Niêm Phò stela (C. 252), between 898 and 916 CE EpiDoc Encoding Salomé Pichon intellectual authorship of edition Arlo Griffiths Salomé Pichon DHARMA Paris DHARMA_INSCIC00252

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths & Salomé Pichon.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_IdListMembers_v01.xml file.

Started revision of the edition and encoding Initial encoding of the inscription
svasti namo 'stu buddhāya viśuddha-buddhaye namo 'stu dharmmāya sukhopakārine namo 'stu saṅghāya pariśrayine ita triku rttane .

iūya mr̥topamāna-jīvan-mr̥ta-komala Āhvitā namo paṭalismayī guṇaṁ samastān nr̥patiś śrī-jayasiṅhavarmmadevaḥ.

sseva-saptasya hitajña-Ājñā -sarvvādhikārākhya Udagra-buddhiḥ sad-dharmma-siddhānta-tathaikatāno vibhājate 'nūna-naye rayena.

sukr̥ta-kr̥naterapraete sajjanasaṁ astunte nijaṁ madanabhūtarmā campāpure nr̥pa-sadmataḥ i yatarayeya pratiṣṭhitam paramīśvaraṁ kusahitakaraś śrī-ratne tv anādikam uttamam·.

tuṁ ueraugrāme 'smin pradūṣaṇāt pure sva-pitr̥-jananī-bhūmau kīrttaye ca tadānata ripbūtanatalavaṁ yo hr̥payāt pr̥thu-lakṣaṇair udita-śarīraṁ sad- dharmma-kāraṇam udbhavam· . Eṣa kīrttimatas tasya vihāro rakta-dīpava Abhāsīd bhuvi cātra śrī -ratnalokeśvarāhvayaḥ . niyuktas tena tad-vam̃śe dīna-hīnānukampayā Ekānnārttham āryyārakām āgatānāñ ca dūrataḥ. vihāre khalu tasyāsmin muktī rājñā pradīyate tad-vaśe nārinā kadā karādānāt tu sarvvataḥ . ye kalpitām imāṁ muktiṁ laṅghayiṣyanti kr̥taghnāḥ punar ātmopabhukty-artthaṁ narakādhaḥ patantu te.

ye 'pāsya yanti vicāraṇā sumatayaś śrutvā kathām īdr̥śīṁ jñātvā ye 'pi ca yatra tatra likhitāṁ dr̥ṣṭvā śilāyāñ ca ye sat-putrābhyudayārttham eva satataṁ tat-puṇyam ūrvvyām idaṁ te sarvve pracarantu nirvvr̥tim api svarggan tathā svecchayā

niy· rumaṅ· humā ka ṅauk· gālaṁ krauṅ· i Oḥ jeṅ· cva uūū jāk· yā lac· varmmadeva kā vriy· vihāra ratnalokvara niy· rtu tri Ājñā pov· ku sarvvādhikāra yaṅ· nna na ciy· mamrait· humā rihaī . nna naṅ· nan· dauk· di na ya Oḥ jeṅ· taup· Oḥ jem̃ si Urāṅ· kluñ· kaIn· tatra niy· rumaṁ tanatap· kaṁn· humā phun· Āga marai tatap· humā niy· yāṅ· pu pov· ku śri parmmaparamaviṣnuloka pandar· pov· Añcov· Idair· yaṁṅ· Adiy· yāṅ· pu pov· ku parameśvaraloka yaṅ· marai tatap· humā niy· kā taṁl· humā niy· pov· Añcov· Idair· pandar· CuX yaṁṅ· tuhā tatap· supara ta nau madā humā vihāra humā yāṅ· vukaṁn· di dalaṁ vvāṅ· niy· trā hai gaḥ Avista roṅ· nan· da pat· humā vukan· trā nan· bharuv· pov· Añcov· Idair· Atat· humā niy· vriy· kan· vihāra niy· niy· roṅ· makrauy· magrāc· trā pov· kluñ· limān· pu pov· ku simhādhikāra yam̃ ma tal· magrāc· pūra roṅ· tu ñā mulaṅ· hai madā humā vira humā yāṁ vukan· di dalaṁ vvāṅ· ni trā hai ga Avi

Oḥ jeṅ· si lumvaḥ di pu pov· tana rayā di Urāṅ· yaṁṅ· kluñ· nagar· hulun· vihāra niy· bhikṣu yaṁṅ· rakṣā danan· vatiy· vihāra niy· . Oḥ jeṅ· si Urāṅ· puḥ pandar· di vnaut· rājakāryya siy· yaṅ· mavac· tanatap· yāṅ· pu pov· ku śrī jaya siṅhavarmmadeva Urāṅ· nan· lac· di Avīcī Annan· naraka ṅan· Inā Amā gaṁp· gotra Urāṅ· nan· yāṅ· pu pov· ku śrī bhadravarmmadeva vuḥ bhr̥ṅgāra pirak· vuḥ tray· pirak· vu vihāra ratnalokeśvara niy· pratiṣṭhā di vihāra niy· ma pov· ku śrī jayasiṅhavarma

namo 'stu buddhāya viśuddha-buddhaye Our restitutions are partly inspired by scriptural parallels such as Suvarṇabhāsottamasūtra 21.1 namo 'stu buddhāya suviśuddhabodhaye viśuddhadharmā pratibhāmubuddhaye | saddharmapuṇyopagatānubuddhaye bhavāgraśūnyāya viśuddhabuddhaye. niy· niy· Is the second niy superfluous? kluñ· Or read kūñ·? vira The gap has been supplied from the parallel in line c10. ga Avi The gap has been supplied from the parallel in line c11. The syllables Avi are the beginning fo Avista. It is unclear where the last syllable of this word would have stood.

Voici, depuis la rizière au-dessus de Gālam rivière. Il ne faut pas varmadeva a donné ce monastère de Ratna-Lokeśvara . ājñā pov ku Sarvādhikāra prince Mamrait, la rizière .

Ce réside à Na . Il ne faut pas dérober, il faut que personne ne détruise les étoffes .

Voici : depuis la règle pour les rizières est installé cette rizière du Y.P.P.K. Śrī Paramaviṣṇuloka.

The spelling of the inscription is very hazarduous. Cf. line c1 dā(laṁ) vāṅ·, line c11 di laṁ vvāṅ· and line c21 di dalaṁ vvāṅ·. Also cf. line c4 sañ·cov·, line c14 sañcov·.

Unpublished inscription. First edited by Arlo Griffiths and Salomé Pichon based on the EFEO estampages n. 2373, 2374, 2375, 2376 made by Nguyen Van Quang, and on a direct reading on stone led by Salomé Pichon in July 2022.