This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.
Copyright (c) 2019-2025 by Dániel Balogh.
Anusvāras are small dots usually at median height after the character to which they belong. Initial I in lines 27 and 55 is simplified, with a single bump at the top. The regular form with two bumps is found in line 45. Rare initial Ū occurs in lines 59 and 63. The closer symbol at the end is a floret comprised of a small central circle with four semicircular petals, a stamen between each pair of petals, and an additional curlicue at the tip of each petal.
The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).
Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.
Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.
anuṣṭubh
tasmād abhūt sudhā-sūter
bb(u)dho budha-nutas tataḥ|
jātaḥ ppa!purūravā
note: parallels of v2 read āsīt instead of abhūt
nāma
cakrava+rttī [OM:sa-vikramaḥ||]
eyeskip omission supplied from 00079, which seems the closest parallel
in 00104, the sequence is Purūravas—Āyus—Nahuṣa—Yayāti—Prācīśa—etc.
in 00079, the sequence is Purūravas—Āyus—Nahuṣa—Yayāti—Puru—Janamejaya—Prācīśa—etc.
[OM: tasmād āyuḥ. tato nahuṣaḥ. tato yayātiḥ cakravarttī vaṁśa-karttā. tataḥ purur iti cakravarttī.]
tato janamejayo +’śvamedha-tritayasya karttā+. tataḥ prācīśas+. tataḥ sainyayātis+. tato ha
yapatis+. tataḥ sārvvabhaumas+. tato jayasenas+. tato mahābhaumas+. tasmād aiśānakas+. tataḥ krodhānanas+. tato deva
kis+. tasmād r̥bhukas+. tasmād r̥kr!ṣakas+. tato mativaras satra-yāga-yājī sarasvatī-nadī-nāthas+. tataḥ kātyāyana
s+. tato nīlaḥs+. tato duṣyantas+. tato bharatas+. tato bhūmanyus. tatas suhotras+. tato hastī+. tato virocanas+. tasm(ā)
d ajamīlas+. tataḥ HOLE saṁvaraṇas+. tasya tapana-sutāyās tapatyāś ca sudhanvā+. tato bhīmasenas+. tataḥ
00079 has a Parikṣit between Sudhanvan and Bhīmasena
pradīpanas+. taHOLEtaḥ śantanus+. tato vicitravīryyas+. tataḥ pāṇḍu-rājas+. tataḥ pāṇḍavās+. t(e)ṣām arjj(u)
nād abhimanyus+. tataḥ pari!īkṣiT+. tato janamejayas+. tataḥ kṣemukas+. tato naravāhanas+. tataḥ śatānīka
s+. tasmād udayanas+. tataḥ paraṁ tat-prabhr̥tiṣv avicchinna-santāneṣv ayodhyā-siṁhā+[sa]nāsīneṣv ekānna-ṣaṣṭi-ca
kravarttiṣu gateṣu tad-vaṁśyo vijayādityo nāma rājā vijigīṣayā dakṣiṇāpathaṁ gatvā trilocana-pa
llavam adhikṣipya daiva-durīhayā lokāntaram agamaT|
tasmiN saṁkul(e) tasya mahādevī vr̥ddhāmātyai
s ārddhaṁ mutivemu-nāmāgrāhāram upagamya tad-vāstavyena viṣṇubhaṭṭa-se!omayājinā duhitr̥-ni(r)vvi
śeṣam abhirakṣitā satī nandanam asūta| sā tasya ca kumārasya mānavya-sagotra-hārī
P1030375; below ring P1030378
ti-putrādi-pakṣa-kramocitāni
00079: -sva-kṣatra-gotra-kramocitāni
karmmāṇi kārayitvā ta-
22m avard(dh)ayaT+. sa ca mātrā vidita-vr̥
ttāntas san nirggatya calukya-girau naṁdāṁ bhagavatīṁ gaurīm ārādhya k(u)māra-nārāyaṇa-mātr̥-gaṇāṁś ca
