Om
svasti. prema-niruddha-mugdha-manasoḥ sphārībhavac cakṣuṣor
yūnor yya
tra vicitra-nirbhara-rata-krīḍā-kramaṁ tanvatoḥ.
vicchinno 'pi kṛtātimātra-pulakai
r āvirbhuavat-sītkṛtair
āśleṣair glapita-klamaiḥ smara-rasaḥ kāmaṁ muhuḥ stāvsvādya
te.
yatrāśeṣa-viśeṣa-rūpa-mahimāpāstāpsaraḥ-kāntibhir
jjāterṣyā-kala
ṣeṣv api praṇayinaḥ karṇṇotpalais tāḍitāḥ.
jāyante praviśaṅkita-smara-śara
-protthāpitāntar-vyathāḥ
sāndria-sveda-jalāvasecana-vaśān niryyāta-romāṅgkurā
ḥ.
Atyuttuṅga-karīndra-danta-musalaiḥ prodbhāsi-rociś-cayair
dhva
sta-dhvaṅśana-niṣphalīkṛta-śarac-candrodayauaiḥ sarvadā.
yatrāsīd asatī
-janasya viśadaṁ muktāmayaṁ maṇḍanaṁ
saṅketāspadam apy atīva dhavalaṁ
prāsāda-śṛṅgāgrataḥ.
mahānadī-tuṅga-taraṅga-bhaṅga
-spharotsaccha
lacchīkaravadbhir ārāt.
yasmin ratāsaktimad-aṅganānāṁ
śramāpano
daḥ kriyate marudbhiḥ.
tasmāt śrī-vinīta-nagarāT.
loka-traya-pra
thita-śubhra-yaśo-vitāna
-vyāptāṣṭa-dik prasabha-nirjjita-vairi-vargaḥ.
rājā vbabhūva bhuvi bhāvita-bhavya-mūrttiḥ
śrīmān saroja-vadano ja
namejayākhyaḥ.
yaḥ khaḍgāgra-vidārita-dvipa-ghaṭā-kumbhastha
lād ullasan
muktā-jāla-vibhuṣitam pratiraṇaṁ pṛthvī-vadhūraḥsthalaṁ.
ca
kre cārutaran narādhipa-śiroratnāṅśu-jālāmalā
yat-pādāmvbja-re
ṇavaḥ samatayā tad-raśmi-lakṣmīṁ dadhuḥ.
nirddāritāri-kari-kumbha-sa
mūha-mukta
-muktāphala-prakara-datta-rathaṅga-dhāraḥ
tasmād ajāyata jagatta
-traya-gītā-kīrttir
helā-vinirjjita-ripur nnaṛpatir yayātiḥ.
para
ma-māheśvara-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara
-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rāja
deva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārā
jādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-ma
hāsśivagupta-rājadevaḥ kuśalī. dakṣitosalāyāṁ maraḍa-viṣayī
ya-cāndagrāme. tad-viṣayīya-vbrāhmaṇān saṁpūjya yathākālādhyāsinaḥ
samāhatr̥-sannidhātr̥-talahita-sāmaṁtāsika-niyuktakādhikārika-dā
ṇḍa-pāsśika-piśuna-vetreikāvarodhajana-rāṇaka-rājaputra-rājavalla
bhādīn sarvvān samājñāpayati viditam astu bhavatām yathāsmābhir a
yaṁ grāmaḥ sanidhis sopānidhiḥ sarvva-vbādhāvivarjjitaḥ sarvvopari
karādāna-sahitas tālādi-taru-saṁyutaḥ sagarttoṣaraḥ sa-jala-stha
laś catuḥ-sīmāvacchinnaḥ madhyadeśīya-śrīvallagrāma-veinirggatāya
Oḍra-deśe śrī-śilābhañjapāṭī-vastavyāya. ṭakkāra-pūrvva-bhāra
dvāja-gotrāya. Āṅgirasa. vārhaspatya-bhāradvāja-pravarāya. cchāndo
ga-kauthuma-śākhādhyāyine bhaṭṭaputrānanta-naptre śrī-śaṅkhapāṇīi-nā
mne dinakara-putrāya. Ājya-pāsāla ḥ salila-dhārā
-purassaraṁ Ācandra-tārakārkka-kṣiti-samakālopabhogārtha
m mātā-pitror ātmanaś ca puṇya-yaśo 'bhivr̥ddhaye tāmvra-śāsane
nākarīkr̥tya pratipādita Ity avagatya yathā-dīyamāna-kara-bhara-hira
ṇya-bhoga-bhāgādikaṁ. dadadbhiḥ bhavadbhiḥ sukhena prati-vastavyam iti
bhāvibhiś ca bhūpatibhir dattir iyam asmadīyā dharmma-gauravād asmad a
nurodhāt svadāattir ivānupālanīyā. tathā coktaṁ dharmmaśāstre
vba
hubhir vvasudhā dattā
rājabhis sagarādibhiḥ.
