Maṇḍa grant of Rājarāja I Narendra Encoding Dániel Balogh intellectual authorship of edition Dániel Balogh DHARMA Berlin DHARMA_INSVengiCalukya00106

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Dániel Balogh.

2019-2025
DHARMAbase

Anusvāras are small dots usually at median height after the character to which they belong. Initial I in lines 27 and 55 is simplified, with a single bump at the top. The regular form with two bumps is found in line 45. Rare initial Ū occurs in lines 59 and 63. The closer symbol at the end is a floret comprised of a small central circle with four semicircular petals, a stamen between each pair of petals, and an additional curlicue at the tip of each petal.

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Initial encoding of the file
Seal śrī-tribhuvanākuśa
Plates WORK IN PROGRESS śrī-dhāmnaḥ puruṣottamasya mahato nārāyaṇasya prabho(r) nnābhī-pa(ṁ)karuhād babhūva jagataḥ sraṣṭā sva yaṁbhūs tataḥ| jajñe mānasa-sūnur atrir iti yas tasmān ma!uner atritaḥ somo vaṁśa-karaḥ sudh(ā)ṁśu r uditaḥ śrīkaṁṭha-cūḍāmaṇiḥ||

anuṣṭubh tasmād abhūt sudhā-sūter bb(u)dho budha-nutas tataḥ| jātaḥ ppa!purūravā note: parallels of v2 read āsīt instead of abhūt nāma cakrava+rttī [OM:sa-vikramaḥ||] eyeskip omission supplied from 00079, which seems the closest parallel in 00104, the sequence is Purūravas—Āyus—Nahuṣa—Yayāti—Prācīśa—etc. in 00079, the sequence is Purūravas—Āyus—Nahuṣa—Yayāti—Puru—Janamejaya—Prācīśa—etc. [OM: tasmād āyuḥ. tato nahuṣaḥ. tato yayātiḥ cakravarttī vaṁśa-karttā. tataḥ purur iti cakravarttī.] tato janamejayo +’śvamedha-tritayasya karttā+. tataḥ prācīśas+. tataḥ sainyayātis+. tato ha yapatis+. tataḥ sārvvabhaumas+. tato jayasenas+. tato mahābhaumas+. tasmād aiśānakas+. tataḥ krodhānanas+. tato deva kis+. tasmād r̥bhukas+. tasmād r̥kr!ṣakas+. tato mativaras satra-yāga-yājī sarasvatī-nadī-nāthas+. tataḥ kātyāyana s+. tato nīlaḥs+. tato duṣyantas+. tato bharatas+. tato bhūmanyus. tatas suhotras+. tato hastī+. tato virocanas+. tasm(ā) d ajamīlas+. tataḥ HOLE saṁvaraṇas+. tasya tapana-sutāyās tapatyāś ca sudhanvā+. tato bhīmasenas+. tataḥ 00079 has a Parikṣit between Sudhanvan and Bhīmasena pradīpanas+. taHOLEtaḥ śantanus+. tato vicitravīryyas+. tataḥ pāṇḍu-rājas+. tataḥ pāṇḍavās+. t(e)ṣām arjj(u) nād abhimanyus+. tataḥ pari!īkṣiT+. tato janamejayas+. tataḥ kṣemukas+. tato naravāhanas+. tataḥ śatānīka s+. tasmād udayanas+. tataḥ paraṁ tat-prabhr̥tiṣv avicchinna-santāneṣv ayodhyā-siṁhā+[sa]nāsīneṣv ekānna-ṣaṣṭi-ca kravarttiṣu gateṣu tad-vaṁśyo vijayādityo nāma rājā vijigīṣayā dakṣiṇāpathaṁ gatvā trilocana-pa llavam adhikṣipya daiva-durīhayā lokāntaram agamaT| tasmiN saṁkul(e) tasya mahādevī vr̥ddhāmātyai s ārddhaṁ mutivemu-nāmāgrāhāram upagamya tad-vāstavyena viṣṇubhaṭṭa-se!omayājinā duhitr̥-ni(r)vvi śeṣam abhirakṣitā satī nandanam asūta| sā tasya ca kumārasya mānavya-sagotra-hārī P1030375; below ring P1030378 ti-putrādi-pakṣa-kramocitāni 00079: -sva-kṣatra-gotra-kramocitāni karmmāṇi kārayitvā ta- 22m avard(dh)ayaT+. sa ca mātrā vidita-vr̥ ttāntas san nirggatya calukya-girau naṁdāṁ bhagavatīṁ gaurīm ārādhya k(u)māra-nārāyaṇa-mātr̥-gaṇāṁś ca saṁtarpya śvetātapatraka- parallels: insignia in different order; śvetātapatraika-; piṁcha where we have baha śaṁkha-pāliketana-pratiḍhakkā-varāha-lāṁc!chana-makara-toraṇa-paṁca-mahā śabda-¿baha?