodhāt svadāattir ivānupālanīyā. tathā coktaṁ dharmmaśāstre

vbahubhir vvasudhā dattā rājabhis sagarādibhiḥ. yasya yasya yadā bhūmi s tasya tasya tadā phala. mā bhūd a-phala-sśaṅkāvaḥ. para-datteti pārthivāḥ sva-dāttāt phalam ānandya para-dattānupālane. Āsphoṭayanti pitaro valganti pitāmahāḥ bhūmidātā kuleḥ jātaḥ sa nas trātā bhaviṣyati. bhūmi yaḥ pratigr̥hṇāti yaś ca bhūmiṁ prayacchati. Ubhau tau puṇya-karmmāṇau niyata svargga-gāminau. taḍāgānāṁ sahasreṇa vājapeya-sśatena ca gavāṁ koṭi-pradānena bhūmi-harttā na sśudhyati. harate hārayed yas tu manda-vbuddhis tamo-vr̥taḥ suvbaddho vāruṇauaiḥ pāsśais tiryag-yoni ca gacchati. suvarṇṇam ekaṁ gām ekā bhūmer apy aekam aṅgulaM. haran narakam āyāti yāvad—ā-bhūtia-saṁplavaṁ. sva-dattām para-dattām vā yo hareta vasundharā. sa viṣṭhāyā kr̥mir bhūtvā pitr̥bhiḥ saha pacyate. Ādityo varuṇo viṣṇur vbrahmā somo hutāsśanaḥ. sśūlapāṇiś ca bhagavān abhinandanti bhūmidaṁ. sāmānyo 'yan dharmma-setur nr̥pāṇā kāle kāle pālanīyo bhavadbhiḥ sarvvān etāna bhāvinaḥ pārtthivendrāna bhūyo bhūyo yācate rāmabhadraḥ. Iti kamala-dalāmvbu-vbindu-lolāṁ. śrīiyam anucintya manuṣya-jīvitañ ca. sakalam idam udāhr̥tañ ca vbuddhvā na hi puruṣaiḥ para-kīrttayo villopyāḥ.

sraṣṭā yas tu guṇātmakas tad-adhi

yenātyanta-surāsurādhipa-guru prajñābhimāno jito rājñāroptita-rājya-bhāram atulaṁ yaś cāvahallīlayā. yasyāsīn naya-vikrama-dvayam api preyānsakhā sarvvadā yaḥ khyato dhṛta-sāandhi-vigraha-padaḥ śrī-cchicchṭeśvaḥ kṛtī.

parama-māheśvara-parama-bhaṭṭāraka-mahārāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati--śrī-jyayāti-rājadeva-pravarddhamāna-veijaya-rājyenavame samvatsare 9 jyeṣṭha-śsita-trayodaśyā. 10 3 divasaḥ Utkīrṇṇāvijñānīi-mādhavenetīi Om Om.

This set was edited for the first time in 1877, in the Journal of the Bengal Asiatic Society, vol. XLVI, part. 1, pp.149 ff., by Babu Rangalala Banerjea (see 324). It was reedited then by E351-355.

E351-355 28177-183 XIV233-239 1566 143-144 257