siddham.
jyotsnā-śāli-samr̥ddhi-bhūḥ kumudinī-hāsaika-sampādanyoā
dhūrtto dhūrjaṭīi
-maulīi-saudha-vasatiḥ pīyūṣa-dhārā-gr̥haM.
tārāntaḥpura-nāyako rati-pa
teḥ śastraikaśānṇopalaḥ
kṣīrodārṇṇava-nandano vijayate devaḥ suddhādīdhi
tiḥ.
tasyānvaye mahati sāndra-tamaḥ-kalaṅka
vicchāya-dig-valaya-mārjana-kr̥
cchrakasya.
Utpedire sakala-sad-guṇa-janma-kandāḥ
kundāvadāta-yaśaso
jagatī-bhujas te.
rājābhūj janamejayo 'tha nr̥patir jāto yayātis tata
ḥ
śrīmān bhīmaratho 'bhavat tadanu ca kṣmā-cakra-rakṣā-maṇiḥ.
Aṣṭāsv eva di
g-antareṣu vijaya-stambhāvali-cchadmanā
hr̥t-selyāni diśā
-bhujām api samāropyanta yair vvisphuṭaM.
tasmād dharmmaratho manora
tha-phalaṁ śītānśu-vanśa-śriyo
nīistrinśaika-śakhā śikhā-maṇīir abhū
n niḥśeṣa-bhūmī-bhūujāM.
yasmin dig-vijayāvatāriṇi pūurā vidveṣi-bhūmīi
bhūujaḥ
praātiṣṭhanta dig-antaraṁ tadanuṁ ca sphītāś camū-reṇavaḥ.
setūpānta-vanānta
re himavataḥ paryanta-bhū-sīmani
prāg-ambhodhi-taṭī-vaneṣu kaṭake pūrvetara-kṣṃā
-bhr̥taḥ.
yasyottāmyadaktaṁ pada-rāti-rāja-yuvatī-niḥśvāsa-jhaṁjhānila
vyāsaṅga-svana
d-antarāsvala-mukharair gītaṁ yaśaḥ kīcakaiḥ.
bhrātā tasya vabhūva bhūtalapate
r bhūteṣśa-tulya-prabhaḥ
prakhyātaḥṁ kṣiti-bhūṣaṇiaṁ naghuṣa Ity urvvīpatīnāṁ patiḥ.
yad-dor-daṇḍa-bhujaṅgamena vilasan-nistrinśa-jihavā-bhr̥tā
pītās te ṣparipanthi-pā
rthiva-camū-kaṇṭhāntare mārutāḥ.
Atrāste kari-vr̥ndas am unmadam iha prauḍho 'sti.
pañcānanaḥ
santy etāsu jasaga-dr̥druho giri-darī-kumbhīṣu kumbhīnasaāḥ.
snehād i
ty abhidhāya vr̥ddha-śavarī-varggeṇa vbaddhāsśruṇā
yad-vairīi-pramadā-jano vanabhuvaḥ sa
cañcāram adhyaāpitaḥ.
tasyānujo nata-samasta-sapatne mauli
-ratnānsumātsalita
-pāda-saroja-rociḥ.
vidyā-nidhiḥ pratinidhir madhu-sūdanasya
jāto 'tha visśva-vija
yī nr̥patir yayātiḥ.
bhaṭair avaṣr̥ṭavbdham idaṁ narendrai
rāṣṭra-dvayaṁ kośalam uketkalañ ca.
A-kaṇṭakaṁ sādhayantaḥ samantātad
bhuja-dvayaṁ yasya kr̥tārthasm āsīt.
tasya tataḥ
sukr̥ta-phalaṁ saphalīkr̥ta-loka-locanas tanayaḥ.
samajani guṇaika-sīmā śrīmān u
dyotakeśarī nr̥patiḥ.
bhakti-dūra-nata-kuntala-skhalana
mallikā-kusuma-dāma-rā
rājayaḥ.
ḍhaukayanta Idva kīrtti-santatīr
yaṁ praṇemur abhito mahī-bhūujaḥ.
svasti. śrī-yayāti-nagarāt. parama-māhesśvara-parama-bhaṭṭāraka-mahā
rājādhīirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahāsśi
vagupta-rājadeva-pādānudhyāta-parama-māheśvara-parama-bhaṭṭāraka-mahā
rājādhirāja-parameśvara-soma-kula-tilaka-trikaliṅgādhipati-śrī-mahā
bhavagupta-rāja-devaḥ kuśalī. kosimaṇḍalīya koṅgārāḍakhaṇḍakhaṇḍīya sa-sa
rima-grāmasyeva madhyama-khaṇḍa-sapāṭakasahita llāyillo-khaṇḍa-kṣetrāpīi.