-kunta-cāmara-kanaka-daṇḍa-siṁhāsana-gaṁgā-yamunādīni sva-kula-kramāgatāni nikṣi ptāni!īva sāmrājya-cihnāni samādāya kadaṁba-gaṁga-bhūmipān ni(r)jjitya setu-narmmadā-madhyaṁ sārddha -sapta-lakṣaṁ dakṣiṇāpathaṁ pāla- 27yām āsa(|) anuṣṭubh tasyāsīd vijayādityo viṣṇuvarddhana-bhūpateḥ pallavā nvaya-jātāyā mahādevyāś ca nandana+ḥ tat-sutaḥ pulake+śi-vallabhaḥ+. tat-(p)utraḥ kītte!rttivarmmā+. tasya tanayaḥ| śrīmatāṁ sakaHOLEla-bhuvana-saṁstūyamāna-mānavya-sagotrāṇāṁ hārīti-putrāṇāṁ kauśi kī-vaś!!!ra-prasāHOLEda-labdha-rājyānāṁ mātr̥-gaṇa-paripālitānāṁ svāmi-mahāsena-pādānu dhyātānāṁ bhagavan-nārāyaṇa-prasāda-samāsādita-vara-varāha-lāṁc!chanekṣaṇa-kṣaṇa-va śīkr̥tārāti-maṇḍalānām aśvama!edhāvabhr̥tha-snāna-pavitrīkr̥ta-vapuṣāṁ cālukyānāṁ kula m alaṁkariṣṇoḥ satyāśraya-vallabheṁdrasya bhrātā kubja-viṣṇuvarddhano +’ṣṭādaśa va(r)ṣāṇi veṁgī-deśa m apālayaT| tad-ātmajo jayasiṁha-vallabhas trayastriṁśataṁ+. tad-anuja Iṁdrarājaḥ sapta di nāni+. tat-suto viṣṇuvarddhano nava varṣāṇi+. tat-sūnur mmaṁgi-yuvarājaḥ paṁcaviṁśatiṁ+. tat-putro ja yasiṁhas trayodaśa+. tad-anujaḥ kokkiliḥ ṣaṇ māsāN+. tasya jyeṣṭho bhrātā viṣṇuvarddhanas tam u ccāṭya saptatriṁśatam abdāN+. tat-suto vijayāditya-bhaṭṭārako +’ṣṭādaśa+. tat-putro viṣṇuva P1030380; below ring P1030383 rddhanaḥ ṣaṬtriṁśataṁ+. tat-tanayo nareṁdra-mr̥garājaś cāṣṭācatvāriṁśataṁ+. tat-sūnuḥ kali-viṣṇuva rddhano +’dhyarddha-varṣaṁ| tat-putro guṇaga-vijayādityaś catuścatvāriṁśataṁ+. tad-bhrātu+r vvikramāditya sya tanayaś cālukya-bhīmas triṁśataṁ+. tat-sutaḥ kollabigaṇḍa-vijayādityaḥ ṣaṇ māsāN+. tat-sūnur amma rājas sapta varṣāṇi+. tat-sutaṁ vijayādityaṁ bālam uccāṭya tāḍapo māsam ekaṁ+. taṁ jitvā cālukya-bhī ma-tanayo vikramāditya Ekādaśa māsāN+. tat-tāḍapa-rāja-suto yuddhamallas sapta va+rṣāṇi| anuṣṭubh Ammarā jānujo rāja- -bhīmo bhīma-parākramaḥ vijitya yuddhamallaṁ ta+ṁ dvādar!śābdān apād bhuvaṁ| vasantatilakā sat-putrayo r ddaśaratha-pratimasya tasya bhīmasya rāma-bharatopamayoḥ kanīyāN| dānārṇṇavāmma-nr̥pa+yor atha paṁ caviṁśaty abdāHOLEn arakṣad avanī-talam ammarājaḥ| gīti dvaimātuk!!ro +’mma-nr̥pater ddānna-nr̥po rāja-bhīma -nr̥pa-tanayaḥ|HOLE vidyā-kalāpa-catura[OMś caturanta-]mahīm apāt samās ti{T}sraḥ| parallel 00049, 00104 v9 caturaś caturaṁta-dharām [the rest of the stanza is identical] anuṣṭubh Anu dānārṇṇavād āsīd dai va-duśceṣṭayā tataḥ saptaviṁśati varṣāṇi veṁgī-mahir anāyi!akā| indravajrā Atrāṁtare dāna-narendra-sūnuḥ śrī-śa ktivarmmā sura-rāṭ-sadharmmā yaḥ śauryya-śaktyā vinihatya sta!śatrū+N| sa dvādaśābdāN samarakṣad urvvīṁ|| anuṣṭubh ta tas tad-anujo vīro vimalāditya-bhūpatiḥ mahīm apāt samās sapta saptasapti-sama-dyutiḥ| vallarī ta smād vimalādityād ravi-ś!kula-lakṣ+myāś ca ku+ṁdava-mahādevyāḥ| nija-guṇa-vaśīkr̥tākhila-rāja nyo rājarāja-vibha!ur ajani|| vasantatilakā yaḥ soma-vaṁśa-tilakaḥ śaka-vatsareṣu vedā+ṁburāśi-nidhi-va+rttiṣu siṁ ha-ge +’rkke(|) kr̥ṣṇa-dviti!