saṁtarpya śvetātapatraka-
parallels: insignia in different order; śvetātapatraika-; piṁcha where we have baha
śaṁkha-pāliketana-pratiḍhakkā-varāha-lāṁc!chana-makara-toraṇa-paṁca-mahā
śabda-¿baha?-kunta-cāmara-kanaka-daṇḍa-siṁhāsana-gaṁgā-yamunādīni sva-kula-kramāgatāni nikṣi
ptāni!īva sāmrājya-cihnāni samādāya kadaṁba-gaṁga-bhūmipān ni(r)jjitya setu-narmmadā-madhyaṁ sārddha
-sapta-lakṣaṁ dakṣiṇāpathaṁ pāla-
27yām āsa(|)
anuṣṭubh
tasyāsīd vijayādityo
viṣṇuvarddhana-bhūpateḥ
pallavā
nvaya-jātāyā
mahādevyāś ca nandana+ḥ
tat-sutaḥ pulake+śi-vallabhaḥ+. tat-(p)utraḥ kītte!rttivarmmā+. tasya tanayaḥ|
śrīmatāṁ sakaHOLEla-bhuvana-saṁstūyamāna-mānavya-sagotrāṇāṁ hārīti-putrāṇāṁ kauśi
kī-vaś!!!ra-prasāHOLEda-labdha-rājyānāṁ mātr̥-gaṇa-paripālitānāṁ svāmi-mahāsena-pādānu
dhyātānāṁ bhagavan-nārāyaṇa-prasāda-samāsādita-vara-varāha-lāṁc!chanekṣaṇa-kṣaṇa-va
śīkr̥tārāti-maṇḍalānām aśvama!edhāvabhr̥tha-snāna-pavitrīkr̥ta-vapuṣāṁ cālukyānāṁ kula
m alaṁkariṣṇoḥ satyāśraya-vallabheṁdrasya bhrātā kubja-viṣṇuvarddhano +’ṣṭādaśa va(r)ṣāṇi veṁgī-deśa
m apālayaT| tad-ātmajo jayasiṁha-vallabhas trayastriṁśataṁ+. tad-anuja Iṁdrarājaḥ sapta di
nāni+. tat-suto viṣṇuvarddhano nava varṣāṇi+. tat-sūnur mmaṁgi-yuvarājaḥ paṁcaviṁśatiṁ+. tat-putro ja
yasiṁhas trayodaśa+. tad-anujaḥ kokkiliḥ ṣaṇ māsāN+. tasya jyeṣṭho bhrātā viṣṇuvarddhanas tam u
ccāṭya saptatriṁśatam abdāN+. tat-suto vijayāditya-bhaṭṭārako +’ṣṭādaśa+. tat-putro viṣṇuva
P1030380; below ring P1030383
rddhanaḥ ṣaṬtriṁśataṁ+. tat-tanayo nareṁdra-mr̥garājaś cāṣṭācatvāriṁśataṁ+. tat-sūnuḥ kali-viṣṇuva
rddhano +’dhyarddha-varṣaṁ| tat-putro guṇaga-vijayādityaś catuścatvāriṁśataṁ+. tad-bhrātu+r vvikramāditya
sya tanayaś cālukya-bhīmas triṁśataṁ+. tat-sutaḥ kollabigaṇḍa-vijayādityaḥ ṣaṇ māsāN+. tat-sūnur amma
rājas sapta varṣāṇi+. tat-sutaṁ vijayādityaṁ bālam uccāṭya tāḍapo māsam ekaṁ+. taṁ jitvā cālukya-bhī
ma-tanayo vikramāditya Ekādaśa māsāN+. tat-tāḍapa-rāja-suto yuddhamallas sapta va+rṣāṇi|
anuṣṭubh
Ammarā
jānujo rāja-
-bhīmo bhīma-parākramaḥ
vijitya yuddhamallaṁ ta+ṁ
dvādar!śābdān apād bhuvaṁ|
vasantatilakā
sat-putrayo
r ddaśaratha-pratimasya tasya
bhīmasya rāma-bharatopamayoḥ kanīyāN|
dānārṇṇavāmma-nr̥pa+yor atha paṁ
caviṁśaty
abdāHOLEn arakṣad avanī-talam ammarājaḥ|
gīti
dvaimātuk!!ro +’mma-nr̥pater ddānna-nr̥po rāja-bhīma
-nr̥pa-tanayaḥ|HOLE
vidyā-kalāpa-catura[OMś caturanta-]mahīm apāt samās ti{T}sraḥ|
parallel 00049, 00104 v9 caturaś caturaṁta-dharām [the rest of the stanza is identical]
anuṣṭubh
Anu dānārṇṇavād āsīd
dai
va-duśceṣṭayā tataḥ
saptaviṁśati varṣāṇi
veṁgī-mahir anāyi!akā|
indravajrā
Atrāṁtare dāna-narendra-sūnuḥ
śrī-śa
ktivarmmā sura-rāṭ-sadharmmā
yaḥ śauryya-śaktyā vinihatya sta!śatrū+N|
sa dvādaśābdāN samarakṣad urvvīṁ||
anuṣṭubh
ta
tas tad-anujo vīro
