Kāṇḍavindhā plates of Mahābhavagupta Uddyotakeśarin year 3 EpiDoc Encoding Amandine Wattelier-Bricout intellectual authorship of edition Amandine Wattelier-Bricout DHARMA Berlin DHARMA_INSSomavamsin00047

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Amandine Wattelier-Bricout.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

Internal URIs using the cal prefix to point to calendar systems in DHARMA_calendarDesc_v01.xml file.

Addition of the correspondances of the final stanzas according to Sircar's list Implementation of PersNames and Reference numbers for the kings Creation of the file
siddham. jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-hāsaika-sampādanyoā dhūrtto dhūrjaṭīi-maulīi-saudha-vasatiḥ pīyūṣa-dhārā-gr̥haM. tārāntaḥpura-nāyako rati-pateḥ śastraikaśānopalaḥ kṣīrodārṇṇava-nandano vijayate devaḥ suddhādīdhitiḥ. tasyānvaye mahati sāndra-tamaḥ-kalaṅka vicchāya-dig-valaya-mārjana-kr̥cchrakasya. Utpedire sakala-sad-guṇa-janma-kandāḥ kundāvadāta-yaśasojagatī-bhujas te. rājābhūj janamejayo 'tha nr̥patir jāto yayātis tata śrīmān bhīmaratho 'bhavat tadanu ca kṣmā-cakra-rakṣā-maṇiḥ. Aṣṭāsv eva dig-antareṣu vijaya-stambhāvali-cchadmanā hr̥t-selyāni diśā-bhujām api samāropyanta yair vvisphuṭaM. tasmād dharmmaratho manoratha-phalaṁ śītānśu-vanśa-śriyo nīistrinśaika-śakhā śikhā-maṇīir abhūn niḥśeṣa-bhūmī-bhūujāM. yasmin dig-vijayāvatāriṇi pūurā vidveṣi-bhūmīibhūujaḥ praātiṣṭhanta dig-antara tadanu ca sphītāś camū-reṇavaḥ. setūpānta-vanāntare himavataḥ paryanta-bhū-sīmani prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvetara-kṣṃā-bhr̥taḥ. yasyottāmyadaktaṁ pada-rāti-rāja-yuvatī-niśvāsa-jhaṁjhānila vyāsaṅga-svanad-antarāsvala-mukharair gīta yaśaḥ kīcakaiḥ. bhrātā tasya vabhūva bhūtalapater bhūteśa-tulya-prabhaḥ prakhyāta kṣiti-bhūṣaṇiaṁ naghuṣa Ity urvvīpatīnā pati. yad-dor-daṇḍa-bhujaṅgamena vilasan-nistrinśa-jiha-bhr̥tā pītās te paripanthi-pārthiva-camū-kaṇṭhāntare mārutāḥ. Atrāste kari-vr̥ndas am unmadam iha prauḍho 'sti. pañcānanaḥ santy etāsu jasaga-dr̥druho giri-darī-kumbhīṣu kumbhīnasaā. snehād ity abhidhāya vr̥ddha-śavarī-varggeṇa vbaddhāsśruṇā yad-vairīi-pramadā-jano vanabhuvaḥ sacañcāram adhyaāpitaḥ. tasyānujo nata-samasta-sapatne mauli -ratnānsumātsalita-pāda-saroja-rociḥ. vidyā-nidhiḥ pratinidhir madhu-sūdanasya jāto 'tha visśva-vijayī nr̥patir yayātiḥ. bhaṭair avaṣavbdham idaṁ narendrai rāṣṭra-dvayaṁ kośalam uketkalañ ca. A-kaṇṭakaṁ sādhayantaḥ samantātad bhuja-dvayaṁ yasya kr̥tārthasm āsīt. tasya tataḥsukr̥ta-phala saphalīkr̥ta-loka-locanas tanayaḥ. samajani guṇaika-sīmā śrīmān udyotakeśarī nr̥patiḥ. bhakti-dūra-nata-kuntala-skhalana mallikā-kusuma-dāma-rājayaḥ. ḍhaukayanta Idva kīrtti-santatīr ya praṇemur abhito mahī-bhūujaḥ.