Atastad-viṣayīya vrāhmaṇānāṁ pūjya samāharatr̥ niyuktādhikā
rīika-dāṇḍa-pāsśika-piśuna-vetrikā-varodhajana-rājñī-rāṇaka-rāja-pu
tra-rāja-vallabha-bhogijanapramukhasamastajanapadāna. samā
jñāpayati. viditam astu bhavātaM. yathāsmābhir etau. khaṇḍakṣetra. grāmau.
sajalasthalau sagarttoṣarau. sāmra-madhukau. catuḥsīmāviacchinonnaḥsanīi
dhīdhiḥ sopanidhīdhiḥ sapratīihāroaḥ. hasti-daṇḍa-vara-valīvardda. Andhāruvā pratyandhā
ruvā padātijīvya coṭṭāla Adattā Antarāvaḍḍi viṣayālī. suvarṇṇada
ṇḍa. nimatyaṇadaṇḍa. dandhadaṇda. mārggaṇi. mahānamī dānādi bhaviṣyatka
rādisameto sarvvavādhāvarjito madhyadeśīya hastigrāmavinirggatāya. pa
rāsśara-gotrāya. pañcārṣa-pravarāya. bhaṭṭāaputra-valabhadra-pautrāya. gaydā
dhara-putrāya. śrīyaśodharāya. sśaliladhārā-puraḥ-saramācandrā
rka-kṣiti-samakālopabhogārthaM mātā-paitror ātmanaś ca puṇya-yaśo
bhivr̥ddhaye. tāmvraśāsanenākarīkr̥tya saṁpradattāvityavagatyā yathādī
yamāna dadānāḥ sukhena prativasateti. bhāvibhiś ca bhūpatibhiḥ sva-da
ttirivāsmadīyā dharmmagauravād asmad-anusrodhacaca sva-dattir ivānupāla
nīyā. tathā coktaṁ dharmaśāstre.
vahubhir vasudhā dattā
rājabhiḥ sagarā
dīibhiḥ.
yasya yasya yadā bhūmiḥ.
tasya tasya tadā phalaṁ.
mā bhūd a-phala
-sśaṅkā vaḥ
para-datteti pārthivāḥ.
sva-dattānāt phalam ānantatyaṁ
para-dattānupāla
ne.
ṣaṣṭhiṁ varṣasahasrāṇi
svargge modati bhūmidaḥ.
Ākṣeptā cānumantā ca
ca dvau
tau naraka-gāminau.
Agner apatyaṁ prathamaṁ suvarṇṇaṁ
bhūr vvaiṣṇavī sūrya-sutāś ca
gāvaḥ.
yaḥ kāñcanaṁ gāñ ca mahīñ ca dadyāT
dattās trayas tena bhavanti lo
kāḥ.
Āsphoṭayanti pitaro
valgayanti pitāmahāḥ.
bhūmi-dātā kule jātaḥ
sa
naḥs trātā bhavisṣyati.
bhūmiṁ yaḥ pratigr̥hṇāti
yaś ca bhūmiḥṁ prayacchati.
Ubhau
tau puṇya-karmmāṇau
niyataṁ svargga-gāminau.
taḍāgānāṁ sahasreṇa
vāja-pe
ya-śatena ca.
gavāṁ koṭi-pradānena
bhūmi-harttā na śudhyati.
harate hārayetaed
yas tu
manda-vuddhis tamo-vr̥taḥ.
sa vaddho vāruṇaiḥ
pāsaiśais tiryakg-yoniṣuiṁ sa gacchati.
su
varṇṇam ekaṁ gām ekāṁ
bhūmer apy arddham aṅgulaM.
haran narakam aāyāti
yāvad āhūta-sampla
vaM.
sva-dattām para-dattām vā
yo hared vareta vasundharāM.
sa viṣṭhāyāṁ kr̥mir bhūtvā
pitr̥bhiḥ
saha ṣpacyate.
sāmānyo 'yaṁ dharmma-setuḥr nr̥pāṇāṁ
kāle kāle pālanīyo bhavadbhiḥ.
sarvvaā
nn etān bhāvinaḥ pārthivendrāN
bhūyo bhūyo yācate rāmabhadraḥ.
Iti kamala-da
lāmvu-vindu-lolāṁ
śriyam anucintya manuṣya-jīvitañ ca.
sa-kalam ida
m udāddahr̥tañ ca vuddhāddhvā
na hi purusṣaiḥ para-kīrttayo vilopyāḥ.
yat-kīrttir bhu
vana-trayasya kuhare sasśvattanī pūrṇṇmāyan
mantrieṇa cira-praṇaāma-rahita
-kṣoṇībhūujo bhoginaḥ.
yad-dor-daṇḍa-bhuvaḥ pratāpaśikhino nīistrinsṁśa dhūmaccha
ṭā
dūra-sthāyi cakāra vairiyuvatīnetreṣu vāṣpodgamaM.
Utkale kośsale de
śe
sa mahāsandhivigrahīḥ.
Āśsid guṇagaṇādhāro
bhadradatta Iti śrutaḥ.
mahākṣapaṭalādhyakṣaḥ
śrī-prahāsaḥ prabhuḥ sutaḥ.
Alīlikhadidaṁ tāmra
-sśā
sanaṁ śatruśāsanaM.
mahārājādhirāja-paramesśvara-soma-kula-tīilaka-trikaliṅgādhipati-śrīmad-udyota-keśsari
-rāja-devasya pravarddhamāna vijaya-rājye tr̥tīye samvatsare kārttika-māsi. śuklapakṣe.
tithau daśamyāṁ. aṅke samvaT 3 kārttika śudi 10. vijñāni vāharu-māgokābhyām iti.
śaśrī