yasya yasya yadā bhūmi
s
tasya tasya tadā phalaṁ.
mā bhūd a-phala-sśaṅkāvaḥ.
para-datteti pārthivāḥ
sva-dāttāt phalam ānandyaṁ
para-dattānupālane.
Āsphoṭayanti pita
ro
valganti pitāmahāḥ
bhūmidātā kuleḥ jātaḥ
sa nas trātā bhaviṣyati.
bhūmiṁ yaḥ pratigr̥hṇāti
yaś ca bhūmiṁ prayacchati.
Ubhau tau puṇya-karmmāṇau
niyataṁ svargga-gāminau.
taḍāgānāṁ sahasreṇa
vājapeya-sśatena ca
gavāṁ koṭi-pradānena
bhūmi-harttā na sśudhyati.
harate hārayed yas tu
manda-vbu
ddhis tamo-vr̥taḥ
suvbaddho vāruṇauaiḥ pāsśais
tiryag-yoniṁ ca gacchati.
su
varṇṇam ekaṁ gām ekāṁ
bhūmer apy aekam aṅgulaM.
haran narakam āyāti
yāvad—ā-bhūtia-saṁplavaṁ.
sva-dattām para-dattām vā
yo hareta vasundharāṁ
.
sa viṣṭhāyāṁ kr̥mir bhūtvā
pitr̥bhiḥ saha pacyate.
Ādityo varu
ṇo viṣṇur
vbrahmā somo hutāsśanaḥ.
sśūlapāṇiś ca bhagavān
abhinanda
nti bhūmidaṁ.
sāmānyo 'yan dharmma-setur nr̥pāṇāṁ
kāle kāle pāla
nīyo bhavadbhiḥ
sarvvān etāna bhāvinaḥ pārtthivendrāna
bhūyo bhūyo yā
cate rāmabhadraḥ.
Iti kamala-dalāmvbu-vbindu-lolāṁ.
śrīiyam a
nucintya manuṣya-jīvitañ ca.
sakalam idam udāhr̥tañ ca vbuddhvā
na hi pu
ruṣaiḥ para-kīrttayo villopyāḥ.
sraṣṭā yas tu guṇātmakas tad-adhi
yenātyanta-surāsurādhipa-guruḥ prajñābhimāno jito
rājñāroptita-rājya-bhā
ram atulaṁ yaś cāvahallīlayā.
yasyāsīn naya-vikrama-dvayam api preyān
sakhā sarvvadā
yaḥ khyato dhṛta-sāandhi-vigraha-padaḥ śrī-cchicchṭeśvaḥ kṛtī.
parama-māheśvara-parama-bhaṭṭāraka-mahārāja-parameśvara-soma-kula-ti
laka-trikaliṅgādhipati--śrī-jyayāti-rājadeva-pravarddhamāna-veijaya-rājye
navame samvatsare 9 jyeṣṭha-śsita-trayodaśyāṁ. 10 3 divasaḥ Utkīrṇṇā
vijñānīi-mādhavenetīi Om Om.
This set was edited for the first time in 1877, in the Journal of the Bengal Asiatic Society, vol. XLVI, part. 1, pp.149 ff., by Babu Rangalala Banerjea (see 324). It was reedited then by E351-355.
E351-355
28177-183
XIV233-239
1566
143-144
257