svasti. śrī-yayāti-nagarāt. parama-māhesśvara-parama-bhaṭṭāraka-mahādhīirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāsśivagupta-rājadeva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahābhavagupta-rāja-devaḥ kuśalī. kosimaṇḍalīya koṅgārāḍakhaṇḍakhaṇḍīya sa-sarima-grāmasyeva madhyama-khaṇḍa-sapāṭakasahita llāyillo-khaṇḍa-kṣetrāpīi.Atastad-viṣayīya vrāhmaṇānāṁ pūjya samāharatr̥ niyuktādhikārīika-dāṇḍa-pāsśika-piśuna-vetrikā-varodhajana-rājñī-rāṇaka-rāja-putra-rāja-vallabha-bhogijanapramukhasamastajanapadāna. samā jñāpayati. viditam astu bhavātaM. yathāsmābhir etau. khaṇḍakṣetra. grāmau.sajalasthalau sagarttoṣarau. sāmra-madhukau. catuḥsīmāviacchinonnaḥsanīidhīdhiḥ sopanidhīdhiḥ sapratīihāroaḥ. hasti-daṇḍa-vara-valīvardda. Andhāruvā pratyandhāruvā padātijīvya coṭṭāla Adattā Antarāvaḍḍi viṣayālī. suvarṇṇadaṇḍa. nimatyaṇadaṇḍa. dandhadaṇda. mārggaṇi. mahānamī dānādi bhaviṣyatkarādisameto sarvvavādhāvarjito madhyadeśīya hastigrāmavinirggatāya. pasśara-gotrāya. pañcārṣa-pravarāya. bhaṭṭāaputra-valabhadra-pautrāya. gaydādhara-putrāya. śrīyaśodharāya. sśaliladhārā-puraḥ-saramācandrārka-kṣiti-samakālopabhogārthaM mātā-paitror ātmanaś ca puṇya-yaśobhivr̥ddhaye. tāmvraśāsanenākarīkr̥tya saṁpradattāvityavagatyā yathādīyamāna dadānāḥ sukhena prativasateti. bhāvibhiś ca bhūpatibhiḥ sva-dattirivāsmadīyā dharmmagauravād asmad-anusrodhacaca sva-dattir ivānupālanīyā. tathā cokta dharmaśāstre.

vahubhir vasudhā dattā rājabhiḥ sagarādīibhiḥ. yasya yasya yadā bhūmiḥ. tasya tasya tadā phalaṁ. mā bhūd a-phala-sśaṅkā vaḥ para-datteti pārthivāḥ. sva-dattānāt phalam ānantatyaṁ para-dattānupālane. ṣaṣṭhiṁ varṣasahasrāṇi svargge modati bhūmidaḥ. Ākṣeptā cānumantā ca ca dvautau naraka-gāminau. Agner apatya prathama suvarṇṇa bhūr vvaiṣṇavī sūrya-sutāś ca gāvaḥ. yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyāT dattās trayas tena bhavanti lokāḥ. Āsphoṭayanti pitaro valgayanti pitāmahāḥ. bhūmi-dātā kule jātaḥ sanas trātā bhavisyati. bhūmi yaḥ pratigr̥hṇāti yaś ca bhūmi prayacchati. Ubhautau puṇya-karmmāṇau niyata svargga-gāminau. taḍāgānāṁ sahasreṇa vāja-peya-śatena ca. gavā koṭi-pradānena bhūmi-harttā na śudhyati. harate hārayetaedyas tu manda-vuddhis tamo-vr̥taḥ. sa vaddho vāruṇai saiśais tiryakg-yoniṣuiṁ sa gacchati. suvarṇṇam eka gām ekā bhūmer apy arddham aṅgulaM. haran narakam aāyāti yāvad āhūta-samplavaM. sva-dattām para-dattām vā yo hared vareta vasundharāM. sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥsaha pacyate. sāmānyo 'yaṁ dharmma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ. sarvvaānn etān bhāvinaḥ pārthivendrāN bhūyo bhūyo yācate rāmabhadraḥ. Iti kamala-dalāmvu-vindu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca. sa-kalam idam udāddahr̥tañ ca vuddhāddhvā na hi purusaiḥ para-kīrttayo vilopyāḥ. yat-kīrttir bhuvana-trayasya kuhare sasśvattanī pūrṇyan mantrieṇa cira-praṇaāma-rahita-kṣoṇībhūujo bhoginaḥ. yad-dor-daṇḍa-bhuvaḥ pratāpaśikhino nīistrinsṁśa dhūmacchaṭā dūra-sthāyi cakāra vairiyuvatīnetreṣu vāṣpodgamaM. Utkale kośsale deśe sa mahāsandhivigrahī. Āśsid guṇagaṇādhāro bhadradatta Iti śrutaḥ. mahākṣapaṭalādhyakṣaḥ śrī-prahāsaḥ prabhuḥ sutaḥ. Alīlikhadidaṁ tāmra -sśāsanaṁ śatruśāsanaM.

mahārādhirāja-paramesśvara-soma-kula-tīilaka-trikaliṅgādhipati-śrīmad-udyota-keśsari-rāja-devasya pravarddhamāna vijaya-rājye tr̥tīye samvatsare kārttika-māsi. śuklapakṣe.tithau daśamyāṁ. aṅke samvaT 3 kārttika śudi 10. vijñāni vāharu-māgokābhyām iti.śaśrī

dhūrjaṭīi-maulīi° dhūrjaṭī-maulī° °cchrakasya °cchakasya °hr̥t-selyāni The word sela is probably a prakrit form for śaila. The three other grants having this verse have the reading śalya (see Bālijhari plates of Mahābhavagupta Uddyotakeśarin year 4, Sankhameri plates of Mahābhavagupta Uddyotakeśarin year 4 and Ratnagiri plates of Mahāśivagupta Karṇa year 6). pūu pūrā tadanu tadanuṁ yasyottāmyadaktaṁ pada-rāti° yasyottāmyadarāti° avaṣavbdham avaṣr̥avdham saṁ As indicated by , here sa is the contraction for saṁbaddha. °vuddhis tamo° °vuddhi tamo°

The photos are available here.

168-169 35271-272