vimalāditya-bhūpatiḥ
mahīm apāt samās sapta
saptasapti-sama-dyutiḥ|
vallarī
ta
smād vimalādityād ravi-ś!kula-lakṣ+myāś ca ku+ṁdava-mahādevyāḥ|
nija-guṇa-vaśīkr̥tākhila-rāja
nyo rājarāja-vibha!ur ajani||
vasantatilakā
yaḥ soma-vaṁśa-tilakaḥ śaka-vatsareṣu
vedā+ṁburāśi-nidhi-va+rttiṣu siṁ
ha-ge +’rkke(|)
kr̥ṣṇa-dviti!īya-divasottara-bhadrikāyā+ṁ
vāre guror vvaṇiji lagna-vare +’bhiṣiktaḥ||
vasantatilakā
Iṁdro yathā (diva)
m udāra-yaśās tadh!thorvvīṁ
śauryyeṇa śaśvad akhilām abhirakṣituṁ yaḥ|
śrī-viṣṇuvarddhana-nr̥po maku
P1030366; below ring P1030368
ṭaṁ parārddhyaṁ
mū+rdhnādadhān maṇi-{mū!mayū}kha-vi57bhāsitāś{ā!aṁ}
vasantatilakā
saṁrakṣati kṣiti-talaṁ kṣapitāri-va+rgge
mā+rgge
ṇa yatra naya-śālini mānavena|
pri!ītāḥ prajā nija-pavitra-caritra-toyaiḥ
prakṣālayanti kali-k(ā)
la-kalaṁka-paṁkaṁ|
śārdūlavikrīḍita
sanmā+rggeṇa kulaṁ kalāgama-parijñānena śuddhān dhiyan
dīnānātha-janā+rtthitā+rttha-nivaha
-tyāgena lakṣmīṁ s+thirāṁ
saṁpūrṇṇāmala-caṁdrikā-viśadayā (k)(i)!ī+rtyā jagad-gi!ītayā
yo dik-cakram alaṁka
roti si!utarāṁ (c)ālukya-cūḷ!!ḍāmaṇiḥ|
sa sarvva-lokāśraya-śrī-viṣṇuva+rddhana-mahārājādhirājo rāja
-parameśvaraḥ parama-bhaṭṭārakaḥ parama-brahmaṇyaḥ śrī-rājarāja-devo guddavādi-viṣaye maṇḍa
nāma grāmam adhivasato rāṣṭrakūṭa-pramukha!āN kuṭuṁbinaḥ samāh(ū)ya sa+rvva-pradhāna-sama
kṣam ittham āHOLEjñāpayati
yathāpastaṁba-sūtrāya bhāradvāja-gotrāya śivakum(ā)
ra-bhaṭṭasya pauHOLEtrāya svadharmmānuṣṭhāna-parasya rāmadevasya putrāya samasta-bhuvanāśra
{śra}ya-brahmaHOLE-mahārāja Iti prasiddhāya Aṁkaya-nāmne maṇḍa-dakṣiṇa-kṣetre mummadi
ARIE reads Āṁkaya, I think A is more likely
-bhīma-kolam uppadivuṭla vaḷḷapaṭṭu vari-kṣetraṁ Uttara-diśi mummaḷ!di-bhīma-kolaṁ badivuṭla vaḷḷa
paṭṭu ponna-kṣetraṁ cadikkopuṭṭiyuṁ baṁdumu vaḷḷapaṭṭu toṁṭa-(pe)ḷaru-kṣetraṁ ca pannasa-saṁjñi!īkr̥
tya sūryya-grā!ahaṇa-nimitte dhārā-pūrvvakam asmābhir ddattam iti viditam astu vaḥ
Atra dakṣiṇa-kṣe
tra-pannasa-sīmānaḥ+. pūrvvataḥ vallūri pola-garusa sīmā|| dakṣiṇataḥ Ūri madhyamuna guṁ
ṭaya sīmā|| paścimataḥ koṟapuṭṭatoḷi guṁṭaya sīmā|| Uttarataḥ ponumula Ala
ma sīmā|| Uttara-kṣetra-pannasa-sīmānaḥ+. pūrvvataḥ cintatoḷi pūṭṭaya sī+mā|| dakṣiṇa sapta
P1030369
-godāvariya sīmā|| paścimataḥ bimiyaraṭṭaḷi troviṇḍiya sīmā|| Uttarataḥ guṁṭaya
sīmā| sa(r)vva-kara-parihr̥tasyāsya yācanamu māḷadikkoṇṭha Ūri tūrppuna nuṇḍi paḷuma
ṭi kiṁbāṟina poddaviḍi dakṣiṇamuna gr̥ha-kṣetramuna mūḷḷanalupadi
Asyopari na kena
cid bādhā karaṇi!īyā+. yaḥ karoti sa{ṁ} paṁca-mahāpātaka-yukto bhavati+. tathā coktaḥ!ṁ vyāsena
anuṣṭubh
sva-dattā+ṁ
para-dattāṁ vā
yo hareta vasundharāṁ
ṣaṣṭiṁ varṣa-sahasrāṇi
viṣṭhāyāṁ jāyate kri!r̥mir
iti
Ājñapti
r asya kaṭaka-rājaḥ+. karttā nanniya-bhaṭṭaḥ+. lekhako gaṇḍācāryyaḥ|| floretComplex
DANDAS and double dandas ARE SHORT MEDIAL UNLESS NOTED
Reported in