īya-divasottara-bhadrikāyā+ṁ vāre guror vvaṇiji lagna-vare +’bhiṣiktaḥ|| vasantatilakā Iṁdro yathā (diva) m udāra-yaśās tadh!thorvvīṁ śauryyeṇa śaśvad akhilām abhirakṣituṁ yaḥ| śrī-viṣṇuvarddhana-nr̥po maku P1030366; below ring P1030368 ṭaṁ parārddhyaṁ mū+rdhnādadhān maṇi-{mū!mayū}kha-vi57bhāsitāś{ā!aṁ} vasantatilakā saṁrakṣati kṣiti-talaṁ kṣapitāri-va+rgge mā+rgge ṇa yatra naya-śālini mānavena| pri!ītāḥ prajā nija-pavitra-caritra-toyaiḥ prakṣālayanti kali-k(ā) la-kalaṁka-paṁkaṁ| śārdūlavikrīḍita sanmā+rggeṇa kulaṁ kalāgama-parijñānena śuddhān dhiyan dīnānātha-janā+rtthitā+rttha-nivaha -tyāgena lakṣmīṁ s+thirāṁ saṁpūrṇṇāmala-caṁdrikā-viśadayā (k)(i)!ī+rtyā jagad-gi!ītayā yo dik-cakram alaṁka roti si!utarāṁ (c)ālukya-cūḷ!!ḍāmaṇiḥ| sa sarvva-lokāśraya-śrī-viṣṇuva+rddhana-mahārājādhirājo rāja -parameśvaraḥ parama-bhaṭṭārakaḥ parama-brahmaṇyaḥ śrī-rājarāja-devo guddavādi-viṣaye maṇḍa nāma grāmam adhivasato rāṣṭrakūṭa-pramukha!āN kuṭuṁbinaḥ samāh(ū)ya sa+rvva-pradhāna-sama kṣam ittham āHOLEjñāpayati yathāpastaṁba-sūtrāya bhāradvāja-gotrāya śivakum(ā) ra-bhaṭṭasya pauHOLEtrāya svadharmmānuṣṭhāna-parasya rāmadevasya putrāya samasta-bhuvanāśra {śra}ya-brahmaHOLE-mahārāja Iti prasiddhāya Aṁkaya-nāmne maṇḍa-dakṣiṇa-kṣetre mummadi ARIE reads Āṁkaya, I think A is more likely -bhīma-kolam uppadivuṭla vaḷḷapaṭṭu vari-kṣetraṁ Uttara-diśi mummaḷ!di-bhīma-kolaṁ badivuṭla vaḷḷa paṭṭu ponna-kṣetraṁ cadikkopuṭṭiyuṁ baṁdumu vaḷḷapaṭṭu toṁṭa-(pe)ḷaru-kṣetraṁ ca pannasa-saṁjñi!īkr̥ tya sūryya-grā!ahaṇa-nimitte dhārā-pūrvvakam asmābhir ddattam iti viditam astu vaḥ Atra dakṣiṇa-kṣe tra-pannasa-sīmānaḥ+. pūrvvataḥ vallūri pola-garusa sīmā|| dakṣiṇataḥ Ūri madhyamuna guṁ ṭaya sīmā|| paścimataḥ koṟapuṭṭatoḷi guṁṭaya sīmā|| Uttarataḥ ponumula Ala ma sīmā|| Uttara-kṣetra-pannasa-sīmānaḥ+. pūrvvataḥ cintatoḷi pūṭṭaya sī+mā|| dakṣiṇa sapta P1030369 -godāvariya sīmā|| paścimataḥ bimiyaraṭṭaḷi troviṇḍiya sīmā|| Uttarataḥ guṁṭaya sīmā| sa(r)vva-kara-parihr̥tasyāsya yācanamu māḷadikkoṇṭha Ūri tūrppuna nuṇḍi paḷuma ṭi kiṁbāṟina poddaviḍi dakṣiṇamuna gr̥ha-kṣetramuna mūḷḷanalupadi Asyopari na kena cid bādhā karaṇi!īyā+. yaḥ karoti sa{ṁ} paṁca-mahāpātaka-yukto bhavati+. tathā coktaḥ!ṁ vyāsena anuṣṭubh sva-dattā+ṁ para-dattāṁ vā yo hareta vasundharāṁ ṣaṣṭiṁ varṣa-sahasrāṇi viṣṭhāyāṁ jāyate kri!r̥mir iti Ājñapti r asya kaṭaka-rājaḥ+. karttā nanniya-bhaṭṭaḥ+. lekhako gaṇḍācāryyaḥ|| floretComplex DANDAS and double dandas ARE SHORT MEDIAL UNLESS NOTED

Seal
Plates
Seal
Plates

Reported in 34A/1939-406 with description at 23418. Edited in Telugu with estampages by N. Venkataramanayya (). The present edition by Dániel Balogh is based on photographs taken by myself in 2023 at the Telangana State Archaeology Museum, Hyderabad, and on estampages preserved at the ASI, Mysore. Venkataramanayya's edition has only been consulted occasionally.