Baragaon plates of the time of Janamejaya year 13 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Aubervilliers DHARMA_INSSomavamsin00040

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Creation of the file

. svasti jita-śrī-puṇḍarīkākṣaḥ namaste viśvavihārinamaste tu riṣikeśa mahāpuruśa-purvvaja . Aneka-guṇa-gaṇālaṁkr̥ta-janopa-bhogāmarādhipa-purīva jagate vikhyāta-nāmnaḥ śrī-manivadapāṭikāt-parama-sauraḥ rāṣṭrakula-ttilaka-samadhigata-pañca-mahāśabda-mahāsāmantādhipati-rāṇaka-śrī-pr̥thivivigraha-śrī-vāmanavigraha-sutaḥ śrī-vyāghrarājasya naptā kuśalī kāsamvadā-viṣaya-pratibaddha-sakamrā-grāma-brhāhmaṇānsampūjya tat-pratinivāsi-kuṭumbinas-tad-viṣayī-janasadā yathā kālādhyāsinaḥ samāhatr̥-sannidhātr̥-daṇḍa -pāśika-cāṭa-bhaṭa-piśuna-vietr̥kavarodha-jana-nr̥pa-vallabhādīn sarvānājñāpayati viditam astu bhavatāṁ yathāsmāmbhivaraya-grāmaḥ sanidhi-sopanidhi-sadaśāparādha-sarvva-vādhā-varjjita-sarvva-parikarākarādāna-samea-pratiniṣaiddha-cāṭa-bhaṭa-praveśa-catuḥsīmā-parynaaḥ savr̥kṣa-mālākula-tr̥ṇa-gulmallatā-vāallī-viṭapa-puṣkarānī nadyādi-sahita-hastipada-vinirrggataḥ kalleḍā-maṇḍale śāsana-sīnapua-grāma-vāstavyaḥ vājaseanaeya-śākhā-kāśyapa-gotra-paṇña-riṣaya-pravara-bhaṭṭa-putra kedhira-bhaṭṭa-golasvām-suta-vr̥hakasya naptā Ācandra-tārakārkka-kṣiti-samakālīya-bhogāya mātā-pitror ātmanaś capuṇya-yaśobhivr̥ddhaye tāmvra-śāsanenākarīkr̥tya pratipāditamAvagata-samucita-bhoga-bhāgādikam-upanayadbhiḥ bhavadbhiḥ sukhenaprativasatu bhāviviś ca bhūpatibhiḥ dbhitiriyam-asmadīya-dharmma-gauravad-asmād-anurodhāye svadatir-iyānupālanīyā ttathā coktaṁdharmma-śāstre

bahubhir vvasudhā dattā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmiī tasya tasya tadā phalam mā bhūd a-phala-śaṅkā vaḥ para-dattethti pārthivāḥ sva-dānāt phalam ānantyaṁ para-dattānupālane saṣṭhivaraṣa–sahasrāṇi svargge maodati bhūmidaḥ lākṣeptācānumantā cca tāny eva narakaṁ vaset agnaer apatyaṁ prathamaṁ suvannarṇaṁ bhūrvaiṣṇavī sūrya-sutāś ca gāvaḥ ya kāñcanaṁ gāvā ca tu mahī ca dadyā da ttā srayas tena bhavanti lokā bhūmi yaḥ pratigr̥hṇaānti yacś ca bhūmi prayachati ubhau tau puṇyaya-karmāṇau niyatau svargga-gāminau Āsphoṭayanti pitaraḥ pravalpanti pitāmahā bhūmidātā kulejātā dānas trātā bhaviṣyati Ādityo varuṇo viṣṇuḥ brahmā sOmao hutāśanaḥ śūlapāṇiś tu bhagavān abhinandanti bhūmidaM Anyāyena tu hr̥tā bhūmir anyāyena tu hāritā harate hārataś caiva tasa hanyāt saptamaṁ kulam harate hārayed yas tu manda-budhis tamāo-vr̥taḥ sa vaddho vāruṇeaiḥ pāśeaiḥ tiryag-syoniṣu gacchati sva-dattāṁ para-dattāṁ vā yo hared vasundharām sa viṣṭhāyāṁ kr̥mir bhutvā sahasrāṇi aśvamedha-śatāni ca hantana śudhyati suvarnnam ekam haran narakam yāti yāvad—ā-hūta-saṁplavam sāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kālepālanīyāo bhavadbhiḥ sarvāny etān bhādvinaḥ pārthivendrān bhūyo 2 yācate rāmabhadrāa Iti kamala-dalāmbu-bindu-lolāṁ śriyam anucintya manuṣya-jīvitaṁ ca sakalam idam udāhr̥tañ ca vuddhvā na hi puruṣaiḥ para-kīrttaya vilopyāḥ.

phālguna-māsa-prathama-pakṣa-tithi-navamyā Ādityadinemūlā-nakṣatre śrī-janamejayasya tasya rājya-trayodaśā-variṣelikhitam idaṁ kāyasta-haradattena kesavenutkīrṇṇam idaṁ śāsanam iti

. svasti svasti

The plates are currently preserved at the Prof. N. K. Sahu Museum of the Sambalpur University (see 2. The photos are available here.

11241-242