Oṁ namaś śivāya
X yata str(ī) XX(ṇda) C(u)mā(h)uC(ca)
XXXXX Cya XXCyaX
yaḥ .
vara-pradāya smaratāṁ mahātmane
śivāya tasmai praname mabhiḥ
.
śrī-kṣmā-patiś śrī jaya-Indravarmma
devo jagad-gīta-guṇa-prabhāvaḥ .
nyāyena santarppita-sādhu-va
rggas
trivargga-sevī pr̥thivīṁ bubhoja .
tasyāmātya-janimā kṣamāpa-kāryye kr̥ta-prayatno 'bhūt·
XXX yaḥ kūñ pimilistara nāma punar ddanāy· pināṅ nāma .
rūpena (yaḥ) bahucapunaḥ
viśruti-sthāyy acov· pināṅ nāma rājño mahā-kr̥payā Avāpa śoryyanidhi-sannāma
.
tena sthāpitaṁ Īśaś śrī-candradev(o)-Cāhvāyaḥ (śaraika)-mūrttibhir yyukte śakabde śraddhayā (n)i
XX jā (puṇya)XXXX śrī-candradeveśvare śive striyā X nā sipauṅsaṁjñā yāX
tākhilam· .
sarvveṣu sāpy agotreṣu
puṇye 'smiṁ tu pradīyate
muktir bbhūpati
nā dattā
karādānān tu sarvvataḥ .
śrī-bhakti-vīraś śrī-jayavarmmendravarmmadevākhyaḥ .
sarvvāṁ mahīṁ pr̥thu-śrīr aṣṭa-sapta-śauryyeṇa .
tadāpi yasya puṇyeX
śrī-candradeveśvarāhvaye vara-kīrttyāhvayasyāpi bhikṣoḥ kṣetrāṇy atiXX
X Api ca .
kṣoṇī-patiś śrī-jayasiṅhavarmma
devas samācchādya diśo ya
śobhiḥ
rāja-śriyaṁ rāja-guṇodayena
sthira-sthira-śrī-nicayām arakṣīt· .
tadāpi nr̥pājñā-supratipatti-prayatna-sevātaḥ dhīrāgra-dhīra-cauXX
nāmāpy abhigacchati sma punaḥ .
pañca-dvi-kāyopagate śakābde
dhānena bhuvi svakīrttyai .
yena pratiṣṭhāpita Īśvaro 'yaṁ
śrī-śaṅkareśā
hvaya eva bhūyaḥ .
śrī-jayasiṅhavarmmā śrī
-śaṅkareśe narādhipaḥ
triñ ca śaṅkhañ cā
dād raupya-kalaśan tathā.
yasyānujā śrī-jaya
varmmā
vanīśa-bhāryyā pariśuddha-bhāvā .
sādhvī danāy-gopura-
ṣṭyeva bhātīha surendradevī .
prātiṣṭhipad bhagava
- humā
k· tluv·
uḥ Alauk· 1 k· .
- humā kayauv· tluv·
- hu
mā travaṅun· vutyen· - hu
mā puāṅ· vreḥ 9 Alauk· dvā jāk·
- humā
pināṅ· 4 Alauk· 1 k· .
- humā jā
k· . - humā nr̥ dvā jāk· .
- humā ddhī gra
ṅāv· dalaṁ dalapan· jāk· .
- humā jā
k· . - humā krauc· jāk· .
- humā
kravāv· sā jāk· . - humā iṇdaṅ· dvā jāk .
humā koṅ· nan· sā jāk· . - humā
- humā dluṁ vu sā pluḥ limā jāk· ṅan·
- humā dhvaja 9 jāk· .
- humā luvaur· dvā jāk·
- humā vaṁk· 9 jāk· .
- humā cumrai limā jāk·
- humā krauv· dvā· jāk· .
- humā pulāv· dvā jāk·
ṅan· canaṅ· likū saḥ Andap·
5 jāk· .
- humā yavvāṅ· tluv· jāk· .
-
ṅ· dvā jāk· . - pagāra .
- randav· .
- humā ya
jāk· .
- humā kanīsov· sā jāk· .
- humā
sāṅ· Urāṅ· Aciṅ· sā jāk· .
- humā
dvā jāk· . - humā tuṅ· dvā jāk· .
- humā
yāṁ dvā jāk· . - humā tumur·
y· humā yāṅ· pov· ku śrī eva
humā t· dvā pluḥ jāk·
- humā
cal· limā jāk· . - humā tandyāl·
ṅ· pāk· Alauk· sa pluḥ jāk·
-
vvat· liṅiv· pāk· Alauk· dvā pluḥ jāk·
- humā jalān· rayā tluv· Alauk· sā pluḥ
jāk·
di ndev· rumaṅ· Aluṅ· punārāk· taṁl·
nr̥ṇeṅ· ṅan· danr̥ṇeṅ· tra .- humā
· dalapan· Alauk· dvā pluḥ jāk· .
- humā
yāṅ· 6 k· . ṅan· danauv· yāṅ· tra
rumaṅ· tuṁ tvaṁ uṅ· taṁl· tupen· li
k· .
- humā vunok· tluv· Alauk· sa pluḥ jāk·
humā cauṅ· 1k· .
- humā kasi
Alauk· dalapan· jāk· .
- humā tīlin· tluv·
Alauk· sā pluḥ jāk· .
- humā raṅaul·
- humā bhavauṅ· naṁ Alauk· 9 k· .
- humā
nrīñ· dandāṅ· tluv· pluḥ Alauk·
k·
- humā ye 9 k· .
- humā
- humā daṇduṅ· dalapan· Alauk·
- humā crumvāṁ 6 k· ṅan· dandauv·
dandauv· tlu 9 Alauk· 6 k·
tijuḥ jāk· .
- humā ṅriy·
Le roi Śrī Jaya Indravarmadeva, seigneur de la glorieuse Terre, dont la puissance des qualités de la gloire est universelle, séparateur des hommes de bien satisfaits grâce à la loi, qui honore les trois mondes, posséda la Terre.
La libération donnée par le roi grâce à l'exemption de toutes les taxes, elle est aussi accordée dans ce mérite de tous les agotra.
Previously mentionned by Édouard Huber, with edition of l. 7, l. 13 and l. 16-21 of face A. Edited by Arlo Griffiths and Salomé Pichon from the EFEO estampages n. 149 and from photogrammetric documentation in 2024.
282-283
3
109-111
38
92-93