Split stele at Po Nagar of Nha Trang (C. 32), 1190 Śaka EpiDoc Encoding ArloGriffiths intellectual authorship of edition Arlo Griffiths DHARMA Jakarta DHARMA_INSCIC00032

This work is licensed under the Creative Commons Attribution 4.0 Unported Licence. To view a copy of the licence, visit https://creativecommons.org/licenses/by/4.0/ or send a letter to Creative Commons, 444 Castro Street, Suite 900, Mountain View, California, 94041, USA.

Copyright (c) 2019-2025 by Arlo Griffiths.

2019-2025
DHARMAbase

The project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).

Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.

Internal URIs using the part prefix to point to person elements in the DHARMA_idListMembers_v01.xml file.

started encoding the inscription
Main face

nī mūla humā makapun· glai cam̃k· sam̃ liṅga bhagavatī kauṭhāreśvarī ṅan· humā devatā nī paka · jem̃ paradravya si pu pom̃ tana rayā Indravarmma pu pom̃ ku sā sthāna ṅan· sthāna prathama di Īśāna vik· cam̃k· luvuk· mutiy· nau dakṣiṇa tam̃l· cam̃k· sam̃k· nau paścima raḥ cam̃k· tipā cam̃k· raḥ tanr̥n· vīreśa nau Uttara sā Āra saum̃ humā nagara tipā kraum̃ vvam̃ tam̃l cam̃k· kavaiṅ· katruv· tam̃l· jalān· rayā nau tupak· jalān· rayā tam̃l· paścima vyottara raḥ cam̃k· tam̃l· kraum̃ curaṁ nau pūrvva dalvan· kraum̃ dalvan· tuṁ tam̃l· humā di vumvauṅ· sā sthāna Anan· humā vauk· pūrvva Anr̥m̃ dakṣiṇa paścima ṇa humā kluṅ· kanvā danrāk· Atam̃ṁ yauṁ 127 jāk· ṅan· tauk· nau yām̃ vr̥ddheśvara pūrvva dakṣiṇa humā nagara paścima humā yām̃ vr̥ddhe ṅ· kanvā danrāk· Atam̃ṁ yauṁ 88 jāk· sā sthāna trā Anan· humā dver· mā nagara Uttara dandau tryam̃ baṇa humā kluṅ· kanvā danrāk· Atam̃ṁ yau sthāna Anan· sumalirām̃ pūrvva kraum̃ dakṣiṇa humā nagara paścima ti ṇa humā kluṅ· kanvā danrāk· Atam̃ṁ yau 555 jāk· sā sthāna trā nagara paścima tipā ravaum̃ Uttara humā nagara ba?ṇa humā kluṅ· kanvā Anan· mula Āra pūrvva dakṣiṇa humā nagara paścima Uttara humā nagara 112 jāk· sā sthāna trā Anan· humā mam̃ pūrvva dakṣiṇa humā nagara mā kluṅ· kanvā danrāk· Atam̃ṁ yauṁ 6 jāk· sā sthāna trā Anan· humā nan· humā cam̃ḥ klum̃ talim̃ 37 jāk· . humā cam̃ḥ savik· trā 17 jāk·

quatrefoil śalāv· maAkyam̃ pandauv· Air· māḥ sā 35 thil· pirak· 19 thil· pirak· pralaum̃ pandauv· Air· māḥ sā 10 thi thil· limān· lakim̃ sā Anan· dhunum̃ ratā yām̃ pom̃ svāpadevaparamātmaja yām̃ pom̃ ku Indravarmma pu nerohiṇī Urām̃ paramapura humā virān· manraum̃ va

Lateral face

... yapasakraśamaddahaka to X likuk· rai raśūmya X haramaku sevyak· ravebhak· gasav· prauṅ· deva X thām̃ pūrvvakāla mula prakr̥ta dvārarājasu pratiṣṭa yām̃ Īśānaliṅgeśvara prakr̥ta drāhaṣunana sthāpanā yām̃ śivaliṅga di sthāna bhagavatī kauṭhāreśvarī vuḥ sarvvadravya bhogopabhoga kṣetrādama prakr̥ta hemabhra ... n· ... punanapu pratiṣṭa yām̃ pom̃ ku śriśānabhadreśvara pu pom̃ ku di śaka sidaḥ Amvara-vivara-sarorūhāri-sarorūhāntaka kvak· ṅan· purāṇāna ? ? pur· sira pam̃r· myauḥ di śilādvāra yām̃ śivaliṅga di śilādvāra yām̃ pom̃ ku śriśānabhadreśvara pu pom̃ ku cirakāla rai sidaḥ yām̃ pom̃ nājayaharai Utpatti pu ⌈pom̃ tana rayā Uroja pu pom̃ tana rayā bhadravarmma pu pom̃ tana rayā śrī jaya sim̃havarmma parameśvara nan· pu pom̃ tana rayā Indravarmma pu pom̃ ku nan· pak· punarjjanma trā thām̃ bhr̥guśā sana ? ya

103405 60-62405 412