A Stray Plate of a Somavaṁśin or Telugu-Coḍa Grant from Kelga EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00035

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

pramukhaḥ catvāri sīmantajānapadāḥ. ṣaṣṭhīgābhurapramukhataḥ. yathārtha mānayati. sadādaiśati ca. viditam astu bhava roṅgaḍā-maṇḍala-vuravuḍā-grāma-gudhvamālakhaṇḍakṣetrakahnapurakhaṇḍakṣetrapraviṣagraāmeaḥ catusīmāyāvaT. nidhyoupanidhihastidantaṇyaghracarmanānāvancarasametaḥ sajalasthala samcchatsyakaccapasakhae ṭaviṭapasakhallaUnnata sapadrāraṇyaka. sagulmallatāa. saAĀmvramadhauka. satantalika satālakaiaḥ nānāvr̥kṣasametaḥ śāsanīkr̥tya pratipādita. kumārahārītra-gotrāya pañcaāriṣayapravarāya. mādhyandinakaārṇṇaṇvaśākhādhyāyaine sāvathamaṇḍala. mahuvālīvinīirgatāya. kamala-puravāstavyāya. bhaṭa-putra-jayakaraprapautrāya. bhaṭa-vidyākarapautrāya. bhaṭa-putraUdayakaraputrāya. bhaṭa-putrābhābhakaraśraśarmaṇe. vidhivaidhānena savidhāya. tāmvra-śāsanena pratipādito pāraṁparthakra-bhāgatasarvavacanena. ya thā kāṇḍātkāṇḍaātprarohantī.sśatena pratanoṣi. Evaṁ rācja-śāsanena pratipādita. Evaṁ vadhāḥ parāvahama parato vaṁśakāreṇaḥṭha yāyasmād anurādharmma. gauravā na tena vi. Anyepavādhaḥraṇeya. tasyāgre ko'sti dharmmavita. śāsedr̥ṣā dhamahi nada.tāsavijaṁ sasyamedini. yāvatsuyakathālloke tāvatsagemādayata. vedavākamayā jāhvā vadanti. śādevatāḥ. bhūmihatā tathānye ca. Aho mohana mā hara yathāyaṁ patitaḥ śakra. tena vendatisapati. Evaṁ bhūmikr̥ta dāna. saśe saśe prarohiti.

Ādityāovaruṇo viṣṇur. vrahmā somao hutāśanaḥ śaūlapāṇiś tu bhagavān A.bhinandanti bhūmidaṁ AĀsphoṭayaṁti pitaraḥ. pravalsganti pitāmahāḥ. bhūmidātā kule jātāaḥ sa te dātā bhaviṣyati. vahubhir vasudhā dattaā. rājānaabhiḥ sagarādibhiḥ. mā rodhaḥ phalatatkaya para-datteṣu pāṇita. yasya yasya yadā bhaūmis. tasya tasya tadā pphalaṁ. tasmaāt tvayā na hartavyaṁ. sśā.śvatīṅgyim āpnuyāt. sva-dattā para-dattāṁ vā yo haraetia vasundharaām>

43276-280 IV337-340 7 469-470 283